________________
५७०
शब्दरत्नमहोदधिः।
|कामफल-कामवत्
वृक्ष.
कामफल पुं. (कामं यथेष्टं फलमस्य) iलान, जाउ, । कामरूपाभिधो देशो गणेशो गिरिमूर्धनि- तन्त्रम् । भडारा, साम्रवृक्ष.
(त्रि. कामेन रूपमस्य) पोतानी ६८७प्रभा ३५ कामफला स्त्री. (कामं यथेष्टं फलमस्याः) 31, गर्नु अनार -जानामि त्वां प्रकतिपरुषं कामरूपं मघोनः
-मेघ० ६, (त्रि. कामं काम्यं सुन्दरं रूपमस्य) कामबद्ध त्रि. (कामेन बद्धः) म. 43 वांधे, प्रा.तिथी
सुं६२, पूबसूरत, अतिशय शोभायमान, हेपावडं - Gij, (न.) वन, स, २७५.
कामरूपः कामगर्भः कामवीर्यो विहङ्गमः । - कामभक्ष त्रि. (कामं यथेष्टं भक्षयति) पोते से यादु
महा०१४२३१६ હોય તે ખાનાર, ઇચ્છા પ્રમાણે ખાનાર.
कामरूपिन् (कामं काम्यरूपमस्त्यस्य प्राशस्त्येन इनि) कामम् अव्य० (कम्+णिङ्+अमु) सत्यंत अतिशय,
શ્રેષ્ઠ રૂપવાળું, સુંદર રૂપવાળું, સ્વેચ્છાએ યથેષ્ટ રૂપ अनुमति -महाभागः कामं नरपतिरभिन्नस्थितिरसौ ।
धा२४॥ ४२८२ -सर्वंमाशु निचेतव्यं हरिभिः कामन कश्चिद् वर्णानामपथमपकृष्टोऽपि भजते ।।-शाकु०
रूपिभिः-रामा० (पुं. कामं यथेष्टरूपं यस्य) विद्याधर. ५. अङ्के, स्वी51२, पू[त, असूया, 51म. अनुमति,
कामरूपिणी स्त्री. (कामं यथेष्टरूपं ङीप्) सासंघ સ્વચ્છેદ એવા અર્થમાં વપરાય છે. કામના, રૂચિ
वनस्पति. अश्वगंधा. મુજબ, ઇચ્છાનુસાર, સંમતિપૂર્વક ચાહવું,
कामरेखा स्त्री. (कामानां कामव्यापाराणां रेखा+ (स्वीकृतिसूय अव्यय) - मनागनभ्यावृत्त्या वा कामं
पङ्क्तिर्यत्रलस्य रः) वेश्या, Rst. क्षाम्यतु यः क्षमी-शिशु० २।४३; नि:संह -कामं न तिष्ठति मदाननसंमुखी सा भूयिष्ठमन्यविषया न तु
कामल त्रि. (कम्+कलच्) 51मी, मु, मनावाणु. दृष्टिरस्याः - माथि ६२७८ - काममामरणात् तिष्ठेत्
(पुं. कम्+आधारे कलच्) वसंत, (पुं. कस्य गृहे कन्यत्मत्यपि, न चैवैनां प्रयच्छेत् तु गुणहीनाय
जलस्य अमलो असम्बन्धो यत्र) सू.डी.- 40. विनul कर्हिचित् ।। -मनु० ७८१
भीन, भरुहेश-मा२॥3, ते. नामनी मे. रोग - काममह पुं. (कामस्य महः यस्मिन्) थैत्र मासमा
तण्डुलीपक गोक्षुरमूलं पीतं पयोऽन्वितम् । कामलाકરવા યોગ્ય કામદેવનો મહોત્સવ, ચૈત્ર માસની
दिहरं प्रोक्तं मुखरोगहरं तथा ।। - गारुडपु० १८८ । पौभासी..
कामलता स्त्री. (कामस्य लतेव तद्गुणभूयिष्ठत्वात्) काममालिन् पुं. (कामस्य महः यस्मिन्) पति, पुरुषायन, लिंग. गए.
कामला स्री. ते नामनो मे रो, भयो -कामला काममुद्रा स्त्री. तंत्रशस्त्र प्रसिद्ध में ५२नी मुद्रा. ___ बहुपित्तैषा कोष्ठशाखाश्रया मता । कालान्तरात् काममूढ पुं. (कामेन मूढः) प्रेमथी. भावित, प्रेमी
छा स्यात् कुम्भकामला ।। - माधवाकरः । माइष्ट -काममोहितः ।
कामलाक्षि स्त्री. (कामं यथेष्टं लाति आकर्षति ला+क कामभूत त्रि. (कामेन भूतः मूच्छितः) 50म.थी. भूछा तादृशमक्षि यस्याः षच समा० षित्वात् ङीष्) । પામેલ.
કરનારી દેવીની એક મૂર્તિ. कामयमान त्रि. (कम्+णिङ्+शानच्) मु, मनाuj. | | कामलायन पुं. (कमलस्य अपत्यं पुमान् फक्) 640 तु, यातुं, भासत.
નામના મુનિ. कामया अव्य. भारे भाटे, भारे वास्ते.
कामालिका स्त्री. (कस्य जलस्यामलोऽसम्बन्धोऽकामयान त्रि. (कम्+णिच्+शानच्) कामयमान श | स्त्यस्यठन्) . तनु धान्य, 3ion, महिरा.
भी -कामयानसमवस्थया तुलाम्-रघु० १९।५० कामलिन् पुं. (कमलेन वैशम्पायनान्तेवासिभेदेन कामयितृ त्रि. (कम्+णिच्+तृच्) तुं, यातुं, प्रोक्तमधीयतेणिनि) मद नामना वैशम्पायनना शिष्ये प्रीति. रामतुं, मु.
બનાવેલ શાસ્ત્ર ભણનાર. कामरूप पुं. ते. नामना. म. देश-5महेश, ciumना | कामवत् त्रि. (कामोऽस्त्यस्य मतुप् मस्य वः) मनावाणु,
પશ્ચિમ ભાગમાં આસામ પ્રાંતનું એક ગામ - | વિષયભોગ કરવાની ઇચ્છાવાળું.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org