________________
कामवती-कामात्मन् शब्दरत्नमहोदधिः।
५७१ कामवती त्रि. (कामवत्+ ङीप्) मनावाजी. स्त्री, | कामसूत्र न. (कामस्य कामव्यापारस्य प्रतिपादकं सूत्रम्)
भैथुनना. २७वाली स्त्री, त्यागः कामवतीनां વાત્સ્યાયન વગેરેએ રચેલું કામવ્યાપાર પ્રતિપાદક हि स्त्रीणां सद्भिर्विगर्हितः-भा० आ० ३८६, ४५३७५६२. शास्त्र. कामवल्लभ पुं. (कामस्य वल्लभः) भोलान, 13, | कामस्तुति स्त्री. (कामस्य स्तुतिरस्मिन्) प्रतियो वसंत ऋतु, स॥२२. ५६..
દોષ દૂર કરવા માટે પ્રતિગ્રહ કરનારાએ ભણવાને कामवल्लभा स्त्री. (कामस्य वल्लभा) यंद्रनी. योत्स्ना, કામની સ્તુતિરૂપ એક મંત્ર. ___ यांनी, ति.
कामहन् त्रि. (कामं हतवान् हन्+क्विप्) ५२मेश्वर, कामवृक्ष पुं. (कामं बीजाङ्कुरनिरपेक्षतया यथेच्छं वृक्षः)
महादेव वन्हा-ते. नामर्नु में वृक्ष...
कामहेतुक त्रि. (कामहेतु+क) 51मन 3ruj, aduil कामवृत्त त्रि. (कामं यथेष्ट निरङ्कुशं वृत्तमस्य) भ२०७ ईच्छाना तुवाणु.
प्रभारी. यासना२. -यस्तु स्यात् कामवृत्तोऽपि पार्थ कामाक्षी स्त्री. (कामं शोभनमक्षि यस्याः षच ङीष) ते ब्रह्मपुरस्कृतः-भा- आ० १७० अ० ।
નામની એક દેવી, તંત્રશાસ્ત્ર પ્રસિદ્ધ એક બીજ. कामवृत्ति स्री. (कामस्य वृत्तिः वर्तनम्) 5.म.नी. येष्टा, कामाख्या स्त्री. (भक्तैः काम्+यतेऽसौ कामा सा आख्या स्वछायार, जामन होवं. (कामेन स्वेच्छया वृत्तिः) यस्याः) हवी. विशेष, पार्वतीन योनिपीठ ३५. स्थान, स्व.२७थी. वत -न कामवृत्तिर्वचनीयमीक्षते- ते. स्थाननी. भविष्ठात्री हेवी - कामार्थमागता कुमारसं० ५।८२
यस्मान्मया सार्द्ध महागिरौ । कामाख्या प्रोच्यते देवी कामवृद्धि स्त्री. (कामस्य वृद्धिः) मनु, uj, विषय- नीलकूटे रहोगता ।। - देवीतन्त्रम् । वासनानु वj, ६२छानी वृद्धि. (पुं. कामस्य | कामाग्नि पुं. (कामस्य अग्निः) भवनो अनि, वृद्धिरस्मात्) मनी वृद्धि ४२८२ मे तनी म.३५ अग्नि, -कामानल:) । वनस्पति.
कामाग्निसंदीपन न. भैयरत्नावली'
माहेरा कामवृन्ता स्त्री. (कामं कमनीयं वृन्तं यस्याः) 42 કામાગ્નિને પ્રદીપ્ત કરનાર ઔષધરૂપ મોદક - वृक्ष.
ककमिन्दोरथ मोदकं तत् कामाग्निसंदीपनमेतदुक्तम्कामशक्ति स्त्री. (कामस्य शक्तिर्नायिकाभेदः) महेवनी । भैषज्यरत्नावली ।
शस्ति-51मी. सत्त, ते. नामना. महेवनी में पत्नी. | कामाङ्कुश पुं. (कामे-कामोद्दीपने अङ्कुश इव) नाम, कामशर पुं. (कामस्य शर इव) मवर्नु Gul, पुरुष लिंग, (त्रि. कामस्य अङ्कुश इव) भने આંબાનું ઝાડ.
અટકાવનાર. कामशास्त्र नं. (कामस्य काम्यस्य स्वर्गादेः, कामस्य | कामाङ्ग पुं. (कामं कामोद्दीपनं अङ्ग मुकुलमस्य) Hink
तच्चेष्टितस्य च प्रतिपादकं शास्त्रम्) स्वाभ्य- | उ. ६ष्ट विषयोनु प्रति६॥स्त्र, विशास्त्र, मनी | कामातुर त्रि. (कामेन कामे वा आतुरः) म
ચેષ્ટાનું પ્રતિપાદક વાત્સ્યાયન સૂત્ર' વગેરે કામશાસ્ત્ર. | ___ मातुर, म. 43 मातुर -कामातुराणां न भयं न कामसख पुं. (कामस्य सखा टच्) वसंत तु, पार्नु लज्जा- हितो०; - अर्थो लाघवमुच्छ्रितो निपतनं ॐ3.
कामातुरो लाञ्छनम् - धन्वन्तरिः ।। कामसुत पुं. (कामस्य सुतः) याइवणम पे थयेद | कामात्मज पुं. (कामस्य आत्मजः) अनिरुद्ध, प्रधुम्ननो
प्रधुम्ननो पुत्र-मनिर. कामसू त्रि. (काममभीष्टं सूते सू+क्विप्) अमीष्ट | कामात्मन् त्रि. (कामप्रधानो रागप्रधान आत्मा मनो
५. पं. ४२नार, याडं, आपना२ -किमत्र चित्रं यस्य, कामः तदायत्त आत्मा स्वरूपं यस्य) प्रधान यदि कामसूर्भूः-रघु० (स्री. कामं कामवतारं सूते) મનવાળું, રાગપ્રધાન ચિત્તવાળું, કામાધીન સ્વરૂપવાળું, • रुक्मिणी. (पुं. भक्तानां कामं सूते सू+क्विप्) वासुदेव, आममय, स्व.३५वाj -कामात्मता न प्रशस्ता न श्रीकृष्..
चैवेहास्त्यस्य कामता-मनु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org