________________
६१८
कुपन पुं. (कुप्+क्यु) हिरण्याक्षना सैन्यमांनी खेड असुर.
कुपय त्रि. ( गुप्+क्यप् पृषो०) गुप्त राजवा योग्य. कुपाणि पुं. (कुत्सितः पाणिः) वांडी हाथ, हूठी हाथ.
(त्रि. कुत्सितः पाणिरस्य) वांडा हाथवाणुं, हूंडा हाथवाणुं, जराज हाथवाणुं. कुपिञ्जल पुं. ( कुत्सितः पिञ्जल इव पुच्छोऽस्य) ते નામનું એક પક્ષી.
कुपित त्रि. ( कुप् + क्त) डीघ पाभेल, गुस्से थयेल कुपितकपिकपोलक्रोडताम्रस्तमांसि उद्भटः । कुपितान्तक पुं. ( कुपितोऽन्तकः) डीघ पामेवानुं मृत्यु, પાસે આવેલું મરણ.
कुपिनिन् पुं. ( कुपिनी मत्स्यधानी अस्त्यस्य व्रीह्या० इनि) माछलां पडनार-भाछीभार. कुपिनी स्त्री. ( गुप्यते मत्स्योऽत्र इनि किञ्च ङीप् )
માછલાં પકડવાની જાળ, માછલાં રાખવાનું પાત્ર. कुपिन्द पुं. (कुम्पयति विस्तारयति सूत्राणि कुप् + किन्दच्)
साणवी, बूग वगनार-वा.४२.
कुपीलु पुं. ( कुत्सितः पीलुः) ते नामनुं रोड झाड,
शब्दरत्नमहोदधिः ।
रोयसु.
कुपुत्र पुं. ( कुत्सितः पुत्रः, कोः पृथिव्याः पुत्रः ) जराज पुत्र - कुपुत्रो जायेत क्वचिदपि कुमाता न भवति०सुमा०, मंगणपुत्र, मंगल ग्रह, नरडासुर दैत्य
(त्रि. कुत्सितः पुत्रो यस्य) जराज पुत्रवाणुं, हुपुत्रवाणुं. कुपुरुष पुं. ( कुत्सितः पुरुषः) अधम पुरुष, जराज भाएास, पायभभो.
कुपूय त्रि. ( कुत्सितं पूयते पूय् विसरणे अच्) भति, આચાર વગેરેથી નિન્દિત-અધમ.
कुप्य न. ( कुप् +क्यप् ) सोना-३पा सिवायनी हरडोई धातु, ताम्राहि धातु भूमिरल्पफला देया विपरीतस्य भारत ! । हिरण्यं कुप्यभूयिष्ठं मित्रं क्षीणमथो बलम् ।। - महा० १५ | ६ |११ । कुप्यशाला स्त्री. ( कुप्यस्य तत्पात्रादिनिर्माणस्य शाला )
તાંબા વગેરે ધાતુ બનાવવાની જગ્યા-સ્થાન. कुप्रिय त्रि. ( कुत्सितं प्रीणातीति कु + प्री-क) अधम, निंद्य.
-
Jain Education International
कुप्लव पुं. ( कुत्सितः प्लवः) घास वगेरेथी जनावेसी त्रायो, नानी होडी, जराज होडी यादृशं फलमाप्नोति कुप्लवैः सन्तरन् जलम् - मनु०
।
-
[कुपन–कुब्जकण्टक
कुब् (इदित् चुरा० उभ० स० सेट्-कुम्बयति, ते) ढांडवु, संताजी हेवु, पाथरवु, पउही रखो. कुबल त्रि. ( कुत्सितं बलमस्य) निन्छित जणवाणु, ખરાબ જોરવાળું.
कुबलाश्व त्रि. ( कुबलोऽश्वोऽस्य) हुजणा-नजना
घोडावाणुं. (पुं.) ते नामनो खेड राम. कुबेर पुं. (कुम्बति धनम् कुब+ एरक नलोपश्च कुत्सितं बेरमस्य इति वा ) उत्तर दिशा रक्ष४, यक्षोनी रा डुबेर. -कुत्सायां क्वितिशब्दोऽयं शरीरं बेरमुच्यते । कुबेरः कुशरीरत्वात् नाम्ना तेनैव सोऽङ्कितः ।। - काशीखण्डे, -कुबेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत ! । - देवीदत्तशापोक्तिः, स तु विश्रवो मुनेरिडविडाभार्यायां जातः धनयक्षोत्तरदिशां पतिश्च भाग०, - त्रिचरणोऽष्टदन्तोऽयं जातः । कुबेरक पुं. ( कुबेर + कन्) अभ्भानुं आउ, (न. कुत्सितं बेरकम्) जराज शरीर, निन्धित शरीर, हु३५. कुबेरदत्त पुं. ते नामनो रोड मैन गृहस्थ. कुबेरदिश् स्त्री. (कुबेरस्य दिग्) उत्तर दिशा -कुबेरगुप्तां दिशमुष्णरश्मो गन्तुं प्रवृत्ते समयं विलङ्घ्यकुमा० ३ । २५ ।
कुबेरनेत्र पुं. पाउस नामनी वनस्पति. कुबेराक्षी स्त्री. (कुबेरस्याक्षीव पिङ्गलं पुष्पमस्याः सच् समा० ङीप् ) पारसा वृक्ष पाउस वनस्पति, कुबेरसेना स्त्री. ते नामनी खेड हैन साध्वी. कुबेराचल पुं. ( कुबेरस्य अचलः) सास पर्वत. कुबेराद्रिः ।
कुब्ज पुं. ( ईषत् उब्जमार्जवं यत्र ) अधाडो नामनी वनस्पति, बांडी तलवार, भूंधापशानो रोग - हृदयं यदि वा पृष्ठमुन्नतं क्रमशः सरुक । क्रुद्धो वायुर्यदा कुर्यात् · तदा तं कुब्जमादिशेत् ।। माधवाकरः, खेड भतनुं माछलुं. (त्रि.) डुबडु, भूंधु. (त्रि.) -कुब्जकः । कुब्जक पुं. (कौ उब्जति उब्ज् + ण्वुल्) अति सुगंधी
इसवानुं खेड वृक्ष, चम्पकात् पुष्पशतकादशोकं पुष्यमुत्तमम् । अशोकात् पुष्पसाहस्रात् सेवतीपुष्पमुत्तमम् । सेवतीपुष्पसाहस्रात् कुब्जकः पुष्पमुत्तमम् ।। - शब्दार्थचिन्तामणिः डुंडी, भ्यान डरेली.
तलवार.
कुब्जकण्टक पुं. (कुब्जः कण्टकोऽस्य) धोना जेरनुं
313.
For Private & Personal Use Only
www.jainelibrary.org