________________
६२८
कुलयोषित् स्त्री. कुलवधू श०६ दुख- असंस्कृतप्रमीतानां | त्यागिनां कुलयोषिताम् - मनु० ।
कुलर त्रि. (कुल + अश्मादि० चतुर्थ्यां र) डुमनी सभीपनो દેશ વગેરે.
शब्दरत्नमहोदधिः ।
कुलवत् त्रि. (कुल+मतुप् ) श्रेष्ठ गुणवाणु, उत्तम गुणवानुं પ્રશસ્ત કુળમાં ઉત્પન્ન થયેલ.
कुलवती स्त्री. (स्त्रियां ङीप् श्रेष्ठ गुणमां उत्पन्न थयेसी स्त्री.
कुलवधू स्त्री. (कुले गेहे एव स्थिता वधूः) डुणवान વહુ, માત્ર ઘરમાં જ રહેનારી આડી-અવળી જગાએ नहीं नारी वहु- ब्रूते ब्रूतां व्रजकुलवधूः कापि साध्वी ममाग्रे उद्भटः ।
कुलवर्णा स्त्री. (कुलैः वैद्यकुलैः वर्णो गुणकीर्त्तनं यस्याः) वनस्पति, रातुं नसोतर.
कुलवार पुं भंगणवार, शुक्रवार -रविश्चन्द्रो गुरुः सौरिश्चत्वारश्चाकुला इमे । भौम-शुक्रो कुलाख्यौ हि बुधवारः कुलाकुलः । । - तन्त्रसारः ।
कुलविद्या स्त्री. (कुलक्रमागता विद्या)
सभे
વંશપરંપરાથી આવેલી આન્વિક્ષિકી વગેરે વિદ્યા. कुलविप्र पुं. (कुलक्रमागतः विप्रः) वंशपरंपराधी खावेली પુરોહિત ગોર.
कुलव्रत न. (कुले चर्य्यं व्रतम् ) हुन भेरीने रवान at - गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् रघु० ३।७०, - विश्वस्मिन्नधुनाऽन्यः कुलवतं पालयिष्यति कः भामि० १११३ । कुलश्रेष्ठिन् त्रि. (कुलेषु श्रेष्ठी) डुण परंपराथी के शेठ होय छे, ४ द्रुणमां ४ प्रधान होय छे ते, दुसीन, ઉત્તમ શિલ્પવેત્તાના કુળમાં ઉત્પન્ન થયેલ. कुलसंख्या स्त्री. (कुले संख्या कीर्ति) सारा दुणमां गएरात्री, डुणमां श्रेष्ठता
कुलसन न. ( कुलैः कुलजैरनुष्ठेयं सत्रम्) डुमनी वंश પરંપરાથી કરાતો યજ્ઞ.
कुलसन्तति स्त्री. ( कुलस्य संततिः) वंश, पेढी, डुज परंपरा.
कुलसन्निधि स्त्री. (कुलस्य सन्निधिः) सगुं, वहासुं, સાક્ષીઓની હાજરી.
कुलसम्भव पुं. (कुले-सत्कुले संभवः ) सारा डुणमां पेछा थयुं, सारा द्रुणमां ४न्म. (त्रि. कुले सम्भवोऽस्य) સારા કુળમાં ઉત્પન્ન થયેલ.
Jain Education International
[कुलयोषित्-कुलाटी
कुलसाधक त्रि. ( कुलेन कुलाचारेण साधकः) डुसायारथी સિદ્ધ કરનાર સાધક.
कुलसौरभ न. ( कुलं श्रेष्ठं सौरभमस्य) भरुव नामनुं એક વૃક્ષ, એક જાતનું સુગંધી ઝાડ. कुलस्त्री स्त्री. (कुले गृहे स्थिता स्त्री) दुणवान स्त्रीअधर्माभिभवात् कृष्ण ! प्रदुष्यन्ति कुलस्त्रियः भग० १।४१, - असंतुष्टा द्विजा नष्टाः संतुष्टा इव पार्थिवाः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलस्त्रियः ।। -चाणक्ये, कुलस्त्रीज्ञानमात्रेण जीवन्मुक्तो भवेन्नरः । -कुलार्णवे
कुलहण्डक पुं. (कुलाय संघाय हुण्डते हुडि संघे ण्वुल् ) પાણીનું ચક્રાકાર ફરવું.
कुलाकुल त्रि. तंत्रशास्त्रमा उहेस ते नामनां तिथि, वार, नक्षत्र.
कुलाकुलचक्र न. ( कुलं चाकुलं च कुलाकुलम् तयोर्विचारार्थं चक्रम्) तंत्रशास्त्र प्रसिद्ध ते नामनुं खेड य5.
कुलाकुलतिथि स्त्री. जी०४, ७४ 3 दृशभ भांडेनी डोई तिथि - द्वितीया दशमी षष्ठी कुलाकुलमुदाह
तम् - तन्त्रसारः । कुलाकुलनक्षत्र न. खार्द्रा, भूस समिति भने शततार नक्षत्र - आर्द्रा- मूलाभिजिच्छतभिषानक्षत्राणि । कुलाकुलवार पुं. जुधवार बुधवारः कुलाकुल:- तन्त्रसारः । कुलाङ्गार न. ( कुलस्य अङ्गारमिव) सांगार, डुणमां
अधम, वंशहूष.
कुलाचल पुं. (कुले अचलः) भाडेंद्र वगेरे डुस पर्वती
अष्टकुलाचल-सप्तसमुद्रा ब्रह्मपुरन्दरदिनकररुद्राः मोहमुद्गरः ७ - माहेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि । विन्ध्यश्च पारियात्रश्च इत्येते कुलपर्वताः ।।
कुलाचार पुं. ( कुलोचित आचारो धर्मः ) डुणधर्म, કુલોચિત આચાર.
कुलाचार्य पुं. (कुलक्रमागतः आचार्यः) डुलगुरू, વંશપરંપરાથી ચાલતો આવેલો ગોર, પુરોહિત. कुलाट न. ( कुलेन संधेन अटति अट् +अच्) भेड જાતનું નાનું માછલું.
कुलाटी स्त्री. (कुलेन स्त्रियां ङीप् ) खेड भतनी नानी भाछसी.
For Private & Personal Use Only
www.jainelibrary.org