________________
किञ्जप्य-किन्तु शब्दरत्नमहोदधिः।
५९७ किञ्जप्य न. (किञ्चिज्जप्यं यत्र) ते. नामनु, . तीथ. | किणवत् त्रि. (किण+मतुप्) सूजये.uatij, मांस.नी. किञ्जल न. (किञ्जिज्जलमत्र) ५५ वगैरेनु, उस२, | ગાંઠવાળું, ઘર્ષણથી થનારા ચિહ્નવાળું, ડંખવાળું, પડા વગેરેની અંદરના રંગબેરંગી સંતુ.
___घावाj. किञ्जल्क पुं. (किञ्चिज्जलति जल्+क) ५५. ३नी । किणि स्त्री. (किणाय तन्निवृत्तये प्रभवति इन्) सघाउ
અંદર વાળ જેવા રંગબેરંગી તંતુ, પદ્મ વગેરેનું કેસર | નામની વનસ્પતિ. -आकर्षद्भि पद्मकिञ्जल्कगन्धान् -उत्तर० ३३, | किणिही स्त्री. (किण अस्त्यर्थे इनि किणिनो व्रणान् पुष्प, नागडेश२, श२. -किऊल्कः केशरः हन्ति हन्+ड गौ. ङीष्) अघाट नामनी वनस्पति प्रोक्तश्चाम्पेयश्चापि स स्मृतः-भावप्र० । (न.) -मर्कटी दुर्ग्रहा चापि किणिही खरमञ्जरी-भावप्र० । नाराशरनु, दूस. -स तद्वक्त्रं हिमक्लिष्टकिजल्कमिव | किण्व न. (किण्+क्वन्) सुराजा, मांथा भय बने
पङ्कजम्-घु० १५ १५२, वनस्पति. अष्ट-58. छ मेi 60४ - सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य किञ्जल्किन् त्रि. (किजल्क+णिनि) ॐने ४८ डोय च-मनु० ८।३२६, ५५. ते, ४esauj.
किण्वीय त्रि. (किण्वाय हितम्) ८८३ माटेनु अथवा किञ्जल्किनी स्त्री. (किञल्क स्त्रियां ङीप्) स२ ___ ५. भाटेर्नु, साधन, आई द्रव्य. તથા પરાગવાળી પુષ્પની માળા.
कित् (भ्वा. पर, सेट स.) चिकित्सति- संशय ४२वो, किट (भ्वा. पर. सेट् अक.) गमन. ४२, ४y, ollaqg, રોગ મટાડવા માટે વૈદ્યકીય ક્રિયાથી પ્રયત્ન કરવો, वास. आपको.
रोगनी परीक्षा ४२वी, २३, २७j. (जुहो. पर. किटकिटाय नामधातु (किटकिट अव्यक्तशब्दकरणे सेट सक.-चिकेति) uj, समj. (चुरा. पर. ___डाच्+क्यच्) (3232 अवो अ२५ष्ट २०६ ४२व.. | सेट अ.) वास. ४२वी, २३j. (चुरा. पर. सेट स.) किटि पुं. (किट गतौ इन् किच्च) Cy3, २. ६२७, संशय ४२वी. किटिभ पुं. (किटिरिव भाति कृष्णत्वात् भा+क) कित पुं. (कित्+क) ते. नाम.न. म. वि.
माथा नी. . (न. कटिभाक) सपना २७वाथी | कितव त्रि. (कि भावे क्त कितेन वाति वा+क) થતો એક પ્રકારનો ઉપદ્રવ.
छतरना२, मस. -अस्थिररागः कितवो मानीं चपकः किटी स्त्री. (किटि स्त्रियां ङीप्) (30, मूं३४... विदूषकस्त्वमसि -आर्यास० ३३, ४u, 5420. - किट्ट न. (किट्+क्त नि. इडभावः) धातुभोनो भेद, अर्हति किल कितव उपद्रवम् मालवि० ४, घातडी,
-ध्यायमानस्य लौहस्य मलं मण्डरमुच्यते । यल्लोहं , 601 -जटिलं चानधीयानं दुर्बलं कितवं तथायद् गुणं प्रोक्तं तत् किट्टमपि तद्गुणम्-चिन्तामणिः। मनु० ३।१५१. (पुं.) दूरी, धंतूरानु, 3, सुगंधा
तेल-घी वगेरेनो भेट, डी, विष्ठा, आननी भेट.. द्रव्य, रोयना. किट्टवर्जित न. (किट्टेन वर्जितम्) शरीरमांनी छेदी | कितवधूर्त त्रि. ७५४ी. अने, धूताई. ___घातु-वीय, शुई, ५..
कितवीय त्रि. धूतारा ४३८. वगरे. किट्टाल पुं. (किट्टेन मलेन अलति पर्याप्नोति अल्+अच्) । किन्तनु पुं. (कुत्सिता तनुरस्य) मे तनो 406 दोनो भेद, dicult 3६.२.
પગવાળો કીડો, એક જાતનો કરોળિયો. किण पुं. (कण् गतौ अच् पृषो० अत इत्वम्) शुष्ठ | किन्तमाम् अव्य. (किं+तमप्+आमु) घuोमांथा.
વ્રણ, માંસની ગાંઠ, હાથ વગેરેમાં કોદાળી-સૂડી વગેરેથી અતિશય એક. या घसार्नु, वि.स., . -तदेतदाजानु विलम्बिना किन्तराम् अव्य. (किं+तरप्+आमु) diथी. अतिशय ते, ज्याघातरेखां किणलाञ्छनेन-रघु० १६८४; -
मे.. ज्ञास्यसि कियदभुजो मे रक्षति मौर्वीकिणाङ्क इति- किन्तु अव्य. (किञ्च तु च) dul, ५५, ता५., श० १।१३, घी, मे. dal us3111 81.31, सिवाय -भृत्याभावे भवति मरणं किन्तु संभाविताधुए, तद, मसो.
नाम्-प्राचीनाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org