________________
६३०
शब्दरत्नमहोदधिः। [कुलिशनायक-कुल्यासन कुलिशनायक पुं. ते नामनो में तिल - | कुलुञ्च त्रि. (कुं भूमि क्षेत्रगृहादिरूपां लुञ्चति-हरति,
स्रीपादद्वयमाकृष्य विमुमुक्षितलिङ्गकः । योनि च | कुत्सितं लुञ्चति वा लुञ्च्+अण्) 2.5 तनो यो२. पीडयेत् कामी बन्धः कुलिशनायकः ।। -रतिमञ्जरी । | कुलूत पुं. ब. ते नामनी मे. हे२१, ते. शिना २%80. कुलिशाङ्कुशा स्त्री. बौद्ध तीन ते नमानी. ४ कुलेचर पुं. (कुले जलसमीपे चरति चर्+अच्) मे ४वी -कुलिशाङ्गुशा ।
तर्नु .. कुलिशासन पुं. (कुलिशमिव दृढमासनमस्य) बौद्ध कुलेश्वर . (कुलस्येश्वरः) भाव, शिव, वंशन મતપ્રવર્તક શાક્યમુનિ.
पति-आगवान. कुली स्त्री. (कुल+क+गौरा. ङीष्) वनस्पति मोशी ,
कुलेय त्रि. (कुले भवः बा. ढ) गुणवान- बभूव तत्कुलेयानां વૃહતી નામની વનસ્પતિ, મોટી સાળી, પત્નીની મોટી
द्रव्यकार्यमुपस्थितम्-भा० आ० अ० १७८ । जाईन. -पत्नीज्येष्ठभगिनी ।
कुलोत्कट पुं. स्त्री. (कुलेन उत्कटः) उत्तम. एणमा कुलीक पुं. (कुल+ईकन् किच्च) ५६...
6त्पन थयेला दुखीन अव.. कुलीका स्त्री. (कुल+ईकन् टाप्) ५क्षिए.
कुलोद्वह त्रि. (कुलमुद्वहति उद्वह् + अच्) हुनु पालन कुलीन पुं. (कुले जातः ख) उत्तम. तिनो घोउ..
४२८२-मुस श्रेष्ठ. (2) તંત્રશાસ્ત્રોક્ત કુલાચારવાળું, ઉત્તમ કુળમાં
कुल्फ पुं. न. (कल् संख्याने फक् अस्य उच्च) ते उत्पन्न थयेद -आचारो विनयो विद्या प्रतिष्ठा
__नामनी मे. रोग, चूंटी, गुदई. तीर्थदर्शनम् । निष्ठाऽऽवृत्तिस्तपो दानं नवधा
| कुल्मल न. (कुश् क्मलच् लश्चान्तादेशः) ५५, ५ids. कुललक्षणम् ।।, -दिव्ययोषितामिवाकुलीनानाम्-का०
कुल्माष पुं. (कोलति कुल+क्विप् कुल् माषोऽस्मिन्) ११. (त्रि. कौ-पृथिव्यां लीनः) पृथ्वीन. दाणे, वस.
અર્ધ પાકેલા ઘઉં વગેરે, ખરાબ અડદ, સૂર્યનો એક कुलीनक पुं. (कुलीन+संज्ञायां कन्) ४गली. भा.. कुलीनता स्त्री. (कुलीनस्य भावः तल्-त्व) पुदीनपशु,
पार्षद, 40451, में तनो रोग, ucl suथी, -कुलीनत्वम् ।
४५. वगेरे शू धान्य. (न.) i®, २५, कोरे. कुलीनस न. (कुलीनं-भूलग्नं स्यति सो+क) पी.
(त्रि.) लिन्हित. कुलीनी स्त्री. (कुलीन+ङीष्) उत्तम गुण
कुल्माषाभिषुत न. (कुल्माषस्य अभिषुतम्) योगा
6त्पन्न थये. धो..
જવ વગેરેની કાંજી. कुलीपय त्रि. मे ४२ प्रा.
कुल्माषी स्त्री. (कुल्माष+ङीष्) त नामनी नही. कुलीर पुं. (कुल्+ईरन् कित्) ४२यदा -अथ कुलीरप्रभृतयो | कुल्मास न. कुल्माष- श६ २. जलजन्तवस्तमभ्युपेत्य प्रोचुः- हितो०, ४४ २..
कुल्य न. (कुल+क्यप्) मांस, हाई18 दोशन कुलीरविषाणिका स्री. 3153100 - (स्त्री.) कुलीर
परिमावाणु संप. (त्रि. कुले भवः यत्) हुणवान, विषाणी, कुलीरशृङ्गी, कुलीरा ।
मान्य दुगना. सभीपनो देश वगैरे. (कुलाय हितम् कुलीराद् पुं. (कुलीरमत्ति अद्+क्विप्) ४२यवान अय्यु.
वा यत्) सुगना जितनु - गृहान्मनोज्ञोरुपरिच्छदांश्च; कुलीरी स्त्री. (कुलीर+स्त्रियां ङीष्) ७२यदी..
वृत्तीश्च कुल्योः पशुभृत्यवर्गान्-भाग० ७।६।१३, कुकीश पुं. न. 4%.
પાણીની નહેરમાં થનાર વગેરે. कुलुक न. (कल्+ उलच किच्च) मनो मे.ट, 61, कुल्या स्त्री. (कुल्य+टाप्) ते. नामानी से नही, पानी जिह्वामलम् ।
न.3२. - विश्वभव्यजनारामकुल्यातुल्या जयन्ति ताः । कुलुक्कगुजा स्त्री. (को भूमौ-लुक्का गुप्ता गुञ्जेव) -सकलाईत्-५, - कुल्याम्भोभिः पवनचपलैः शाखिनो ઉલ્કાગ્નિ, ઉંબાડિયાનો અગ્નિ
धौतमूलाः -शा० १।१५, 12२, ®ddl नामे औषधि, कुलुङ्गः पुं. (कुरङ्ग-पृषो०) मे तन ४२५१-भूस. Mus, गुणवान स्त्री, पाए0-.0.s. कुलुङ्गा स्त्री. (कुरङ्ग-पृषो० स्त्रियां टाप्) मे तन कुल्यासन न. (कुलाय कुलाचारहितं आसनम्) तंत्रशत्र २५..
પ્રસિદ્ધ એક પ્રકારનું આસન.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org