________________
५९०
शब्दरत्नमहोदधिः।
[काल्यक-काश्
काल्यक न. (काले साधु+यत्-क) वनस्पति. यूरो, । कवेः इदम् यञ्) वि. संधी, (कव्+ण्यत्) ४२वा કાચી હળદર..
योग्य, स्तुति ७२वा योग्य, (न. कवेः कर्म ष्यञ्) काल्या स्त्री. (काल: गर्भग्रहणयोग्यः कालः प्राप्तोऽस्याः) वित. डाव्य-विता, गद्य-पद्यात्मवाध्ययना - જેનો ગર્ભગ્રહણને યોગ્ય કાળ પ્રાપ્ત થયો હોય તેવી ! वाक्यं रसात्मकं काव्यं दोषास्तत्रापकर्षकाः ।
तभती स्त्री -उपसर्या काल्या प्रजने-पाणिनिः उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः ।। सा० द०, - ३।१।१०४ ।।
तददाषौ शब्दार्थो सगुणावानलंकृती पुनः क्वापि-काव्य० काल्याणक न. (कल्याणस्य भावः वुञ्) त्या भाव, | १, -रमणीयार्थप्रतिपादकः शब्दः काव्यम्-रस० । __ मंगल भाव, उितuj, Hinल्य, शुभ.
काव्यचन्द्रिका स्त्री. ते. नामनी में मां 1२शास्त्रानो काल्याणिनेय त्रि. सी . स्त्रीचा थये.
ग्रंथ. काव न. (कविर्देवताऽस्य अण्) वि. नी. ४५. छ काव्यप्रकाश पुं. (काव्यस्य स्वरूपादि प्रकाश्यते यत्र) એવું સામગાન.
મમ્મટભટ્ટ પ્રણીત તે નામનો એક અલંકારશાસ્ત્રનો कावचिक न. (कवचीनां समूहः ठञ्) बान्त२ ५९३८ ग्रंथ પુરુષોનું ટોળું.
काव्यप्रदीप पुं. (काव्यस्वरूपप्रकाशने प्रदीप इव) गोविन्द कावट पुं. (पृषो०) कर्वट श६ मी.
ભટ્ટે બનાવેલ “કાવ્યપ્રકાશ' (ટીકાકાર)ના અર્થનો कावरुक त्रि. भयान, सिडाम, वि.४२. (पुं.) धुव श मे मसं.२अंथनो मेह. पक्षी.
काव्यचौर पुं. (काव्यस्य चौर इव) 4000 5व्यमाथी. कावषेय पुं. 'य ' शन्तर्गत. तु२॥ध्य नामनो मे. यो रीपोताना व्य हवी. हेना२ -यदस्य पिनो मे..
दैत्या इव लुण्ठनाय काव्यार्थचौरा प्रगुणीभवन्तिकावाद पुं. (कुत्सितः ईषद्वा वादः कोः का) २ विक्रम० १११ ।
जोaj, थोडं बोस, हुष्टवाद, वाईड काव्यरसिक त्रि. (काव्यस्य रसं वेत्ति ठक्) व्यना कावार न. (कं जलमावृणोति आ+वृ+अण्) शेवाण.. રસને જાણનાર, અનુભવનાર. कावारी स्त्री. (कं जलं आवृणोति आ+वृ+ ङीष्) काव्यलिङ्ग न. त. नाम.नी. से. सात।२ -काव्यलिङ्ग દાંડા વિનાની છત્રી, ઘાસ વગેરેની છત્રી, હાલતી | हेतोर्वाक्यपदार्थता -काव्य० १०. ।
काव्यशास्त्र न. (काव्यं शास्त्रमिव उपदेशकत्वात्) व्य३५ कावी स्री. (कवेरियं ष्यञ् ङीप्) अवि. संधी. स्त्री.. शस्त्र -काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्कावक पुं. (कुत्सितः ईषद्धा वृक इव) , हितो० ।
434134क्षी, पी. रंगना मस्तवाणु औ5 पक्षी, | काव्या स्त्री. (कव वर्णने कच्+ण्यत्+टाप्) बुद्धि, सर, यंद. ५क्षी स्त्री. कावृकी.
पूतना-स.नी. पडेन. -पूतनाया हि वाग्विलासकावेर न. (कस्य सूर्यस्येव ईषद्वेरमङ्गमस्य) सर, । विन्यासादिना शिशूनाकृष्य नाशकारितया तथात्वं
बोध्यम् । कावेरी स्त्री. (कस्य जलस्य वेरं शरीरं तस्येदमित्यण+ङीप्) काव्यार्थापत्ति स्त्री. ते नामनी से असं२.
ते नामनी मे नही -कावेरी सरितां पत्युः शङ्क- काश् (भ्वा. आत्म. अक. सेट् प्रकाशते) शj, नीयामिवाकरोत् -रघु० ४।४५, -ततो गच्छेत् कावेरी य , यम, हाप्त थj, अनु साथे काश् मनु३५ वृताप्सरसां गणैः । -महा० ३८५।२२, कुत्सितं प्र.श. अभि सपथे. काश् थोत२३ tuj. अव वेरं शरीरं यस्या- वेश्या , १६२..
સાથે છાશ અવકાશ મેળવવો, સ્વસ્થાનની યોગ્યતા काव्य पुं. (कवेः भृगु पुत्रस्य अपत्यं यञ्) शु.याय. - प्राप्त. १२वी, आ साथे. काश् योत२६ स्थिति. ४२वी.. उद् जिगीषया ततो देवा वविरेऽङ्गिरसं मुनिम् । पौरोहित्येन साथे. काश् 2. 6j, 2. प्र.श. नि साथे. काश् त्याज्यत्वे काव्यं तूशनसं परे ।। -महा० १७६।६; (त्रि. । समानता ४२वी, सम्+नि साथे काश्मा२ taj.
५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org