________________
६१६ शब्दरत्नमहोदधिः।
[कुदेह-कुन्तलः कुदेह पुं. (कुत्सितो देहो यस्य) दुर्जर, ५६ | कुनलिन् पुं. (ईषन्नलोऽस्य इनि) भथियानु, 3, (पुं. कुत्सितो देहः) ५२. १७, २०. शरीर, वृक्ष.
३५. (त्रि.) ल हेडवाणु, राम. यावाj. | कुनह पुं. ते नामनो मे १२. कुद्दल पुं. (कुं पृथ्वी दलति) ओहो
कुनाथ पुं. (कुत्सितो नाथः) ५२, ५, ५२ कुद्दार पुं. (कुं पृथ्वी दारयति दृ विदारणे अण्) | पास. (पुं. कोः नाथः) पृथ्वीन घl, २0%t.
toral, वि२-यना२ वृक्ष, वृक्ष. सामान्य. कुनाभि पुं. (ईषत् नाभिरिव आवर्त्तवत्त्वात्) alणियो, कुद्दाल पुं. (कुं भूमि दलति दल्+अण्) हो , - ___ वायु, नवनियिमनी में AR.
कुद्दालेहेषुकैश्चैव समुद्रं यत्नमास्थिताः - महा० कुनामन् त्रि. (कुत्सितं प्रातरस्मरणीयं नाम यस्य) ३।१०७/२३ । यना२ वृक्ष -कुद्दालकः ।।
અતિ કૃપણ-પ્રાતઃકાલે નહિ સ્મરણ કરવા યોગ્ય જેનું कुद्मल न. (कुद्मल पृषो०) भुस, जास4 6५२ मावा. નામ હોય તે. पुष्पनी ..
कुनाशक पुं. (ईषत् नाशयति स्पर्शनात् नश्+णिच्+ कुद्य न. (कुद्+क्यप्) मात.
___ण्वुल्) वनस्पति-घमासो, दुशलमा-सा नमानी कुद्र (चुरा० उभ० स० सेट-कुद्रयति) टूटु पोल,
| वनस्पति. -यासोपवासो दु:स्पर्शो धन्वयासः અસત્ય ભાખવું.
कुनाशकः ।। भावप्र० कुद्रङ्क पुं. (कुत्सितं रत चिह्न यस्य) ३२विशेष, मांय कनिषञ्ज पुं. ६शमा भनुनी त नामनो मे पुत्र. ઉપર બાંધેલ મંડપ, માળ ઉપર બાંધેલું રહેવાનું ઘર -
कुनीति स्री. (कुत्सिताः नीतिः) सानाति, अन्याय, कुद्रङ्ग ।
हुराय२५. (त्रि. कुत्सिता नीतिर्यस्य) अन्यायी, कुद्रव पुं. (कुं भूमिं द्रवति द्रावयति -अन्तर्भूतण्यर्थे अच्)
અનીતિવાળું દુરાચારી.. __ . तनु धान्य, ६२८, ६२..
कुञ्च (भ्वा० पर० स० सेट-कुञ्चति) 4.5 5२, ६iई कुद्रि पुं. तनामनो मे. षि.
४२j, मना२ ४२वी. कुधान्य न. (कुत्सितं धान्यम्) ५२वा धान्य, डधान्य.
| कुन्त पुं. (कुं भूमिं उनत्ति, उन्द्+त) (भो , ५२७.. कुध्र पुं. (कुं पृथ्वी धारयति धृ+क) पर्वत, ५डा.
- कुन्तदन्ता कथं कुर्यात् राक्षसीव हि सा कुनक पुं. २यदो. कुनख पुं. (कुत्सितो नखोऽत्र) मे तनो नपरो
शिवम्-कथासरित्सागरे, -कुन्ता कुन्तधारिणः पुरुषाः
प्रविशन्ति-काव्य० २, - विरहिनिकृन्तमुखाकृति-अभिघातात् प्रदुष्टो यो नखो रूक्षोऽसितः खरः । भवेत् तु कुनखं विद्यात् कुलीनमिति संज्ञितम् ।।
केतकिदन्तुरिताशे -गीत० १, (पुं.) में तन - सुश्रुते । (त्रि. कुत्सितो नखो यस्य) २५
धान्य, मे. प्रा२नो नानो 8132, Atl. नजवाणु. (पुं. कुत्सितो नखः) राम नम.
कुन्तयः पुं. ('कुन्ति'नुं बहु. व.) में शिनु नाम तथा कुनखिन् त्रि. (कुनख+इनि) ने नमनी रोगथयो डीय
ते शिना निवासी.मो. त, जराला नजवाणु-कुनखी श्यावदन्तश्च द्वादशरात्रं व्रतं
कुन्तलः पुं. (कुन्तं लाति गृह्णाति, ला+क वा कुन्तलाकारं चरित्वा तद्दन्त- नखावुद्धरेयाताम्-शुद्धितत्त्वम् ।।
केशाग्राकारं लाति ला+क) BA, भाथाना वाण -कापि कुनट पुं. (कुत्सितं नटति नट् + अच्) श्योना वृक्ष,
कुन्तलसंव्यानसंयमव्यपदेशतः । बाहुमूलं स्तनो (कुत्सितो नट:) ५२५ न.2, ५२।. पात्र.
नाभिपङ्कजं दर्शयेत् स्फुटम् ।। -सा० द० ३।१२४,४५, कुनटी स्त्री. (कुत्सितं नटति नट+अच्+ङीप्) ५२रान
પાણી પીવાનું નાનું વાસણ, ચમસ, જેના હાથમાં ભાલો નટી, થોડું જાણનારી નટી, કોથમીર, ધાણા, મણસીલ
डोयते, ते नीमनी में देश-दाक्षिणात्यजनपदविशेषः, -मनः शिला मनोज्ञा च नैपाली कुनटी शिला । -
यथा-आकर्षः कुन्तलश्चैव मालवाश्चान्ध्रकास्तथा । वैद्यकरत्नमाला ।
द्राविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा ।। -महा० कुनदिका स्त्री. (कुत्सिता नदिका) नानी-छी७२ नही,
२।३४।११ , ध्रुवनी मेह -वर्णैः षोडशभिः कार्यः ALL Audiजी. नही -सुपूरा स्यात् कुनदिका - कुन्तलो लघुशेखरे । शृङ्गारे च रसे प्रोक्तमानन्दपञ्च० १४२५
फलदायकः ।। - सङ्गीतदामोदरः , पूंछड़ें.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org