________________
३४.
६०० शब्दरत्नमहोदधिः।
[किरिक-किलास किरिक पुं. (किरिमेघ इव कायति के+क) suml ag[ | किल् (तुदा० पर० सेट् अ० -किलति) जेल, २म, ___वो मे. सुद्र.
3j, धोj, थ, गौर. डी. (चुरा० उभय० स० किरिटि स्त्री. (किरिणा शूकरण टल्यते टल्+डि) सरनु । सेट -केलयति, केलयते) २५॥ ४२वी, भोसj,
ॐाउ, ५२. किरी स्री. (किरि+ङीप) y31, y७७0..
किल अव्य. (किल+क) संभावना निश्चय अवश्य किरीट पुं. न. (कृ +ईटन् किच्च) भु -किरीट
-अर्हति किल कितव उपद्रवम्-मालवि० ४; -इदं बद्धाञ्जलयः -कुमा० ७।९२, ४, शिरोवेष्टन. -
किलाव्याजमनोहरं वपुः-श० १।१८; audlvi -बभूव પાઘડી વગેરે.
योगी किल कार्तवीर्यः-रघु० ६।३८, -जघान कंसं किरीटमालिन् पुं. (किरीट+मल संबन्धे+णिनि) अर्जुन.
किल वासुदेवः- महा०, पश्चात्ता५i, सिद्ध अथर्नु किरीटिन् पुं. (किरीट+इनि) म न. -पुरा शक्रेण मे
प्राशन. ४२वामi, २३यिम -एवं किल केचित्
वदन्ति-गण०, असत्य, ति२२४२ -प्रसह्य सिंहः किल दत्तं युध्यतो दानवर्षभैः । किरीटं मूर्ध्नि सूर्याभं
तां चकर्ष-रघु० २।२७, नी. मेवा व५२॥य छे. तेनाहुर्मी किरीटिनम् ।। -महा० ४।४२।१७, (त्रि.
किलकिञ्चित न. (किल अलीकेन ईषत् चितं रचितम्) किरीटोऽस्त्यस्य इनि) मुकुट धा२५॥ ४२-८२, tux
भं हास्य, दी. २७, सj, जोध, त्रास, श्रम, घा२५॥ ४२८२, -किरीटिनं गदिनं चक्रिणं च तेजोराशि
વગેરેથી મિશ્ર એવો સ્ત્રીઓનો એક પ્રકારનો ભાવ, सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्
સ્ત્રી-પુરુષોનો એક પ્રકારની કામવિલાસ - दीप्तानलार्कद्युतिमप्रमेयम् ।। -भग० ११।१७,
गर्वाभिलाषरुदित स्मितासूया-भय-क्रुधाम् । सङ्करीकरणं शिरीष्टन धा२९॥ ४२॥२, पुं. सर्टून, साउनु ॐ3. ___यत् स्यादुच्यते किलकिञ्चितम् ।। -अलङ्कारकौस्तुभे । किरोडाट (कण्ड्वादि० य० पर० सेट् अ० . | किलकिल पुं. मडाव, शिव..
किरोडाट्यति) धूत, धूता२।५ २. किलकिला स्त्री. (किल प्रकारे द्वित्वं टाप्) उपध्वनि, किमि स्री. (कृ+कि+मुट) ५२, ५२, सोनाना पूती, सानहनो. पो२- आसीत् किलकिलाशब्दस्तस्मिन् સુવર્ણપ્રતિમા, લોહપ્રતિમા, ખાખરાનું ઝાડ.
गच्छति पार्थिवः-महा० १।६९।६३, वीरपुरूषनी किर्मी स्त्री. (किर्मि+ङीष्) किर्मि श६ मी.. સિંહગર્જના. किर्मीर त्रि. (किर्मीर पृषो० हस्वः) लयीत, किलकिलायते पनि १२वी, मानहन. ५.२ ४२वी.
रंगला. (पुं. कृ+गम्भीरा० ईरन्) 10003, | वगैरे. जालोनी में मेह, तनामनी में राक्षस. किलाट पुं. (किल+अट्+अच्) दूधन वि.t२, दूधनी राक्षसने भीमसेन भायो तो -प्रत्युवाच तद्रक्षो ।
भावो, दूधनाजी अथवा मलाई ३ - किलाटक: धर्मराज युधिष्ठिरम् । अहं वकस्य वै भ्राता किर्मीर ।
-नष्टदुग्धस्य पक्वस्य पिण्डः प्रोक्तः किलाटकः
भावप्र० इति विश्रुतः ।। -महा० ३।११ अ०, उपरथीतरी
किलाटिन् पुं. (किलति किल्+क अट्+णिनि किलश्चासौ १९. (त्रि.) भने रंगवाणु, अरथात. glauj.. किर्मीरजित् पुं. (किम्फ़रं राक्षसभेदं जितवान् जि+भूते
____ आटी च) iसन 13, diस.
किलाटी स्त्री. (किलाट+ङीप्) दूधनो वि.5t२-Hus, क्विप्) भार नामान राक्षसने भारनार, पांडुपुत्र
બળી વગેરે. भीमसेन, भीम. -किर्मीरभिद्, किर्मीरनिषूदनः,
किलात पुं. (किल् शौकल्ये क किलमतति अत्+अण्) किर्मीरसूदनः, किर्मीरहन् ।
___ते. नामनो मेषि ... कितैरत्वच् पुं. (किमिमरा चित्रा त्वगस्य) नु,
किलास न. (किल् वणे क किलमस्यतीति अस्+अण्) ઝાડ, એક જાતનું બીજોરાનું ઝાડ.
એક જાતનો કોઢનો રોગ, ધોળો કોઢ, સિધ્ધરોગ. किसरित त्रि. (किर्मीर+इतच्) भने गर्नु, ७२j, । (त्रि.) डोढन रोगवाणु -कुष्ठकसम्भवं श्वित्रं विलासं
ચિત્રવિચિત્ર રંગનું કરેલું, કાબરચીતરું કરેલું. दारुणं च तत्-वाभटे १४. अ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org