________________
कालात्मक-कालिक
शब्दरत्नमहोदधिः।
५८
વગેરે
कालात्मक पुं. (काल आत्मा यस्य कप्) स्व.३५, | कालान्तक पुं. (कालस्य अन्तकः) यम, क्षिપરમેશ્વર.
हिशानो स्वामी. कालात्यय पुं. (कालस्य अत्ययः) आगनो नाश, समायनी. कालान्तर न. (अन्यः कालः) १.४d 30, હાનિ, યોગ્ય સમય વીતી જવો તે.
२. उत्पत्ति. ५छीनो 51, 3. भुत वायो, कालात्ययापदिष्ट पुं. न्याय.॥स्त्रम तावे.सो.
४. बी. समयमा थनार. में उत्पामास- कालात्ययापदिष्टः कालातीतः
कालान्तरविष पुं. (कालान्तरे दशनकालात् दीर्घकाले (गौ०१।२।९)
विकारि विषं यस्य) दृश थया पछी घu tical कालादर्श पुं. (काल: आदर्श्यतेऽत्र आ+दृश्+णिच् आधारे
કાળે જેનું વિષ વિકાર કરે છે એવું પ્રાણી-ઉંદર
वगैरे. अच्) ते. नामनी स्मृति ग्रंथ.
कालाप पुं. (कालो मृत्युराप्यते यस्मात् आप्+घञ्) सपना कालाध्यक्ष पुं. (कालानां खण्डकालानामध्यक्षः
३५., राक्षस, पिशाय, अश, (त्रि. कलापं व्याकरणभेदं स्वगत्याप्रवर्त्तनात्) सूर्य, समयनी प्रवत, ALLk
वेत्त्यधीते वा अण) 30५ व्या २७१नो सभ्यास. ॐउ, ५२भेश्व२.
४२नार, तने राना२ -कलापं स्वनामख्यातं व्याकरणं कालानल . (काल: सर्वसंहारकः अनल:) प्रक्षयानो
वेत्तीति कलापव्याकरणवेत्ता कालापः । અગ્નિ, સર્વનો સંહારક પ્રલયાગ્નિ, તે નામનો એક
कालापक न. (कालापस्य कलापिना प्रोक्तस्य शाखाभेदस्य २८%t.
धर्म आम्नायो वा) दापी डेस. मामेहनत कालानलचक्र न. (कालानल इव हिंसकं चक्रम्)
धर्म अथवा साम्नाय- कुक्कुरो वेणुजङ्घोऽथ कालापः ‘નરપતિ જયચય' નામના પુસ્તકમાં કહેલ અનિષ્ટ कठ एव च । मुनयो धर्मविद्वांसो धृतात्मानो વિનાર એક ચક્ર.
जितेन्द्रियाः ।। -महा० २।४।१७ कालानुनादिन् न. (कल एव कालः अव्यक्तमधुरध्वनिः कालापकर्ष पुं. (कालस्यापकर्षः) - नि., नी. तं अनुनदति अनु+नद् +णिनि) भ्रम२, 2.5ो, हीनता.
पै.यो, यात ५६l, पिं०४६५६. स्त्री. काला- कालाभ्र पुं. (कालश्चासौ अभ्रश्च) tj वा६, ४ो नुनादिनी ।
કાળો અબરખ. कालानुशारिवा स्त्री. (कालेन वर्णेन अनुकृता शारिवा कालाम्र पुं. (काल: आम्रो यत्र) ते नमन. मे.ट. अनुशारिवा) तगर, भूगते. नामनी में वनस्पति.
कालायन त्रि. (कालेन निर्वृतादि पक्षा. चतुर• फक्) कालानुसारक न. (कालं कृष्णवर्णं मृगमदमनुसरति
કાળે કરેલ વગેરે. गन्धेन अनु+सृ+ ण्वुल्) तगर्नु जाउ, पीय यंहननु,
कालायस न. (कालं च तदायसं च) २४वेस, वृक्ष. (त्रि. कालमनुसरति अनु+ सृ+ण्वुल) समयने.
हादु-ददर्श वीक्षमाणश्च परिघं तोरणाश्रयम् । तमादाय
महाबाहः कालायसमयं दृढम ।। -रामा० ५।४९।३२ અનુસરનાર, સમય વર્તીને ચાલનાર. कालानुसारि पुं. (कालं कृष्णवर्णं मृगमदं अनुसरति
कालाशुद्धि स्त्री. (कालस्य कर्मयोग्यसमयस्याशुद्धिः)
કર્મયોગ્ય કાળની અશુદ્ધિ. गन्धेन अनु+सृ+ इञ्) शिक्षाd.
कालिक पुं. (काले वर्षाकाले चरति ठञ्, के जले कालानुसारिन् त्रि. (कालमनुसरति अनु+सृ+णिनि)
अलति अल+ इकन्) यक्षी, जगतो. (स्त्री.) - समयने अनुसरना२. (न. कालं
कालिकी (त्रि. कालेन निर्वृतः ठञ्) आजथा. नी43j, कृष्णवर्णमृगमदमनुसरति अनु+सृ+ णिनि) शिcud,
कृत, आणे. ४२ - दैशिकं कालिकं चापि मूर्त શીશમ, શીશમનું જાડ.
एव तु दैशिकम् । -भाषापरिच्छदे १२२. (त्रि. काले कालानुसार्य न. (कालो मृगमदो गन्धेनानुसार्यो यस्य)
भवः ठञ्) आम थन॥२ -विशेषः कालिकावस्यातसनु ॐ3, शीशमन 3 शिवात- कालानु- अमर० (न. कालो वर्णोऽस्त्यस्य ठन्) गुरु सार्यकत्वम् । (न. कालो मृगमदो गन्धेनानुसार्यो यंहन. (प्रकृष्टो दीर्घकालोऽस्य ठञ्) वै२, शत्रुत, वा कप्) -कालानुसार्यकम् ।
हुश्मनावट.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org