________________
५९३
काश्यपिन्-काष्ठमल्ल
शब्दरत्नमहोदधिः। काश्यपिन् पुं. (काश्यपेन प्रोक्तमधीयते णिनि) श्यपे. । काष्ठक त्रि. (काष्ठं विद्यतेऽस्य नडादि० छ कुक् च) કહેલી વેદશાખા ભણનાર.
___cussiauj, वाणु, आयुऽत. न० ( गुरु) काश्यपी स्त्री. (कश्यपस्येयं+अण्+ङीप्) पृथ्वी -तानपि ચંદન दधासि मातः काश्यपि ! यातस्तवापि विवेकः - काष्ठकदली स्त्री. (काष्ठमिव कठिना कदली) मे. भामि० २।६८, भूमि, श्य५ना स्त्री. -पृथिवी काश्यपी तनी 31.
जज्ञे सुता तस्य महात्मनः । -महा० १३।१५४।७ । काष्ठकीट पुं. (काष्ठे कीट:) धु९॥ नाम.न. 51.37, काश्यपेय पुं. (कश्यपस्येयम् अण् काश्यपी-कश्यपभार्या
લાકડાને કોરીને અક્ષર જેવી આકૃતિ કરનાર એક तत्र भवः ढक्) उश्य५५त्नीन. प.2 पहा थयेस सुर
જાતનો કીડો. भने, असुर, सूर्य - जवाकुसुमसङ्काशं काश्यपेयं
काष्ठकुट्ट पुं. स्री. (काष्ठं कुट्टति कुट्ट+अण्) 53.ने. महाद्युतिम्-शब्दरत्नावली, 103 ५६.
કોચી નાંખનારું એક પક્ષી, લક્કડખોદ પક્ષી. काश्यादि पुं. पाणिनिय व्या २५ प्रसिद्ध शसड स च गणः-काशि, वेदि (चेदि इति वा), सांयाति,
काष्ठकुद्दाल पुं. (काष्ठमयः कद्दाल:) lgiथी. इयरी संवाह, अच्युत, मोदमान, शकुलाद, हस्तिकर्दा,
કાઢી નાંખવા માટેની લાકડાની કોદાળી. - कुनामन्, हिरण्य, करण, गोवासन, भारङ्गी, अरिन्दम,
काष्ठकूद्दालः । अरित्र, देवदत्त, दशग्राम, शौवावतान, युवराज,
काष्ठजम्बु पुं. (काष्ठप्रधानो जम्बुः, स्त्री. काष्ठप्रधानाजम्बूः) उपराज, देवराज, मोदन, सिन्धु, मित्र, दासमित्र, युद्धमित्र,
એક જાતનું ઝાડ. सोममित्र, छागमित्र, सघमित्र, आपद्, ऊर्ध्व. तत् ।
काष्ठत पुं. (काष्ठं तक्ष्+ति, तक्ष+क्विप्) सुथा.२. काश्यायन पुं. स्त्री. (काश्यस्य काशिराजस्य गोत्रापत्यम् ___ (पुं. तक्ष्+ण्वुल्) काष्ठतक्षकः । फक्) शी२०%नो पुत्र.
काष्ठतक्षणकर्तृ पुं. (काष्ठतक्षणं करोति कृ+ण्वुल्) काष पुं. (कष्यते अनेन कष् करणे घञ्) स.टी. 6५२न. म. मी. (त्रि.) ulने छोरनार.
5२वानी ५थ्य२, २3j, घसj -पथिषु विटपिनां काष्ठतट पुं. (काष्ठं तक्षति, तक्षु तनूकरणे क्विप्) स्कन्धकारैः स धूमः- वेणी० २।१८, -लीनालिः सुथार, मिस्त्री, २०७२, वसं.४२. रातिविशेष, सुरकारिणां कपोलकापः -कि० ५।२६, ते नामनो विश्वम. अ. वि.
काष्ठतन्तु पुं. (काष्ठे तन्तुरिव दीर्घत्वेनावस्थितत्वात्) काषाय त्रि. (कषायेण रक्तः अण्) भगवा रंगथी. લાકડામાં રહેનારો એક જાતનો કીડો, ઘુણ. रंगेल. वस्त्र वर्ग३ -काषायवसनाधवा -अमर०, - काष्ठदारु पुं. (काष्ठप्रधानो दारुः) विहार्नु काउ. इमे काषाये गृहीते-मालवि० ५
काष्ठद्गु पुं. (काष्ठप्रधानो द्रुः) मर्नु ॐ3. काषायकन्थ त्रि. (काषायी कन्था यस्य) ३ वगैरे
काष्ठधात्रीफल न. (काष्ठमित्र शुष्कं धात्रीफलम्) २४ રાતા રંગથી રંગેલી કંથા છે જેની એવું.
साम, मामा. काषायण पुं. (काषस्य गोत्रापत्यं फञ्) पत्रिनो
काष्ठपाटला स्त्री. (काष्ठमिव कठिना पाटला) मे. अपत्य-छो.
तनी वनस्पति, धोनी. पाउस. -अपरा स्यात् पाटला काषायवासिक पुं. (काषाये वस्त्रे वासोऽस्त्यस्य ठक्) એક જાતનો કીડો.
सिता, मुक्षको मोक्षको घण्टा पाटलिः काष्ठपाटला ।। काषायिन् पुं. (कषायेण प्रोक्तमधीयते णिनि) पाय
-भावप्र० । | ઋષિએ કહેલી શાખાનો અભ્યાસ કરનાર.
काष्ठमठी स्त्री. (क्षुद्रो मठः मठी काष्ठेन निर्मिता काष्ठ न. (काशति अनेन काश्+क्थन् नेट शस्य ष)
मठीव) यिता, येड. cus -यथा काष्ठं च काष्ठं न समेयातां महोदधौ
काष्ठमय त्रि. (काष्ठात्मकं मयट) Ltdj, ausi -हितो० ४।६९, Suj, suष्ठ -संसारमतिशुष्कं यत् જેવા કઠણ હૃદયવાળું, નિર્દય, કઠણ હૈયાવાળું. मुष्टिमध्ये समेष्यति । तत् काष्ठं काष्ठमित्याहुः काष्ठमल्ल पुं. (काष्ठं मल्ल इव यत्र) प्रेत वार्नु खदिरादिसमुद्भवम् ।।
साधन-81630.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org