________________
५७२
कामाधिकन पुं. (कामस्यधिकारः) महेवनो अमल કામદેવની સત્તા, કામદેવનો અધિકાર. कामाधिष्ठान न. (कामस्य अधिष्ठानम्) द्रिय, मन, बुद्धि -इन्द्रयाणि मनोबुद्धिरस्याधिष्ठानमुच्यते-भगवद्गीता । कामाधिष्ठित त्रि. ( कामेन अधिष्ठितः) अभव्याप्त, કામની જેમાં સત્તા વધેલી છે તે, કામે જેમાં સ્થાન अयु होय ते..
कामानशन न. ( कामम् अनशनम्) पोतानी ईच्छा પ્રમાણે જેમાં ભોજન ન થાય તેવું તપ. कामान्ध पुं. (कामेन कामोद्दीपनेन अन्धयति अन्ध् + णिच् + अच्) डोयल, डीडिस पक्षी (त्रि. कामेन अन्धः) अभथी आंधणुं, अमना वेगथी उर्तव्यशून्य जनेस - स्मरान्धा गाढतारुण्या समस्तरतो । भावोन्नता दरब्रीडा प्रगल्भाक्रान्तनायिका ।।
शब्दरत्नमहोदधिः ।
सा०द० ३।७० I
कामान्धा स्त्री. ( का यथेष्टं अन्धयति णिच् + अच्) उस्तूरी.
कामायुध पु. ( कामस्य आयुधमिव मुकुले आकारोऽ स्त्यस्य अच्) आंधानुं आउ; (न. कामस्य आयुधम्) अमहेवनुं हथियार, अमास्त्र (पुं. कामस्यायुधमिव ) पुरुषनुं यिह्न, सिंग. कामायुस पुं. (कामं यथेष्टमायुर्यस्य) गरुड पक्षी, गीध पक्षी.
कामारण्य न. ( कामं शोभनमरण्यम्) मनोहर वन,
सुं६२ नंगल. (कामस्यारण्यमिति विग्रहे ) ६( at. कामारि पुं. ( कामस्य अरिः) महादेव, शंभु, भाक्षिक નામની ઉપધાતુ.
कामार्त्त त्रि. ( कामेन आर्त्तः) अमथी पीडित - कामार्त्ता हि प्रकृतिचपल, (कृपणा) श्चेतनाचेतनेषु मेघ० ५, કામદેવથી વ્યાપ્ત. कामालिका स्त्री. (काममलति भूषयति अल् भूषणे वुलू टापि अत इत्वम्) महिरा, ६३. कामालु पुं. (कामं यथेष्टं अलति अल् + उण्) २diसीनुं वृक्ष.
कामावतार पुं. ( कामस्यावतारः) दृष्णनो पुत्र प्रद्युम्न कामावशायिता स्त्री. ( कामावशायिनो भावः तल्-त्व)
સત્ય સંકલ્પપણારૂપ યોગીઓનું એક ઐશ્વર્ય જેમાં योगी पोतानी ईच्छा प्रमाणे सर्व पहार्थनुं पोताना वित्तमां समावेश उरे छे. कामावशायित्वम् ।
Jain Education International
[कामाधिकान - कामील
कामावसाय पुं. ( कामस्य अवसायः) अमनी शांति, खात्मविद्या, खात्मनियमन.
कामावसायिता स्त्री. ( कामावसायिनो भावः तल-त्व) कामावशायिता श७६ खो; अणिमा लघिमा व्याप्तिः प्राकाम्यं गरिमा तथा । ईशित्वं वशित्वं च तथा कामावसायिता ।। कामावसायित्वम् । कामावसायितृ त्रि. ( काम+अव+सो+णिच्+तृच्) अभ शांति डरनार, आत्म संयम २नार (त्रि. कामस्य अवसायो ) - कामावसायिन् । कामासन न. ( काममर्दनार्थमासनम् ) महेवनुं मर्छन
ક૨વા માટે યોગીથી કરાતું તે નામનું એક આસન. कामि त्रि. (कम् + णिच् + इण्) अभी, अभुङ. (स्त्री.) કામદેવની પત્ની રતિ.
कामिक पुं. ( कामोऽस्त्यस्य उन्) खेड भतनुं जत पक्षी. भंगली जत (त्रि. कामेन निर्वृत्तं ठञ) अभ વડે નીવડેલું કામ્ય
कामिता स्त्री. ( कामिनो भावः तल्-त्व) २छा, थाना. -कामित्वम् ।
कामिन् त्रि. (कम् + णिङ् + णिनि ) अमनावाणु, डाभीत्वया चन्द्रमसा चातिसन्धीयते कामिजनसार्थः -श० ३, - त्वां कामिनो मदनदूतिमुदाहरन्ति - विक्रम० ४ । ११, - कामदेवः कामपालः कामी कान्तः कृतागमः ।
महा० १३।१४९।८३; अभुङ, अमना वेगवाणुं, विषयी (पुं. प्रशस्तः कामोऽस्त्यस्य इनि) परमेश्वर, यहुवा पक्षी, डाभी पुरुष - सुभ्रुभङ्ग ग्रहितनयनैः कामि- लक्ष्येष्वमोघैः मेघ० ७४ उबूतर, यसो यंद्र, सारस पक्षी, ऋषभ नामनी औषधि.. कामिनी स्त्री. ( कामिन् ङीष्) (२४६ स्त्री - मृगया जहार
चतुरैव कामिनी- रघु० ९ ६९, अमना अतिशय वेगवानी स्त्री, सुंहरी स्त्री - उदयति हि शशाङ्कः कामिनीगण्डपाण्डुः-मृच्छ० १।५७, कर्णश्च कामिनीनां न शोभते निर्भरः प्रेमा-आर्यासप्तशती - २७०, भीरु स्त्री, वन्छा, કામી સ્ત્રી, દારૂહળદર, સુરા, કામશક્તિનો એક ભેદ • केषां नैषा भवति कविताकामिनी कौतुकाय प्रसन्नरा० कामिनीश पुं. (कामिन्या: कामिनीप्रियाजनस्य ईशः
तत्साधकत्वात्) सरगवानुं आउ, शोभांन वृक्ष. कामीन पुं. ( काममनुगच्छति ख) भेड भतनी सोपारीनुं
आड. (त्रि.) अमनाने अनुसरेल, अमने अनुसरेल. कामील पुं. ( काममनुगच्छति ख पृषो०) खेड भतनी सोपारीनुं वृक्ष. (त्रि.) अमने अनुसरेल.
For Private & Personal Use Only
www.jainelibrary.org