________________
.ol.
कामुक-काम्यता शब्दरत्नमहोदधिः।
५७३ कामुक पुं. (कम्+उकञ्) भासोपासवर्नु, वृक्ष, य.30, | काम्पिल्यक त्रि. (कम्पिल+वुञ्) siपिस्य देशमा उत्पन्न 2018 ५क्षा, माधवाहता, बूत२. (त्रि. कामयत थये. इति कम्+उकञ्) ईच्छा ४२वी- दुष्यन्तः स पुनर्भेजे | काम्पिल्ल पुं. ते. नामनो मेहेश -कम्पिल्लानदीविशेषः स्ववंशं राज्यकामुकः -भाग० ९।२३।१७; भासत,
तस्याः अदूरे भवः कपिल्ल:- गोरयना, काम्पिल्लका मातुर -कामुकैः कुम्भीलकैश्च परिहर्तव्या चन्द्रिका स्त्री. । • मालवि० ४, भैथुननी ६२७tuj, ४२४६
काम्पीलक पुं. ते नामनी मे. हे. ઇચ્છાવાળું.
काम्बल पुं. (कम्बलेन परिवृतो रथः) माथी. ये.. कामुककान्ता स्त्री. (कामुकस्य कान्ता) माधवी. सता.
२थ.
काम्बलिक पुं. ४. योगानुपा वगेरे. कामुकता स्त्री. (कामुकस्य भावः तल्-त्व) म५.
काम्बविक पुं. (कम्बु कम्बुभूषणं प्रयोजनमस्य) छी५, -कामुकत्वम् ।
શંખ વગેરે વેચવાનો ધંધો કરનાર. कामुका स्त्री. (कामुक टाप्) धन-धान्याने २७नारी
काम्बका स्त्री. (कत्सितमम्ब यस्य को: कादेशः कप) स्त्री, नगदी, मनी भासास्तिवाणी स्त्री..
वनस्पति, सासंघ, अश्वगन्धा । कामुकायन पुं. स्त्री. (कामुकस्य अपत्यं फक्) भासत
काम्बोज त्रि. (कम्बोजोऽभिजनो यस्य अण्) बोx પુરુષ વગેરેનું સંતાન, કામુકનું સંતાન.
हेशन.. २३२, देशमा थन२. -अधू शकानां कामुकी स्त्री. (कामुक ङीप्) भैथुननी २७वाणी शिरसो मुण्डयित्वा व्यसर्जयत् । यवनानां शिरः
स्त्री. -अनिमभवदत्यागादेनं जनः खलु कामुकी- सर्वं काम्बोजानां तथैव च -हरिवंशे । (पुं. कम्बोजदेशे नैषध० १९।२४
भवः) पुत्राय वृक्ष, धोय २k 3, 5ो.४ शिनी कामेश्वर पुं. (कामानामीश्वरः) ५२मेश्व.२.
२८%. कामेश्वरी स्त्री. (कामानामीश्वरी) भैरवीवानो मेह, काम्बोजक पुं. (कम्बोजे भवः मनुष्यः तत्स्थो वा)
म. वी. त्रिपुरा, कामाख्या, कामेश्वरी, शिवा, કમ્બોજ દેશનો મનુષ્ય. () કંબોજ દેશના મનુષ્યોનું सारदा मेवा पाय ३५मान में. ३५. रूपं तु चिन्तयेद् । हास्य वगैरे. देव्याः कामेश्वर्याः मनोहरम् । प्रभिन्नाञ्जनसंकाशां | काम्बोजी स्री. (कम्बोजेषु भवा अण्+ङीप्) ॐगदी नीलस्निग्धशिरोरुहाम् ।। -कालिकापु० ६३ अ० ।। 36, भाष५९, 20801. वो,
पोरन आउ. कामोदक न. (कामेन स्वेच्छया प्रेतोद्देशेन दीयमान- काम्य त्रि. (काम्यते इति कम्+णिङ् कर्मणि यत्) मनानो मुदकम्) स्वेच्छा से मृत ने 6देशाने पवामां आवतुं
विषय-यत किञ्चित फलमद्दिश्य यज्ञ-दानजपादिकम ।
क्रियते कायिकं यच्च तत् काम्यं परिकीर्तितम् ।। - ४. कामोदा स्त्री. (कुत्सितो मोदो यस्याः) २0नो मे
सुधा विष्ठा च काम्याशनम्-श०२८, -अन्ते काम्यस्य
कर्मणः - रघु० १०।५०, सं४२ मनोवाण - मेह. काम्पिल पुं. (कम्पिल: नदीविशेषः तस्य अदूरे भवः
विशिष्टफलदाः काभ्याः निष्कामाणां विमुक्तिदाःअण्) भारतनी उत्तर शिम भावको म्पिल्य
विष्णुपु०; (कामाय हितं) म.न. ६५न ४२वामi
हित.t२४. नामनी १२१.
काम्यक न. (काम्य+कन्) ते. नामर्नु, मे. वन, ते. काम्पिल्य पुं. (काम्पिल+ष्यञ्) ते. नामनी में. ३२१,
નામનું એક સરોવર. ते नामर्नु मे नगर -माकन्दीमथ गङ्गायास्तीरे
काम्यकर्मन् न. (काम्यं च तत् कर्म) स्व० वगैरे जनपदयुताम् । सोऽध्यवात्सीद् दीनमना काम्पिल्यं
ફલની કામના વડે કરાતું કર્મ, જ્યોતિષ્ઠોમ વગેરે. च पुरोत्तमम् । दक्षिणांश्चापि पाञ्चालान् यावच्चर्म
काम्यगिर् स्त्री. (काम्या चासौ गीश्च) सुन्६२. 4ull, वतीनदी ।। -महा० १।१३९।६८; (न.) गौशयन।
प्रियवयन, सुशि. मु४५नु भाष. नामनु, ध, द्रव्य- चूर्णं काम्पिल्लकं वाऽपि तत्पीतं काम्यता स्त्री. (काम्यस्य भावः तल्-त्व) सुंदरता, गुटिकाकृतम्-सुश्रुते -४५ अ० ।
मुप, सत्यंत. २७. -काम्यत्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org