________________
५९८ शब्दरत्नमहोदधिः।
[किन्तुघ्न-किमुत किन्तुघ्न पुं. योतिष२२त्र प्रसिद्ध मनियार , ४२५५ | ना अर्थमा - विना सीता देव्या किमिव हि
-मित्रामित्रे नैव किञ्चिद् विशेषो, धर्माधर्मे तुल्यता न दुःखं रघुपतेः-उत्तर० ६।३०; -किमिव हि मधुराणां मानवस्य । स्तोत्रे वादे सर्वदा प्रीतियुक्तः किन्तुघ्नाख्ये मण्डनं नाकृतीनाम्-शा० १।२०; प्रश्नार्थ-निपातयस्य नूनं जनिः स्यात्कोष्ठीप्रदीपः ।
जातिमात्रेण किं कश्चिद्धन्यते पूज्यते क्वचित्-हि० किन्तद पुं. भारत. प्रसिद्ध वा३५. तीर्थ.
१।५८; भ., शा भाटे माम सव्यय३पेकिन्दम पुं. ते नामना मे. षि..
किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयतेकिन्दर्भ पुं. ते नामनो मेषि .
कमा० ४७. अत्यंत अर्थमा- किमपि कमनीयं किन्दान नं. (किञ्चिदपि दानं आवश्यकमत्र) भारत वपुरिदम्-श० ३. (कु. शब्दे डिमु) MA1, -स ____प्रसिद्ध नामर्नु मे तीर्थ.
किंसखा साधु न शास्ति योऽधिपम् किरा० १५, किन्दास पुं. (कुत्सितो दासः) ५२५सेव., लिन्हित ॥ शुं ? वित.. विषय -किमनुरक्तो विरक्तो वा स, ५२५ नो३२.
मयिं स्वामीति ज्ञास्यामि तावत्-हितो०, उत्सा, निन्हा, किन्धिन् पुं. (कुत्सिता धीरस्त्यस्य इनि) घोट, પ્રશ્ન, સદશ્ય બતાવનાર અર્થમાં વપરાતો શબ્દ.
(स्त्री. कुत्सिता धीरस्त्यस्य+ङीप) -किन्धिनी धा.. (अव्य०) ४२ सेवा अथभां, थोई सेवा अर्थम किन्नर पुं. (कुत्सितो नरः) मे २नी. हैवाति. - भने भतिशय सेवा अर्थमा ५२॥य छ -किमप्यचिन्त्यं
राक्षसाः पुलस्त्यस्य वानरा किन्नरास्तथा । . तव रूपमस्ति तस्मै नमस्ते पुरुषोत्तमाय-विष्णु० महा० १।६६।७; -जयोदाहरणं बाह्वोर्गोपयामास १।१९।७५ । किन्नरान्-रघु० ४।७८; सुअरनी हूत, पुसस्त्यषिनी किमर्थम् अव्य. ॥ भाटे, २साई -प्रसीद कोपं कुरुषे मे. पुत्र, ते. नामनु, मे वर्ष. (स्त्री. किन्नर+ङीप्) किमर्थम्-विष्णुपु० १।१७।२४; -किमर्थोऽयं यत्नः । किन्नरी निरनी. स्त्री...
किमाख्य त्रि. या नमन -किमाख्यस्य राजर्षेः सा किनरेश पं. (किन्नरस्य ईशः) १२. उत्तर दिशानी | पत्नी-श० ७। __ स्वामी. (पुं. किन्नराणामीश्वरः) किन्नरेश्वरः ।। किमिच्छक त्रि. (किमिच्छसि किमिच्छसि इति पृच्छति किनु अव्य० (किं च नु च द्वन्द्वः) प्रश्नम -किन्नु पृषो०) तमे याडो छौ ? अम. पूछनार सेवा
तेऽदोषयद् राजा रामो वा भृशधार्मिकः- रामा० वगरे. (पुं. किमिच्छसि इति प्रश्नेन दानार्थं कायति २।७४।३, वितभi -किन्नु खलु यथा वयमस्या- शब्दायतेऽत्र पृषो०) 'भाईएउयपु२५'म निर्दिष्ट मेवमियमस्मान् प्रति स्यात्-शाकुं० १. अ०; Au६श्यमi, "अवाक्षिय्यरित' नाम अध्याय, 2.5 4.5२र्नु वृत्त.
અને સ્થાન બતાવનાર તરીકે વપરાય છે. ' किमिति अव्य. म, २. भाटे अर्थमा -तत् किमित्युदासते किप्य पुं. विष्ठामा पहा थना२ मे तनो ही... भरताः-मा० १; किमित्यपास्याभरणानि यौवने धृतं किम् सर्व० त्रि. (कर्तृ. ए. द्वि. व.) t९, \, अयो? त्वया वार्धकशोभिः वल्कलम्-कु० ५।४४ ।
-प्रजासु कः केन पथा प्रयातीत्यशेषतो वेदितुमस्ति किमीदिन् त्रि. (किमिदानीमिति चरति किम्-इदानीं+इनि शक्तिःश० ६२६; -करुणा विमखेन मृत्युना हरता | पृषो.) यायगी ४२नार, सुथ्यो, जस. त्वं वद किं न मे. हृतम्-रघु० ८।६७, कः, कोऽत्र किमु अव्य. (किम् च उ च) प्रश्रमi, निन्हामi, भोः १; के आवां परित्रातुं दुष्यन्तमाक्रन्द-श० १; निषेधमा अने. वितभi- निर्वाणदीपे किम 'शाम' में अर्थमा -किं स्वामिचेष्टा निरूपणेन- तैलदानम्-शिष्ठोक्तिः १५२॥५. छ. शं, संघड अगर हितो० १; -किं तया दृष्ट्या -श० ३; अनिश्चय अनिश्चयने प्राट ४२वाना अर्थमा- किमु विषविसर्प अर्थमा- किं नी साथे चित्, चन, चिदपि, स्विद् किमु मदः-उत्तर० ११३५; -प्रियसुहृत्सार्थः किमु साय छ- विवेश कश्चित् जटिलस्तपोवनम्-कु० त्यज्यते; -यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता, ५।३०; -कस्मिंश्चिदपि महाभागधेयजन्मनि मन्मथ- | एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् -हि० प्र० ११ विकारमुपलक्षितवानस्मि-मा० १; किं नी. सuथे. इव | किमुत अव्य. (किञ्च उत च) प्रश्नमi, वि.seuvi, જોડાય છે, ખૂબ સમયપૂર્વક બલ અને સૌંદર્યને | વિતકમાં અને અતિશયપણું એવા અર્થમાં વપરાય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org