________________
शब्दरत्नमहोदधिः।
६३७ कुह (चुरा. आत्म. स० सेट-कुहयते) विस्मय ५माउवो, नो श६, दान, स्त्री.सं.२, गणु, सभी५- तैः किं
भाव. ५भावु- स्यातां कुहयते विस्मापयते हेतुतो मत्तकरीन्द्रकुम्भकुहरे नारोपणीयाः कराः प्रसन्नरा० भयम् ।
कुहरित न. (कुहरयति कण्ठशब्दं करोति कुहर+कृती कुह अव्य० (किम् छन्दसि ह किमः कु) शेम, स्यारे, णिच् भावे क्त) ओयलनी २०६, भैथुनमा यती ___ (पुं. कुहयति-विस्माययति ऐश्वर्येण कुह् + अच्) |
सवा४, २७ शह. यक्ष२४ २. (त्रि. कुह+अच्) विस्मय ५माउना२. | कुहलि पुं. (कु+हलि इन्) diye, पान. कुहक न. (कुह+क्वुन्) ईन्द्र , 342, माया -धाम्ना | कुहा स्त्री. (कुह+क+टाप्) ॐ वनस्पति, 30,
स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि -भाग० । धुमस.. १।१।१, 805, वंयनl, ३, २॥630 विद्या | कुहु स्त्री. (कुह+कु) ओयसनो ७६-मुडु मेवो. श०६ - (त्रि. कुह्+क्वुन्) ७५८८, मन्द्रसि, मायावी- कोकिलानां कुहुरवैः सुखैः श्रुतिमनोहरैः-महा० ।
कुहकेनेद्रजालिको लोकं विस्माययति । कुहू स्त्री. (कुह+कू) भा. यंद्रन पानी नाश यतो कुहककार त्रि. (कुहकं करोति कृ+ण्वुल्) २,
डोय. मेवी अमावास्या -द्वे ह वा अमावास्या या 61400 5२२, मायावी. (त्रि.) कुहकारी ।।
पूर्वामास्या सिनीवाली नष्टचन्द्रा कुहूर्मता-श्रुतौ, कुहकजीविन् त्रि. (कुहकेन जीवति जीव्+णिनि) 342
અમાવાસ્યાની અધિષ્ઠાત્રી દેવી, કોયલનો શબ્દકરી જીવનાર, બાજીગર, સર્પ પકડી જીવનાર-ગારુડી.
केनाश्रावि पिकाना कुहूं विहायेतरः शब्दः-आर्या० कुहकवृत्ति त्रि. (कुहकं वृत्तिरस्य) 000-0. विद्या
६३०, -पिकेन रोषारुगचक्षुषा मुहुः कुहूरुताहूयत વડે પોતાની ઉપજીવિકા ચલાવનાર, માણસને ઠગી
चन्द्रवैरिणी-नै० ११०० ।। पातानु, ४२०, याचना२. (स्री. कुहकस्य वृत्तिः) | कुहूक पुं. (कुहू+कन्) यदा ५६. જાદુ કરી પોતાની ઉપજીવિકા કરવી તે, માણસને
कुहूकण्ठ पुं. (कुहूरिति शब्दः कण्ठे यस्य यस्याश्च) ઠગી પોતાનું ગુજરાન ચલાવવું તે.
le. ५क्षी, -कुहूमुखः, कुहूरवः -पिक ! विधुस्तव कुहकस्वन पुं. (कुहकः विस्मापकः स्वनः यस्य-यस्याश्च)
हन्ति समं तमस्त्वमपि चन्द्रविरोधिकुहूरवः । ५५ो पक्षी.. पुं. कुहकस्वरः, (स्त्री.) कुहकस्वनी,
___(स्री. ङीष्) कुहूकण्ठी, कुहूमुखी, कुहूरवी- होयस.. कुहकस्वरी दूर..
कुहूपाल पुं. (कुहू+पाल्+ अण) सयमान२01, विशुनो कुहक्क पुं संगीतशास्त्र प्रसिद्ध में तब- द्रुतद्वन्द्वं
भविता२. लघुद्वन्द्वं ताले कुहक्कसंज्ञके-सङ्गीतदामोदरः ।
कुहूमुख न. (कुहाः मुखम्) न॥२. पामेला. यंद्रsuall कुहन न. (ईषत्प्रयत्नेन हन्यते हन्+कर्मणि वा अप्)
પ્રતિપદાયુક્ત અમાવાસ્યાનું મુખ.
कुहूरुत् पुं. स्त्री. ओयर पक्षी, आयलपक्षिणी. भाटीन, वास, आयर्नु, वास, (वा कुह+ल्युट)
कुहूल न. (कुह+ऊलक्) ८ सहित पृथ्वीमा पाउनुं विस्मय ५माउ. (पुं. कुं पृथिवीं हन्ति हन्+अच्)
छिद्र. ४२, स. (त्रि. कुत्सिताचारेण हन्ति) इत्मी, ढोका,
कुहेडिका स्री. (कु. हेड्+इन्+क+टाप्) धुम्भस, 350. ઈષ્યાળુ.
(स्री. ईषत् हेडति नेत्रसंचारोऽत्र हिड्+ इन्+ ङीष्) कुहना स्त्री. (कुह+युच्) हमयया, हम, सी. पासे थी.
__ कुहेडी । द्रव्य भगवा भuटे ४२८॥ ४५८वे.. -अर्थलिप्सया
कुहेलिका स्री. (कुहेली+कू+टाष्) कुहेडिका- ६ मिथ्याचारभेदस्य सम्पादना, दम्भमात्रकृतध्यानमौनादिः ।
शुभ.. धूमस, 34. (स्री. कु+हिड्+इन्+ङीष्) कुहनिका स्त्री. (कुह भावे ल्युट् स्वार्थे क-टाप् अत
कुहेली । इत्वम्) सायं. ५माउjहमयया, दो पासेथा.
कुहान न. (कु+ढे+ल्युट) ५२. २५०६, २. नाह. દ્રવ્ય મેળવવા માટે કરેલો કપટવેશ.
कू (तुदा- आ० सेट-कुवते) दुनो श०६ ४२व., था.स. कुहनी स्त्री. (कुन+स्त्रियां ङीप्) ४२, सा५४..
पाडवी, (क्रया० उभय० सेट् कूनाति- कूनीते) श६ कुहर पुं. (कुं हरति ह+अच्) 2.5 तनो ना. २वो, सवा ४२व..
(न. वा कुहं राति रा+क) गुई, छिद्र, ई, न, | क स्त्री. (कू+क्विप्) पिशाय. स्त्री, पिशायर.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org