________________
किम्पच-किरि
शब्दरत्नमहोदधिः।
५९९
किम्पच त्रि. (किं पचति पच्+ अच्) १५१, सोमी. | किरण पुं. (कीर्यते क्षिप्यतेऽसौ कु+क्यु) सूर्य, यंद्र किम्पञ्चान त्रि. (किं कुत्सितं कस्मैचिदपि न दत्त्वा पोर्नु, (3२५.- भवति विरलभक्तिानपुष्पोपहारः,
केवलं आत्मार्थं पति किं+पच्+आनच्) 6५२नो स्वकिरणपरिवेषोदभेद्शून्याः प्रदीपाः ।। -रघु० ५।७४;
અર્થ જુઓ, પોતાને જ માત્ર થાય તેટલું જ રાંધનાર. -रविकिरणसहिष्णु० -श० २४, -एको हि दोषो किम्पाक पुं. (कुत्सितः पाको यस्य)
म नमानी गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः-कुमारसं०. मे - न लुब्धो बुध्यते दोषान् किम्पाकमिव (पुं. कीर्यन्ते विक्षिप्यन्ते रश्मयोऽस्मात् कृ+क्यु) भक्षयन-रामा० श६६।६. (त्रि. किं कथमपि पाकः | सूर्य, यन्द्र. शिक्षाप्रकारो यस्य) छौ४२मत, माता ने शिक्षा | किरणमालिन् पुं. (किरणानां मालाऽस्त्यस्य इनि) सूर्य, આપ્યું હોય તે.
यंद्र, पूर, मार्नु 3. किम्पुना स्त्री. भारत प्रसिद्ध ते. नामनी में नही. किरत् त्रि. (कृ+शतृ) इंतुं, ३, प्रस.२तुं, प्रशतुं. किम्पुरुष पुं. (कुत्सितः पुरुषः) में 4.51२नी वियोन | किरत् त्रि. प्रसूत, प्रशित.
-पुष्पासवाधूर्णितनेत्रशोभि प्रियासुखं किम्पुरुषश्चुचुम्वे | किराटिका स्त्री. (किरे पर्य्यन्तभूमौ अटति अट्+ण्वुल) -कुमा० ३।३८, व्यंतर ४वोनी यति , पराम भेनापक्षी.. पुरूष- किम्पुरुषः ।
किरात पुं. (किरमवस्करादेः निक्षेपस्थानमतति सततं किम्पुरुषेश्वर पुं. (किम्पुरुषाणामीश्वरः) (२.
अटतीति अत्+अण् उप० स०) मिल्स वगैरे किंप्रभु पुं. (कुत्सितः प्रभुः) ५२ स्वामी, मुत्सित नीयलि., -कच्छान्ते सुरसरितो निधाय सेनामन्वीतः
२%- हितान्न यः संशृणुते स किंप्रभुः किरा० १।५ स कतिपयैः किरातवर्यै :-किराते १२।५५; - किम्भरा स्त्री. (किंचिद् बिभर्ति भृ+अच्) नसिनी वैयाकरणकिराता-दपशब्दमृगाः क्व यान्तु संत्रस्ताः। નામનું એક જાતનું સુગંધી દ્રવ્ય.
यदि नट- गणक-चिकित्सकवैतालिकवदनकन्दरा न किम्भूत अव्य. (किम्भू+क्त) 20. शत, २॥ अरे स्युः -सुभा० । २०२५यमां. २नारी ति, ते. नमानी कियत् त्रि. (किम् परिमाणे वतुप् किमः क्यादेशः मे. हे२१, 1.5 तनु, मासु, शिव, मडाव, पो.नी.
वस्य यः) 32j- गन्तव्यमस्ति कियदसकृदद्रुवाणाः- । २वाय, मे. तनवी4.30, रियातुं (त्रि.) नाना सा० द०, -कियान् कालस्तवैवंस्थितस्य संजातः-पञ्च० | શરીરવાળું. ५; 20 मापन, वडु-2j cij-टू-डोj वगैरे | किरातक पुं. (किरात एव सततं स्वार्थ क) रियातुं. (अव्य. किं+ वतुप्) थोडं, ४२६- देवानामपि पूज्योऽसि | किराततिक्त पुं. किरातो भूनिम्ब इव तिक्तः) अश्यिातुं कियत् ते मम पूरणम्-दीना-क्रन्दनम्।
_ नामनी वनस्पति. कियदेतिका स्त्री. (कियत् एतदारभ्यमाणं करोति णिचि | किरातार्जुनीय न. (किरातं चार्जुनं चाधिकृत्य कृतो
डिद्वत्त्वे टिलोपे ण्वुल) 6द्योग, उत्सus, civil मनत, ग्रन्थः द्वन्द्वाच्छ:) मावि. नमनवि. अ. नामर्नु 32j भोटु म..
રચેલું અઢાર સગત્મિક એક મહાકાવ્ય. कियड्रम् अव्य. (कियद्+दरम्) 32. २- किय९रे | किराताशिन् पुं. (किरातान् अनाति अश्+णिनि) 13 स जलाशयः-पञ्च० १, थोउ २, ४२ आ.
क्षी.. कियाम्बु त्रि. (कियदम्बु यत्र वेदे पृषो० तो लोपः) | किराति स्त्री. (किरेण समन्तात् जलक्षेपेण अतति यच्छति કેટલા પાણીવાળું.
अत इन्) dju नही.. कियाह पुं. (कियान् रक्तवर्णः हयः पृषो०) ६. धो.. | किरातिनी स्री. (किरातदेश उत्पत्तिस्थानत्वेनास्त्यस्याः कियेधास् अव्य० 2८॥ ५॥३.
इनि डीप) ४ामांसी नामनी वनस्पति. किर पुं. (किरति मलोपलक्षितं स्थलं कृ+क) y3, | किराती (किरात+ ङीष्) पावत, हुग हेवी, सुट्टए। २, (त्रि.) वि.
न , .२ नमन.२. स्त्री, oiu नही, मि, तिनी. स्त्री, याम२ वी ॥री किरक पुं. (स्वल्पः किरः अल्पे कन्) नानु , | स्त्री, हूती.
उनु परयु. (त्रि. किरति लिखतीति कृ + ण्वुल) | किरि पुं. (किरति समलभूमिं कृ+कृष्यादि० इ) २, सम., Aslो, मना२, सिपिवेत.
मूंड, भेघ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org