________________
कालिय-काल्य शब्दरत्नमहोदधिः।
५८९ कालिय पुं. (के जले आलीयते आ+ली+क) त । महा० १।६५।३४; (न. कलायै हितं ढक्) टुं.
નામનો એક નાગ જેનું શ્રીકૃષ્ણ દમન કર્યું હતું. (न. कं सुखं आलेयं आदेयं यस्मात्) गुरु कालियदमन पुं. (कालियं दमयति दम्+णिच् + ल्यु) | यहन. -तां लोध्रकल्केन हताङ्गतैलामाश्यान___वासुदेव, श्री . -कालियमथनः ।
कालेयकृताङ्गरागाम् -कुमा० ७।९. (त्रि. कलेरिद) कालियमर्दन न. (कालियस्य मर्दनम्) दीयनागर्नु असिनु, लि. संधी, सिने. सतुं. (न. कलिना मईन.
दृष्टं साम ढक्) भाध्यन्छिन, सवनम सात . सूत. कालियह्वद पुं. (कालियनागाधिष्ठिते वृन्दावनस्थ લઈને ગાવા યોગ્ય સામ. यमुनान्तर्गते ह्वदे) सिय नाभा २३तो. तो ते. | कालेयक पुं. (कलये विवादाय साधु ढक्) दूत२.. દીમાંનો ધરો.
(पुं. कालेय स्वार्थे संज्ञायां वा क) गुरु यंहन काली स्त्री. (कालस्य शिवस्य पत्नी ङीष्) शिवनी
-कालेयकानुरुतिलपर्णी कुष्ठहरिद्रा-इति सुश्रूते ३९ पत्नी, (कल+ अच्+ङीप्) आणी स्त्री -काली
अ०, वनस्पति १६२, ६३ १६२ (न. कालेय+क) करालवदना विनिष्क्रान्तासिपाशिनी -कालिकापुराणे
દારૂ હળદર. ६० अ०, पार्वती, हुवान. मे. भूत, भातृमेह,
कालेयरु पुं. तरी, यंहनना से प्रार. (भीमसेननी में पत्नी -भीमसेनात् हीडिम्बायां काल्यां
कालेश पुं. (कालस्य ईशः) सूर्य, शिव, म.७८२७८, सर्वगतस्ततः -भाग० ९।२२।३१, तनु, २०%ानी.
__Hulk, उ. (पुं. कालस्य ईश्वरः) कालेश्वरः । स्त्री सत्यवती, भेश, usी, नसोतर, तुवे२, २त्रि,
कालोदक न. (कालमुदकं यस्य) 'महाभारत' प्रसिद्ध કાલાંજની વનસ્પતિ, મહાવિદ્યાનો એક ભેદ, કાળી
તે નામનું એક તીર્થ. यौहश, ६२. कालीक पुं. (के जले अलीक इव) ४८.५ो, य.
कालोप्त त्रि. (काले उप्तः) योग्य आणे वावेलु, .२
भौसमम पाव.. कालीची स्त्री. (काल्या यमभगिन्या चीयतेऽत्र ची+आधारे ड गौरा० ङीष्) यमन ईन्साई ७२वानु, स्था,
काल्प पुं. (कल्पे भवः अण्) ज्यूरी, मे. तनी ६, यमन वियारभूमि. .
गली. १६२, (त्रि. कल्पे भवः अण्) यमi कालीतनय पुं. (काली इतः प्राप्तो नयः प्रापणं यस्य)
थना२. (त्रि. कल्पस्येदं अण) sल्य संबंधी, उत्पनु, भडिप, ५... -महिषस्य कालीसंनिधाने बलिदानाय
उत्पनेवगतुं. (न. कल्प+अण्) व्याधन, वाचन. नीयमानतया तथात्वम् ।
काल्पक पुं. (काल्प+कप्) च्यूर... कालीतनयी स्त्री. (काली इतः नयः यस्याः स्त्रियां काल्पनिक त्रि. (कल्पनायाः आगतः ठन्) s८५नाथी डीए) मेंस, भडिली.
भावां, उल्पित, आरोपित, स्पेj. -यथा-रसः स्वाद्यते कालीय न. (कालस्थाने भवम् वृद्धाच्छः-छ) आणु | इति काल्पनिकं भेदमुरीकृत्य कर्मकर्तरि वा प्रयोगः
यंहन, गुं भा२ -कालीयोत्पलपद्मकायनिशा __सा० द०. जनावटी. -काल्पनिकी व्युत्पत्तिः । इत्यादि । पास यंहनन झा3, शिवात. - | काल्पसूत्र त्रि. (कल्पसूत्रं वेत्त्यधीते वा अण्) '४८५सूत्र'नो चन्दनागुरुकाष्ठानां भारान् कालीयकस्य च ।। અભ્યાસ કરનાર, કલ્પસૂત્ર'ને જાણનાર. चर्मरत्नसुवर्णानां गन्धानां चैव राशयः ।। -
काल्पिक त्रि. (कल्पसूत्रे उक्तः ठञ्) '८५सूत्र'मi महा० २१५१।१० -कालीयकम् । (न. कालीय+कन्) |
કહેલ વિધાન, “વેદાંગ-કલ્પસૂત્ર'માં કહેલ વિધિ વગેરે. वनस्पति. ६८३४॥६२ -मधुकरकुलकलङ्ककालीकृत
काल्य न. (कल्यमेव स्वार्थे अण्) सवार, प्रात: कालेयककुसुमकुड्मलेषु-कादम्बरी ।
-तर्पितः सर्वकामैस्त्वं श्वः काल्ये साधयिष्यसि । कालुष्य न. (कलुषस्य भावः ष्यञ्) भसिनता, भेदार
रामा० २।३४ ॥३४. (त्रि. प्राप्तः कालो यस्य तत्) -कालुष्यमुपयाति बुद्धिः-का० १०३।
જેનો યોગ્ય કાળ આવી પહોંચ્યો હોય તે, જેની ખરી कालेय पुं. (कलाया अपत्यं ढक्) वृत्रासुरनी. भ६६
भोसम मावी. डोय. त. (त्रि. काले भवः यत्) tणेલઈ દેવની સામે લડનાર તે નામનો એક દાનવ,
સમયે થનાર. दैत्य -कोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org