________________
कुतूहलवत्— कुदेश]
कुतूहलेनैव मनुष्यशोणितम् - रघु० ३ । ५४; (त्रि. कुतूहल+अच्) आश्चर्या२४, अयंजानुं, वाशे, उत्तम, श्रेष्ठ.
कुतूहलवत् त्रि. ( कुतूहल + मतुप् ) डुतूहलवाणुं. कुतूहलित त्रि. ( कुतूहल + इतच् ) डुतूहल भेने युं होय ते.
शब्दरत्नमहोदधिः ।
कुतूहलिन् त्रि. ( कुतूहल + इन्) दुतूहलवाणुं. कुतृण न. ( कौ जले तृणम्) रोड भतनुं ४ए जराज
घास.
कुतोनिमित्त त्रि. ( कुतः किं निमित्तं यस्य किम्+ प्रथमार्थे तसिल् या निमित्तनुं, शा निमित्तनुं, शा भाटे. कुतोनिमित्तः शोकस्ते - रामा०
,
कुत्र अव्य० (किम् + सप्तम्याः त्रल् किमः कु) 5यां, कुत्र मे शिशुः - पञ्च० १; प्रवृत्तिः कुत्र कर्तव्या - हितो० १. ये हेडाए -हा सीता केन नीता मम हृदयगता केन वा कुत्र दृष्टा महानाटकम् - तेजसा सह जातानां वयः कुत्रोपयुज्यते पञ्च० १ । ३२८ । कुत्रचित् अव्य० ( कुत्र + चित्) यांड, डोई हेड
असुरेभ्यो भयं नास्ति युष्माकं कुत्रचित् क्वचित् - महा० ३ | १४२ ।५३, अर्ध समये, अर्ध अणे. कुत्रचन अव्य. ( कुत्र + चन) उपरनो अर्थ दुख.. कुत्रत्य त्रि. ( कुत्र - त्यप्) यां थनार, झ्यां रहेनार, ड्या વાસ કરનાર, ક્યાંનો નિવાસી.
कुत्स पुं. (कुत्सयते संसारम् कुत्स् + अच्) ते नामनो એક ઋષિ.
कुत्स् (चुरा० आ० स० सेट् + कुत्सयते) निन्हा ४२वी, घिउडावु, घोष भूवो, गाण हेवी.. कुत्सकुशिकिका स्त्री. (कुत्सानां कुशिकानां च मैथुनम् )
કુત્સ અને કુશિકવંશના સ્ત્રી-પુરુષનું મૈથુન. कुत्सन न. (कुत्स्+भावे ल्युट् ) निन्हा ४२वी, -नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् मनु० ४।१६३, तिरस्कार वो कुत्स्यते निन्द्यतेऽनेन निन्हा साधन धर्म (त्रि.) निंधा, साधनधर्भवाणुं देवतानां च कुत्सनम् - मनु० ४।१६३
कुत्सला स्त्री. (कुत्स् कर्मणि वार्च कल, कुत्सं निन्दां
लाति ला+क) नीलीवृक्ष गजीनो छोडवो. कुत्सा स्त्री. ( कुत्स् + अ +टाप्) निन्हा, तिरस्सार, घिउकार. कुत्सावादिन् त्रि. (कुत्सां वदति वद् + णिनि) निंधा अरनार, धार २नार, तिरस्कार हरनार, गाज नार.
Jain Education International
६१५
कुत्सित त्रि. ( कुत्स + कर्मणि क्त) निंहा उरायेस, घिउकारेसुं, नीय, जराज, अधर्म, दुश्चरित्र (न.०) નિંદા કુષ્ઠ નામની વનસ્પતિ.
कुथ् (भ्वा० पर० अ० सेट् - कुन्थति) स्लेशमां खावी પડવું, દુઃખમાં આવી પડવું, દુઃખનો અનુભવ કરવો. स०- भार. (दिवा० पर० अ० सेट्-कुर्थ्यात) जराज ગંધ આવવી, દુર્ગંધનું આવવું, દુર્ગન્ધવાળા થવું. (क्र्या पर० सेट - कुथ्नाति ) दुःखमां खावदु, दुःख भोगववु.
कुथ पुं. (कुथ्+क) था - कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः- रामा० २।३० | १४ घोणो हल, डीट, કીડો, હાથી ઉપર બાંધવાની ઝૂલ, પ્રાતઃકાળમાં સ્નાન કરનાર બ્રાહ્મણ. (7.) હાથી ઉપર નાખવાની છીંટની जून -कुथा कन्या समाख्याता कुथः स्यात् करिकम्बलम् । कुथः कुशः कुथः कीटः प्रातःस्नायी द्विजः कुथः ।। - शब्दार्थचिन्तामणिः । कुथा स्त्री. ( कुथ् + क+टाप्) हाथी उपर नाजवानी डे બાંધવાની છીંટની ઝૂલ.
कुथुम पुं. 'सामवेद'नी ते नामनी खेड शाखा. कुथुमिन् पुं. (कुमं वेत्ति इनि) दुधुभ शाजाने भानार द्वि४.
कुथोदरी स्त्री. (कुथं हिंसात्मकमुदरं यस्याः सा) भएनी पौत्री, निहुँलनी पुत्री - शृणु विष्णुयशः पुत्र ! कुम्भकर्णात्मजात्मजा । कुथोदरीति विख्याता गगनार्धसमुत्थिता ।। - कल्किपु० १६. अ० । कुद् (चुरा० सेट् उभ० सक० - कोदयति, कोदयते) हु जोस, मिथ्या जोस.
कुदाल पुं. (कुं भूमिं दलति दल् भेदने अण्) डोहाणी, कुदिन न. ( को: पृथिव्याः भ्रमणेन दिनम् ) सावनद्दिन,
સૂર્યના ઉદયથી માંડી બીજા દિવસના સૂર્યના ઉદય થતાં સુધીનો કાળ. (न. कुत्सितं दिनम् ) જ્યોતિષશાસ્ત્રમાં નિષેધ કરેલો દિવસ, ખરાબ દિવસ. कुदृष्टि स्त्री. ( कुत्सिता दृष्टिः) जराज दृष्टि, मिथ्यादृष्टि, સત્યથી વિપરીત તાર્કિક કલ્પના, પાખંડી જ્ઞાન, अशक्त दृष्टि. (त्रि. कुत्सिता दृष्टिर्यस्य) जराज નજરવાળું, મિથ્યા કલ્પનાવાળું, ધર્મવિરુદ્ધ સિદ્ધાંત. कुदेश पुं. ( कुत्सितः देश:) जराज देश, जराज ४ग्या, જે દેશમાં જીવન જરૂરી ચીજો ન મળતી હોય તે, જે દેશ અત્યાચારથી પીડિત હોય.
For Private & Personal Use Only
www.jainelibrary.org