________________
कुलाद्रि-कुलिशधर]
शब्दरत्नमहोदधिः।
६२९ कुलाद्रि पुं. मुदायद पवत -कुलनाम्ना ख्यातोऽदिरचल:- | कुलाहल पुं. (कुलमाहलति स्पर्द्धते-अच्) में तनु सिद्धान्तशिरोमणिः ।
वृक्ष. कुलाधारक पुं. (कुल+आ+धृ+ण्वुल्) कुराधार पुत्र... कुलि पुं. (कुल+इन् कित्) &ाथ, यसो. पक्षी. (स्त्री.) कुलाभि पुं. जानी-द्रव्यनी संग्रह
વનસ્પતિ ભોરીંગણી. कुलाय पुं. (कुलं पक्षिसंघातोऽयतेऽत्र अय्+घञ्) ५६lrl. कुलिक त्रि. (कुलमधीनत्वेन प्राशस्त्येन वास्त्यस्य ठन्) भगो, स्थान- खगकुलायकुलायनिलायितामश०- કુળમાં શ્રેષ્ઠ, કારીગરના કુળમાં મુખ્ય. (પુ.) અષ્ટ
स्थानमात्रम् । (न. को लायो गतिरस्य) हेड, शरी२. महानारामांनी. . ना -कुलिकेर्द्धचन्द्रमौलिाला कुलायनिलाय पुं. भागाभास, भमय्यानु धूमसमप्रभः-हेमाद्रिः, ते मन में योतिषuस्त्रोत सेवन.
दुष्ट मुहूर्त -ख्यादिवारेषु शुभकर्मसु निषिद्धकालविशेषः, कुलायनिलायिता स्री. (कुलायनिलायित्व न. भावः એક જાતનું શાક. तल्-त्व) भाम जय्याने सेवा.
कुलिकवेला स्त्री. (कुलकस्य वेला) मे. ५.२॥ कुलायनिलायिन् त्रि. (कुलायनिला+इन्) ६.ने. सेवतुं, અશુભ મુહૂર્તની વેલા (રવિવારે સારા કાર્યમાં સાતમો -खगकुलायकुलायनिलायिनाम्-शिशु० ।
યામાઈ, સોમવારે છઠ્ઠો યામાઈ, મંગળવારે પાંચમો कुलायवासिन् (कुलाये वसति इनि) ५६०..
યામાધ, બુધવારે ચોથો યામાધ, ગુસ્વારે ત્રીજો યામાઈ, कुलायस्थ पुं. (कुलाये नीडे तिष्ठति स्था+क) wi શુક્રવારે બીજો યામાધ અને શનિવારે પહેલો યામાધી २८. ५क्ष..
निषिद्ध छे.) कुलायिका स्त्री. (कुलायः पक्षिवासस्थानं विद्यतेऽस्यां ठन्) | कुलिङ्ग पुं. (कौ पृथिव्यां लिङ्गति-चरणार्थं गच्छति अच्) पक्षunu.
Asel. ५क्षी, 351वा नमर्नु, ५६l. (न. कुत्सितं कुलायिनी स्त्री. वैदिर में विष्टुति, त्रिवृतस्तोमनी | लिङ्गम्) १२. सिंL, MAM. लि. (त्रि. कुत्सितं
જેનો પ્રકાર તાક્ય બ્રાહ્મણમાં છે તે વિષ્ણુતિ. लिङ्गमस्य) जराल सिंग-तिaif.. कुलाल पुं. (कुल+कालन्) हुमा२ -मालाकारात् कर्मकार्या | कुलिङ्गक पुं. (कुलिङ्ग+स्वार्थे क) iscl. पक्षी..
कुम्भकारो व्यजायत- पराशरसंहिता; -ब्रह्मा येन कुलिङ्गाक्षी स्त्री. (कुलिङ्ग कुत्सितलिङ्गमक्षीव फलमस्याः कुलालवनियमितो ब्रह्माण्डभाण्डोदरे -भर्तृ० २।१५, | षच् समा. ङीष्) ५टि नमन, में तनु, वृक्ष. गलो .
कुलिङ्गी स्त्री. (कुलिङ्ग+गौरा. ङीष्) 2.50, 3133120 कुलालादि पुं. (संज्ञायां तेन कृतमिप्रत्यर्थे वुअत्ययनिमित्ते ___नामनी वनस्पति.
पाणिनीयोक्ते शब्दगणभेदे) सिनीय व्या७२५१ प्रसिद्ध कुलिज त्रि. (कुलौ हस्ते जायते जन्+ड) ५. ५२ मे. श६९५. स च गणः-कुलाल, वरुड, चण्डाल, पहा थनार, (कण्टकारिकायां वा जायते जन्+ड) निषाद, कर्मार, सेना, सिरिन्ध्र सैरिन्ध्र, देवराज, નખ વગેરે, ભોરીંગણીમાં થયેલ વગેરે. परिषत्, वधू, रुरु, रुद्र, अनडुङ्, ब्रह्मन्, कुम्भकार, कुलिन् त्रि. (कुल+इनि) दुसवान, उत्तम. मुगवाणु. श्वपाक ।
_ (पुं.) मुख पर्वत. कुलालिका स्री. (कुलालो स्वार्थे कः ह्रस्वः) (म।२५, | कुलिन्द पुं. ते नामनी . , ते. शिनो २०%81.
४८मुगथी, जो सुरभो, सोवी२i०४न. -कुलाली। कुलिर पुं. (कुल वा० इरन् किच्च) 5२५८, भेष कुलालम्बिन् त्रि. (कुलस्य आलम्बी) दुनो धारभूत, વગેરે રાશિઓમાંથી ચોથી રાશિ.
वंश- गुसन यानार -वरमेकः कुलालम्बी यत्र | कुलिश पुं. (कुलो-हस्ते शेते शी+ड) - 4 - विश्रूयते पिता-हितो०
अवेदनाशं कुलिशक्षतानाम्-कुमा० १४२०, तर्नु कुलाह पुं. (कुलमाहन्ति आ+हन्+ड) Au२ पापा માછલું, એક જાતનું રત્ન, એક જાતનું ઝાડ. રંગનો ઢીંચણવાળો ઘોડો.
कुलिशद्रुम पुं. (कुलिश इव द्रुः) थोरन 13. कुलाहक पुं. (कुलाह+संज्ञायां कन्) 51.51.32. (कृकलास), कुलिशधर पुं. (कुलिशं धरति धृ+अच्) ईन्द्र, એક જાતનું શાક.
कुलिशपाणिः, कुलिशभृत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org