________________
काश-काशीनाथ]
शब्दरत्नमहोदधिः।
५९१
निर् सuथे. काश् ६२. ४२j, मसेउ, प्र साथे. काश् । काशादि पुं पाणिनिय व्या४२५॥ प्रसिद्ध 2.5 ७६ सत्यंत ही५j, प्र.श... -एषु सर्वेषु भूतेषु गूढात्मा AL -काश, पाश, अश्वत्थ, पलाश, पीयूक्षा, चरण न प्रकाशते-कठ०, - अवसरोऽयमात्मानं प्रकाशयितुम् वास, नड, वन, कर्दम, कच्छूल, कङ्कट, गुहा -श० १, -कदाचित् कुपितं मित्रं सर्वदोषं प्रकाशयेत्- विस, तृण, कर्पूर, वर्खर, मधुर, ग्रह, कपित्थ चाण० २०, -प्रणीतः) न तु प्रकाशितः-उत्तर० ४, प्रति
जतु, सिपाल । साथै काश् प्रति३५. प्र.श. वि स॥थे. काश् ॥३५
काशाल्मलि स्त्री. (कुत्सिता शाल्मलि: कोः का) HtA. सम् साथे काश् सारी शत. प्र.श. (दिवा.
જાતના શીમળાનું ઝાડ. आ. अक. सेट-काश्यते हीप- शj.
काशि स्त्री. (काश्+इन्) आशा क्षेत्र, जनारस., आशा नगरी काश पुं. (केन जलेन कफात्मकेन अश्यते व्याप्यतेऽत्र
-तथा काशिपति स्निग्धं सततं प्रियवादिनम् । सद्धृत्तं
देवसङ्काशं स्वयमेवानयस्व हि ।। -रामा० १।१३।२३. अश् व्याप्तौ आधारे घञ्) 64२सनो रोग,
(पुं.) शा. शि, सूर्य, मूही. (त्रि. काश्+भावे इन्) (काश+अच) असो, घास. -पुण्डरीकातपत्रस्तं
પ્રકાશવાળું. विकसत् काशचामरः । ऋतुर्विडम्बयामास न पुनः
काशिक त्रि. (काशेरिदं ठञ्) 10. संगधा, शमi प्राप तच्छ्रियम् ।। -रघु० ४।१७; (ईषद् अनाति
थनार. अश्+अच् कोः का) 9.5 तनो ४२, मे. ऋषि..
काशिका स्त्री. (काशि+कन्+टाप) २. नारी मनोनिवृत्तिः काशक पुं. (काश्+ण्वुल्) .5 तर्नु तृ५-सो. परमोपशान्ति सा तीर्थवर्या मणिकर्णिका वै । ज्ञानप्रवाहा (त्रि.) शवाणु, दीप्तिवाणु.
विमला हि गङ्गा सा काशिकाऽहं निजबोधरूपा ।। काशकृत्स्न पुं. ते. नामना व्य15२५॥२॥स्त्र प्रवत्तावना२ -शङ्कराचार्यः, (स्त्री काश्+ण्वुल+टाप्) पाणिनीन सूत्री *षि-वैया5२५..
ઉપર વામનાચાર્યે કરેલી વૃત્તિ. काशकृत्स्नक त्रि. (काशकृत्स्नेन निर्वृतादि अरीहणादि | काशिकाप्रिय पुं. (काशिका प्रिया यस्य) धन्वंतरि.
चतुरर्थ्यां वुञ्) कृत्स्न, षिो. वैया४२७. ४३८. | काशिकी स्त्री. क्षेत्र, २४.. वग३.
काशिन् त्रि. (काशते काश्+णिनि) 45मान. जितकाशिन् काशज त्रि. (काशे जायते जन्+ड) समय उत्पन्न | (જે કાશીના વિજેતાની જેમ વ્યવહાર કરે છે) થયેલ.
ચળકાટવાળું, ઉધરસના રોગવાળું. काशपरी स्त्री. (काशः परो यस्याः गौरा. ङीष्) 50.3थी. काशिप पुं. (काशीन् देशान् तत्स्थपुरी वा पाति पा+क) घरायसी नही -काशफरी ।
शीन२0%1, मडाव, विश्वेश्व२ -काशिपतिः । काश(प)फरेय त्रि. (काश(प)फरी तत्र भवः ढक्)
काशिपुरी स्त्री. (काशीदेशे पुरी) ८२. नगर. કાસડાથી વીંટાયેલી નદીમાં થનાર.
काशिराज पुं. (काशीनां जनपदानां राजा) 10. देशनो काशपौण्ड्र पुं. (काशप्रधानः पौण्ड्रः) ते. नामनी में
રાજા, અંબા, અંબિકા અને અંબાલિકાના પિતા.
काशिल त्रि. (काश्+इल) साथी. aiस-७वाये. काशमय त्रि. (काशस्य विकारः मयट) साना
काशिष्णु त्रि. (काश्+ इष्णुच्) प्रशमान, प्रशतुं,
તેજોમય. तृानु, बनावेद, साना तृनु, ४३८. (त्रि.
काशी स्त्री. (काश्+इन+स्त्रियां ङीप्) २., जना२स. काश+प्राचुर्ये मयट) या सार्नु, ४ घ डोय.
-वाराणस्यां भवेत् काशी क्षवथौ ना तृणे स्रियाम् - છે તે સ્થલ વગેરે.
___ अमरटीकायां भरतः । काशमई पुं. (काशं मृद्नाति मृद्+अण्) . तनी.
काशीखण्ड न. (काशीमाहात्म्यप्रतिपादकं खण्डम्) २४६ ___वनस्पति, सभ६ वृक्ष...
પુરાણ” અંતર્ગત કાશીમાહાભ્ય પ્રતિપાદક એક ગ્રંથ. काशय पुं. 10. २०% नी त नामनी पुत्र.
काशीनाथ पुं. (काश्याः नाथः) भाव, २0. विश्वेश्व.२ काशा स्त्री. (काशते इति काश्+अच्+टाप्) स. नामर्नु भावि., २न२0%0 -काशीनाथं समाश्रित्य कुतः घास..
कालभयं नृणाम् ।।
हेश..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org