________________
६१४
कुण्डिन् त्रि. (कुडि+ णिनि कुण्ड अस्त्यर्थे इनि वा ) हुएउवाणुं, उभंडसवाणुं. (पुं. कुण्ड + इनि) शिव, महादेव. कुण्डिन पुं. (कुडि इनच्) गुरुवंशमां पेहा थयेल खेड राभ, ते नामनो खेड ऋषि (न.) विधर्भ देशनी ते नामनी रा४धानी -कुण्डिने पुण्डरीकाक्ष ! भोजपुत्रस्य शासनात्-हरिवंशे । नगराभना ससरानुं मुख्य शहेर -कुण्डिनपुर ।
कुण्डिनी स्त्री. ( कुण्डिन् + ङीप् ) खेड भतनुं रत्नपात्र. कुण्डी स्त्री. (कुण्ड + संज्ञायां ङीप् ) मंडलु, थाणी. कुण्डीर पुं. ( कुण्ड्यते दह्यते संसारानलसंतापेन
कुडि + ईरन्) भाएास, मनुष्य, पुरुष. (त्रि. कुण्ड्यते रक्ष्यते दुर्बलो येन कुडि + ईरन्) जणवान, भेरावर, समर्थ.
शब्दरत्नमहोदधिः ।
कुण्डूणाची स्त्री. डुटिलता, वर्डगति. कुण्डोद पुं. ते नामनी खेड भतनो नाग कुण्डोदर त्रि. ( कुण्ड इव उदरमस्य) हुंडा देवा जराज पेटवा.
कुण्डोधनी स्त्री. (कुण्ड इव ऊधांसि यस्याः कुण्ड + ऊधस्ङीप्) डुंडा ठेवडा आवाजी गाय भैंस
कोष्णेन कुण्डोनी मेध्येनावभृथादपि रघु० १८८४ । कुत् (सौत्रधातु० पर० स० सेट् - कोतति) पाथरवु, ढांड.
कुतनु पुं. ( कुत्सिता तनुरस्य) डुबेर (त्रि.) जराज शरीरवाणु, डु३५, जेडीज ३५वा. (स्त्री. कुत्सिता तनुः) राज हेड, जराज डाया. कुतन्त्री स्त्री. ( कुत्सिता तन्त्री) जराज वीणा, क्षुद्र छेउइंडि
कुतप पुं. (कुत्सितं पापं तपति, कुं भूमिं तपति कुत + कपन् तप्+अच् वा) सूर्य, अग्नि, अतिथि, गाय, जगह, जनही सो, द्विभति- (ब्राह्मण, क्षत्रिय, वैश्य ) लाशे, हीरीनो हीरो. (पुं. न.) नेपाणी अमजो, દર્ભ, દિવસના પંદર મુહૂત્તમાંનું આઠમું મુહૂર્ત - अह्नो मुहूर्त विख्याता दश पञ्च च सर्वदा । तत्राष्टमो मुहूर्ती यः स कालः कुतपः स्मृतः - स्मृतिः, એક જાતનું વાઘ, બકરાના વાળનો કામળો. कृतपसप्तक न. ( कुतपस्य सप्तकम्) प्रेतना श्राद्धमां અવશ્ય જે સાત પદાર્થ જોઈએ છે તેનો સમૂહ
Jain Education International
[कुण्डिन्–कुतूहल
भेभडे-खपराह्नाण, शृगपात्र, अपर्णा वस्त्र, रौप्य धातु, डुशतृश, अणातल, वाछरडा सहित गाय. कुतपाष्टक न. ( कुतपानामष्टकम्) सह पारिभाषि કુતપ, જેવાં કે ઉપરનાં સાત તથા દૌહિત્ર. कुतर्क पुं. (कुत्सितः तर्कः) डूटत(त्म; हेत्वाभास३प धर्मविरुद्ध सिद्धांत, स्वतंत्र चिंतन कुतर्केष्वभ्यासः सततपरपैशुन्यमननम् - गङ्गा० ३१ ।
कुतश्चन अव्य० (कुत+श्चन) यांथी, डोड हेडाऐथी. कुतश्चित् अव्य० ( कुतस् + चित्) उपरनो शब्द दुख. कुतस् अव्य० (कस्मात् किम् + तसिल् किमः कु) यांथी, शा भाटे, शी रीते, शा प्रकारे - ईदृग् विनोदः कुतःश० २।५, कुत इदमुच्यते - श० ५, શાથી परमात्मनि गोविन्दे मित्रामित्रकथां कुतः ? - विष्णुपु० १।१९।३७ अधि, खोछी -न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः - भग० ११ । ४३ ।
कुतस्त्य त्रि. ( कुतः + स्यप्) यांथी थनार, शी रीते
-
थनार.
कुतीर्थ त्रि. ( कुत्सितः तीर्थः) जराज शिक्षड़, जराज तीर्थ. कुतुक न. ( कुत्+उकङ्) तुह, हुतूहल, उत्सुक्ता -
केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले । मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुकूलं ।। - गीत० १. ।
कुतुप पुं. (कुत्+डुपच्) धी-तेस वगेरे राजवानुं नानुं अर्भपात्र, नानी हुँयो, नानी डुंडली (पुं. न.) हिवसना પંદર ભાગમાંનો આઠમો ભાગ. જુઓ તપ શબ્દ. कुतुम्बुरु न. जराज खेवु तिन्हुडी इस, और ओयलु. कुतू स्त्री. (कुत्सिते तन्यते तन् + डू) धी-तेस वगेरेनुं
નાનું ચામડાનું પાત્ર નાનો કુંપો કે કુંપી, નાની કુંડલી. कुतूणक पुं. ( कु ईषत् तृणयति सङ्कोचर्यात चक्षुः यः
कु+तुण + ण्वुल्) बाल्यावस्थामा जाजडीने थतो ते નામનો એક નેત્રરોગ.
कुतूहल न. ( कुतूं चर्ममयस्नेहपात्रमिव हृदयं हति सोत्सुकं करोति हल् + अच्) हुतूहल, उत्कंठा, होश - प्रियावियोगाद् विधुरोऽपि निर्भरं कुतूहलाक्रान्तमना मना
भूत - नैषधे १।११९, जैतुङ, नायङ- नायिानो खेड भाव, नायिानो खेड असं२ - रम्यवस्तु समालोके लोलता स्यात् कुतूहलम् -सा० द० ३ । ११९, ४२छा, भिज्ञासा - उज्झितशब्देन जनितं नः कुतूहलम्श श० १६ - यदि विलासकलासु कुतूहलम् ; गीत० १: -
For Private & Personal Use Only
www.jainelibrary.org