________________
५९२
शब्दरत्नमहोदधिः।
[काशीयात्रा-काश्यपि काशीयात्रा स्री. (काशीतीर्थेषु यात्रा) 10ti lोन. | काश्मीरक त्रि. (काश्मीरे भवः मनुष्य तत्स्थो वा यात्रा.
वुञ्) ॥२भी२ देशमा थना२ मनुष्य. काशीरहस्य न. (काश्याः रहस्यम्) ८१.. काश्मीरज न. (काश्मीरे जायते जन्+ड) 36, ५९४२भूण રહેનારાઓના કર્તવ્યાચારનો ભેદ.
वनस्पति, स२. (त्रि.) ४२मा२ देशमi G५न था२काशीराज पुं. (काशीनां जनपदानां राजा टच्) २. २३नार. हेशनो. २५% -धृष्टकेतुश्चेकितानः काशीराजश्च
काश्मीरजन्मन् न. (काश्मीरे जन्म यस्य) स२. (त्रि.) वीर्यवान् । -भग० १५
કાશ્મીર દેશમાં જેનો જન્મ થયો હોય તે. काशीश पुं. (काश्यामीशः) भाव-विश्वेश्वर (न.
काश्मीरजा स्त्री. (काश्मीरे जायते) मासिवनी. जी, (कुत्सितं ईषद्वा शीशमिव कोः का) २७AN.. .
पी . द्राक्ष. काशीशं धातुकाशीशं पांशुकाशीशमित्यपि -भावप्र० ।
काश्मीरजीरक न. (काश्मीरं जीरकम्) २७२, j काशीसेतु पुं. शीना महात्म्यवाणो ते नामनो मे.
ग्रंथ. काशू स्त्री. (काश्+ऊणिच्) शति३५. अत्र, विseuel
काश्मीरा स्री. (काश्मीरे भवा काश्मीर+अच्+टाप्) बोली, बुद्धि, रोग. -कासू ।
પીળી દરાખ, અતિવિખની કળી. काशूकार पुं. (कशू विकलवाचं करोति कृ+अण)
काश्मीरिक त्रि. (काश्मीर+ठक्) काश्मीरक २०६ सोपारीनु उ, शेण- उ. काशूतरी स्त्री. (काशूः ह्रस्वार्थे ष्टरच्+ ङीष्) ते. नामर्नु ।
ष्टरच ङीष) ते नामन काश्मीरी स्त्री. (काश्मीरे भवा अण् ङीप्) dicuNम. स.स्त्र..
સીવણ નામની વનસ્પતિ. काशेय त्रि. (काश्यां भवः ढक) शीमा थन॥२. | काश्मीर्य न. (काश्मीर+ण्य) उस२. (त्रि.) आश्भीर __ (पुं. काशीनृपस्यापत्यं ढक्) २0२८%1.नो. पुत्र. દેશના રાજાએ કરેલ વગેરે. काशेयी स्त्री. (काशीनृपस्यपत्य स्त्री ढक्) 120.२८%ानी.
शा.२०... | काश्य न. (कं जलं आश्यं यत्र, कत्सितं वा आश्यं पुत्री.
यत्र, अश्+ण्यत् कश्य स्वार्थेऽण्) महि२८, ६८३. (पुं. काश्मरी स्त्री. (काशते इति काश्+वनिप् वनोरच् इति काश्यां भवः यत्) शीन२८%1- अक्षतः क्षयित्वारीन् डीव्रौ पृषो. वा वस्य मः) icमा नमानी वनस्पति, संख्येऽसंख्येयविक्रमः । आनयामास काश्यस्य सुताः सीव नामना वनस्पति -गम्भारी भद्रपर्णा च श्रीपर्णी
सागरगासुतः ।। -महा० ११०२।४९ -काश्यकः । मधुपणिका । काश्मीरी काश्मरी हीरा काश्मयः | काश्यप न. (काश्यं मद्यं पिबत्यत्र पा+घञर्थ क) पीतरोहिणी ।। -भावप्र० ।
भांस.. -मांसस्य हि मद्यपानाङ्गत्वेन प्रसिद्धस्तथात्वम् । काश्मर्य न. (काश्मरी+स्वार्थे ष्यञ्) 6५२नो २६
(पुं. काश्यं राजभेदं पाति पा+क) ते. नामनी में शुभी, १. पुष्४२भूग, २. डायणर्नु 3.
ઋષિ, કાશ્ય રાજાનો એક પુત્ર, કાશ્યપગોત્રીનો પુત્ર, काश्मीर न. (काश्मीरे भवः अण्) पुष्७२भूण, ४५२,
suमुनि, . तनो मृग, सूर्यनो सारथी. (त्रि. स२ -काश्मर्याः कृतमालमुद्गतदलं को
काश्यपस्येदं अण्) श्य५ने. सातुं, श्य५ऋषि यष्टिकष्टीकते-मा० ९।७, -काश्मीरगन्धमृगना
संबधी.. -स्वाध्यायवान वृत्तसमाधियक्तो. विभाण्डक भिकृताङ्गरागाम् चौर० ८, -काश्मीरगौरवपुषाम
काश्यपः प्रादुरासीम्-महा० ३।१११ ।२०. भिसारिकाणाम्-गीत० १११, उदुम.. -शारदामठमारभ्य कुङ्कुमादितटान्तकम् । तावत् काश्मीरदेशः स्यात्
काश्यपनन्दन पुं. (काश्यपस्य नन्दनः) १. १०७,
२. सूर्यस॥२थी, ५, 3. वि. पञ्चाशद्योजनात्मकः ।। -शक्तिसंगमतत्रे । (पुं. काश्मीर एव) भी२. शि. (पुं. काश्मीरदेशानां
काश्यपायन पुं. (काश्यपस्य गोत्रापत्यम् नडा० फक्) राजा अण) ८२भी२ हेशन२0%t. (त्रि. काश्मीरे
કશ્યપગોત્રમાં પેદા થનાર, કશ્યપનો ગોત્રપુત્ર. भवः अण्) ४८२भी२ शिम यना२, १२भी२ शिनी ।
काश्यपि पुं. (काश्यपे भवः इञ्) १. सूर्यन. सारथी, २३वासी.
स०४८२. ॥२3, 3. ७२४६ हेव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org