________________
कुन्तलवर्द्धन–कुपथ्य]
कुन्तलवर्द्धन पुं. (कुन्तलान् वर्द्धयति वृध्+ णिच् + ल्युट्) ભાંગરો વનસ્પતિ.
शब्दरत्नमहोदधिः ।
कुन्तलहस्त पुं. (कुन्तलस्य हस्तः) डेशपाश, देशनो ४थ्थो कुन्तलिका स्त्री. (कुन्तलाकारो विद्यतेऽस्याः ठन् अत इत्त्वम्) छडीं-धी वगेरे डाढवानुं साधन-छरी, आणीनुं औषध - स्वादुतिक्ता कुन्तलिका । कुन्तलोशीर न. ( कुन्तल इवोशीरम् ) सुगंधीवाणी जस. कुन्ताप पुं. वैहियाना पाहनो खेड प्रहार कुन्ति पुं. ब. (कम् + झिच) ते नामनो खेड हेश. (पुं.) વિદર્ભ દેશમાં પેદા થયેલ ક્રથ નામના રાજાનો તે નામનો એક પુત્ર. कुन्तिभोज पुं. ( कुन्ति संज्ञको भोजः भोजदेशाधिपः ) पृथानी पिता, ते नामनो लो४हेशनो राभ -पृथां दुहितरं वव्रे कुन्तिस्तु कुरुनन्दन । शूरः पूज्याय वृद्धाय कुन्तिभोजाय तां ददौ । तस्मात् कुन्तीति विख्याता कुन्तिभोजात्मजा पृथा ।। - हरिवंशे ३४ । २३-२४ । कुन्तिसुता स्त्री. ( कुन्तेः सुता) वसुद्देवनी जहेन, भेने કુંતિભોજ રાજાને તેના પિતાએ દત્તક તરીકે આપી. बती ते डुंती, पांडुनी पत्नी, पांडवोनी भाता कुन्ती स्त्री. ( कुन्ति + ङीप् ) उपरनो अर्थ खो.. कुन्तीतनय पुं. ( कुन्त्यास्तनयः) धर्म, वायु खने ईंद्रथी કુંતીના પેટે પેદા થયેલ ધર્મ (યુધિષ્ઠિર); ભીમ અને અર્જુન, સૂર્ય થકી કુન્તીના પેટે ઉત્પન્ન થયેલ પુત્ર SC - महा० १।१११ । कुन्तीसुतः । कुन्थ् (क्र्यादि० पर० स० अ० सेट् कुध्नाति) वेश
पाभवो, संरमां पडवु, दुःख लोगववु, भेटवु, वजगवु. कुन्थु पुं. (कुन्थ्+उन्) सत्तरमा हैन तीर्थरनुं नाम, ते નામના એક બૌદ્ધ, તે નામના જૈન મતમાં નિર્દિષ્ટ એક ચક્રવર્તી રાજા, જે છેવટે સત્ત૨મા જૈન તીર્થંક૨ થયા - श्री कुन्थुनाथो भगवान् सनाथोऽतिशयर्द्धिभिः । सुरासुरनृनाथानामेकनाथोऽस्तु नः श्रिये ।। सकलार्हत्-१९। कुन्द पुं. (कुन्द इव श्वेतत्वात्, कुं पृथिवीं कश्यपाय ददाति दा+क वा) विषशु (कुं भूमिं उनत्ति उद्न् + अण्) ते नामनो रोड सुगंधी पदार्थ, जिन्हर कुमुदः कुन्दरः कुन्दः पर्जन्यः पवनोऽनिलः -महा० १३. १४९ ११००, ते नामनी डुबेरनो भंडार, अरवीरनुं वृक्ष, डरेशनुं कार्ड, लूमियंत्र - शरडी, भोगरानुं आर ते नामनो भेड पर्वत (न. कु+दन्+मुम् च) भोगरानुं स कुन्दावदात्तचलचामरचारुशोभम्-भक्तामर ०
Jain Education International
६१७
-कुन्दावदाताः कलहं स माला:- भट्टिः २।१८, प्रातःकुन्दप्रसवशिथिलं जीवितं धारयेथाः - मेघ० ११३ ॥ कुन्दक पुं. (कुन्द + कन्) भोगरानुं आउ, कुन्द शब्द
-
दुखी.
कुन्दम पुं. ( कुन्देन मीयते मा+क) जिला कुन्दमाला स्त्री. (कुन्दपुष्पाणां माला) भोगराना डूलनी हार.
कुन्दमी स्त्री. ( कुन्दम + जातित्वात् स्त्रियां ङीष्) जिसाडी. कुन्दर पुं. (कुं भूमिं दारयति दृ + अच् पृषो०) विष्णु,
એક જાતનું શાક.
कुन्दिनी स्त्री. (कुन्दानां पद्मानां समूहः खला० इनि) भजनो समूह, पद्मिनी.
कुन्दु पुं. (कुं भूमिं दृणाति दृ+डु) ७६२. (स्त्री.) ते
નામનું એક સુગંધી દ્રવ્ય, કિન્દરુ. कुन्दुर पुं. (कुं भूमिं दारयति दृ विदारे उरन् पृषो०) मुंहरु, ते नामनुं खेङ सुगंधी द्रव्य -कुन्दुरु (पुं. स्त्री.) - कुन्दुरुस्तु मुकुन्दः स्यात् सुगन्धः कुन्द इत्यपि वैद्यकचक्रपाणिसंग्रहे, -कर्पूरं कुन्दुरु-निशालवङ्ग-ध्याम-चन्दनम् ।
कुप् (चु० इदित् उभ० स० सेट्-कुम्पयति-ते) ढांड,
छान उखु (वा. पर० स० सेट्-कुम्पति ) डोघडवो, डोपायमान थधुं -कुप्यन्ति हितवादिने का० १०८, - दोषाः प्रकुप्यन्ति - सुश्रु० - निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदतिपञ्च० १।२८३, उत्तेति थ, जन भेजव, वधवं. (चुरा. उ. अक. सेट्- कोपयति + ते) द्वीप, प्राशÍ कुपतम् अव्य० उत्तम रीतथी. कुपथ पुं. ( कुत्सितः पन्थाः पथिन् +अच्) द्रुमार्ग,
ખરાબ માર્ગ, સત્યથી વિરુદ્ધમાર્ગ, સ્વધર્મથી વિરુદ્ધ भार्ग, नास्तिङपशु, पाउ- स्वधर्मपथमकुतोभयमहाय कुपथपाखण्डमसमञ्जसं निजमनीषया मन्दः प्रवर्तयिष्यति - भाग० ५ | ६ | १०, ते नामनो रोड असुर कुपथस्तु महावीर्यः श्रीमान् राजन् ! महासुरः । सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः ।। -
महा० १।६७ । २९
कुपथ्य त्रि. (कुपथस्येदम्) राज मार्ग संबंधी, हुमार्गनु. (त्रि. कुत्सितं पथ्यम्) शरीरने खडितडारड होय ते, શરીરને જે રોગ કરે તે, અપથ્ય.
For Private & Personal Use Only
www.jainelibrary.org