________________
शब्दरत्नमहोदधिः।
[कालिक-कालिम्मन्या कालिक (कालो वर्णोऽस्त्यस्याः ठज्) sua.stवी. - | कालिङ्गक पुं. (कालिंग+कन्) सिं0 शिनो २०%
कालिकाख्याऽभवत् साऽपि हिमाचलकृताश्रया । मगर २३वासी.. દુગમૂર્તિનો એક ભેદ, વૃશ્ચિકપત્ર નામનું એક વૃક્ષ, | कालिङ्गी स्त्री. (कालिङ्ग+ङीप्) मे. नी. 31.552, ક્રમ આપવા યોગ્ય વસ્તુની કિંમત, જટામાંસી अदि देशना २%80-0. २४0 -अक्रोधनः खलु कालिङ्गी વનસ્પતિ, કાગડી, સ્વર્ગની તે નામની એક અપ્સરા, करम्भां नामोपयेमे ।। -महा० १।९५।२२।। પટોલવૃક્ષની શાખા, રોમાવલી, રુવાંટાની પંક્તિ, -कालिङ्गिका स्त्री. (कालिङ्गी स्वार्थे क अत इत्वम्) હૃદયથી નાભિ સુધી આવનારી રુવાંટાની કેશની પંક્તિ, તરબૂચનો વેલો, કાલિંગડાનો વેલો, નસોતર. शियाण, मेघपस्ति, मेघमाला -ताडका चलकपाल- कालिञ्जर पुं. सुहेबांडमानो ते. नाम.नो. मे. पर्वत. कुण्डला कालिकेव निबिडा बलाकिनी -रघु) ११।१५; कालिदास पुं. २घुवंश', 'कुमारसंभव', 'मेघदूत' Pule દુધમાંનો કીડો. મેશ શાહી કાકોલી નામની વનસ્પતિ.
કાવ્યગ્રન્થોનો કતા, તે નામનો એક મહાકવિ. શ્યામા નામનું પક્ષી, હિમાલયમાં ઉત્પન્ન થનારી ત્રણ વિક્રમાદિત્યની સભાના નવ વિદ્વત્નો પૈકી એક - શિરાવાળી હરડે, ચાર વર્ષની કુમારી, કાળા રંગની धन्वन्तरि-क्षपणकामरसिंह-शकु-वेतालभट्ट- घटखर्परस्त्री, नवीन मेघ, १२ महिने मापवान व्या४ - कालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां प्रतिमासं संवति या वृद्धिः सा कालिका मता । - रत्नानि वै वररुचिर्नव विक्रमस्य ।। नारदः-विवादार्णवसेतुः । ॐनो 2011.30 21.4 अ.वी. कालिन् पुं. (कालः कालरूपः खड्गोऽस्त्यस्य इनि)
गनी. साडी, याउ, गौरी, पार्वती वगेरे, ५२मान मत प्रसिद्ध ५२मेश्व२. (त्रि. कालयति कल् વનસ્પતિ લઘુનીલી, શિવા-ભીલડી, કાળી ચકલી, नोदने णिनि) प्रे२४, प्रे२४२ना२. ઉધારે લાવેલી વસ્તુની હપ્તાવાર કિંમત આપવી તે, कालिनी स्त्री. (कालः शिवः अधिष्ठातृत्वेनास्त्यस्याः સોનાનો દોષ કાળાશ, સુરા-મદિરા.
इनि डीप्) भाद्रा नक्षत्र... कालिकापुराण न. (कालिकायाः माहात्म्यप्रतिपादक कालिन्द न. (कालिं जलराशिं ददाति दा+क) वाई, पुराणम्) shastहेवीन माहात्म्यवाणु ते नामर्नु मे. तरबूय-
तय. -कालिन्दकम् । पुरा.
कालिन्दी स्त्री. (कलिन्दे पर्वते तत्सन्निकृष्टदेशे वा कालिकावत न. (कालिकायाः प्रीत्यर्थं व्रतम्) slel. भवा अण्+ङीप्) यमुना नही -कालिन्द्याः पुलिनेषु દેવીને પ્રસન્ન કરવા માટેનું અમાવાસ્યાને દિવસે केलिकुपिताम्वेणी० १।२; -उपकूलं स कालिन्द्याः पुरी ४२वामां आवतुं से व्रत -विधानं ब्रूहि मे ब्रह्मन् ! पौरुषभूषणः । निर्ममे निर्ममोऽर्थेषु मथुरां कालिकायाः व्रतस्य च ।।
मधुराकृतिः ।। -रघु० १५।२८. वनस्पति, tणु अथवा कालिकाशाक न. (कालिकायाः प्रीत्यर्थं शाकम्) मे. રાતું નસોતર, કાલી ઉપલસરી. જાતનું શાક.
कालिन्दीकर्षण पुं. (कालिन्दी यमुनां कर्षति यः कृष् कालिकाश्रम न. (कालिकाया आश्रमम्) 'महाभारत' ल्यु) दृष्नो भोटो. माई नसमद, राम -रामस्तु પ્રસિદ્ધ વિપાશા નદીના કાંઠા ઉપર આવેલું તે નામનું यमुनामाह स्नातुमिच्छे महानदि । एहि मामभिगच्छस्व એક તીર્થ.
रूपिणी सागरंगमे ! -हरिवंशे १०२ अ० । - कालिङ्ग न. (केन जलेनालिङ्गन्यते आ+लिगि+कर्मणि कालिन्दीभेदनम् ।।
घञ्) तरसूय, सिंगई. (त्रि. कलिङ्गे भवः अण) | कालिन्दीसू पुं. (कालिन्दी यमूनां सूते सू+क्विप्) इलिंग देशमा पहा थना२. (स्री. कालिङ्गी. (पुं. कं सूर्यनी पत्नी. जलमालिङ्गति आ+लिगि+अण) सिंहेश, लिंग कालिन्दीसोदर पुं. (कालिन्द्याः सोदरः) यम.व. टेशनो. २३वासी, हाथी, स, मे. तनुं सोएं. (पुं. | कालिमन् पुं. (कालस्य भावः इमनिच्) , कलिंगानां राजा) इसिंग शनी 210 (-प्रतिजग्राह | mugi. कालिङ्गः तमौर्गजसाधनः । पक्षच्छेदोद्यतं शक्रं | कालिम्मन्या स्त्री. (आत्मानं काली मन्यते मन्+खश्+मुम्) शिलावर्षीयपर्वतः ।। रघु० ४।४०।
પોતાને કાળી માનનારી કોઈ સ્ત્રી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org