________________
कामतिथि-कामप्रस्थ]
शब्दरत्नमहोदधिः।
५६९
कामतिथि पुं. (स्त्री. (कामपूजार्था तत्स्वामिका वा | कामधेनुतन्त्र न. ते. नामनु शिवनिर्मित . तंत्रशस्त्र.. तिथिः) महेवनी. ५. माटे निधारित.तिथि. महेव कामध्वंसिन पं. (काम+ध्वंस+णिनि) मडाव लेनो स्वामी. छ अव तिथि, -पादे गुल्के तथोरौ च कामन त्रि. (कम्+णिङ्+ल्युट) मु, मनावाj, भगे नाभौ कुचे हृदि । कक्षे कण्ठे च ओष्ठे च भी. (न.) अभिलाषा, २७, प्रीति. गण्डे नेत्रे श्रुतावपि । ललाटे शीर्षकेशेषु कामस्थानं | कामना स्त्री. (कम्+युच्+टाप्) ममिलाष, ७, तिथिक्रमात ।। -कालिकाप० १९. अ०
प्रीति, २७j. कामद पुं. (भक्तानां काममभिलाषं ददति दा+क) | कामनीडा स्त्री. उस्तूरी. ५२मेश्वर. पुं. कामं मदनं द्यति दो+का ति स्वामी, कामनीय न. (कमनीयस्य भावः वुञ्) सुंदरता, २भ्य५j, तिच्य. -कामाजित् कामदः कान्तः सत्यवाग २भएयता. भुवनेश्वरः । महा० ३।२३१।४; (त्रि. कामं ददाति । कामन्दकि पुं. ते नामनो मे नीतिशास्त्र.१२. दा+क) इष्टने अपनार, अमने आपना२ ऐश्वर्यस्य कामन्दकीय न. (तस्येदं छ) महामे. रथेj, अनाव.j रसज्ञः सन् कामानां चैव कामदः - रामा० २।३३।७ नीतिशास्त्र.' कामदा स्त्री. (कामं ददाति दा+का+टाप्) यथेच्छित. कामन्धमिन् पुं. (कामं यथेष्टं धमति ध्या+णिनि) વસ્તુ આપનારી કામધેનુ-કામદુધા ગાય, નાગરવેલના
सा.. પાનનો વેલો, નાગરવલ્લી, હરડેનું ઝાડ.
कामपत्नी स्त्री. (कामः पतिर्यस्याः, सपूर्वत्वात् नान्तादेशः कामदुध त्रि. (कामं दोन्धि दुह+क) यथेच्छित वस्तु, ङीप् च वा) आमहेवनी स्त्री, रति. (स्त्री.) कामपतिः । आपना२, छेटु, हेना२.
कामपाल पुं. (कामान् पालयति पाल+अण् उप. स.) कामदुधा स्त्री. (कामं दोग्धि दुह्+क+टाप्) मधेनु, पणहेव., वासुहेव - कामहा कामपालश्च कामी कान्तः Ou4 -अवेहि मां कामदुधां प्रसन्नाम् - रघु०; - कामं कृतागमः- विष्णुस०
ववर्ष पर्जन्यः सर्वकामदुधा मही-भाग० १।१०।४ कामपूर त्रि. (कामं पूरयनि पूर्+णिच्+अण्) 5ष्ट कामदुह त्रि. (कामं दोग्धि दुह+क्विप्) अभीष्ट ५४ाथ. वस्तुने मापनार. (पुं.) परमेश्वर, "कामपूरोऽस्म्यहं
हेना२, २छेडुं, मापना२. (त्री.) मधेनु, तस्याथ नुणाम-भाग० ७।२।२५
कामधुग्धेनुर्वशिष्ठिस्य महात्मनः-भा- आ १७५ ।। कामप्र त्रि. (कामं पिपर्ति पृ+क) मना पूरी ४२८२, कामदूती स्त्री. (कामस्य दूतीव उद्दीपकत्वात्) ओयस ઇચ્છિત વસ્તુ આપનાર.
पक्षी, नागहन्तीवृक्ष, 4024 वृक्ष. -नागदूतिका । कामप्रद त्रि. (कामं प्रददाति प्र+दा+क) इच्छित. कामदेव पुं. (काम एव देवः) ४५, महेव, वैध२स्त्र. वस्तु, आपनार -कामहा कामकृत् कान्तः कामः प्रसिद्ध मे. धृत. (पुं. काम्यते मुमुक्षुमिः काम्यस्तथा- कामप्रदो हि सः । - महा० १३।१४९।४५; (पुं.) भूतः सन् दीव्यति) परमेश्वर - कामदेवः कामपाल: ५२भेश्व.२, ते. नामनो मे तिबंध. द्वौ पादौ कामी कान्तः कृतागमः-विष्णुस० ।।
स्कन्धसंलग्नौ क्षिप्त्वा लिङ्ग भगे तथा । कामयेत् कामधर पुं. (कामरूपस्थमत्स्यध्वजपर्वतस्थिते सरोवरे कामुकः प्रीत्या बन्धः कामप्रदो हि सः ।। કામરૂપ દેશમાંના મત્સ્યધ્વજ પર્વતમાં રહેલ તે નામનું स्मरदीपिका; -कान्तः कामप्रदः प्रभुः विष्णुसह० से सरोवर -सरः कामधरो नाम तस्मिन् शैले | कामप्रवेदेन न. (कामस्याभिलाषस्य प्रवेदनम् आविव्यवस्थितः । शाश्वत्यां विधिवत् स्नात्वा पीत्वा ष्करणम्) ममिदाषानु मुल्यु४२, ४ मे डोय
कामधराम्भसि ।। • श्रीकलिकापु० ८१ अ० । ते २म भूपी ते. -कञ्चित् कामप्रवेदने - कामधेनु स्त्री. (कामप्रतिपादिका धेनुः) समाष्ट ५६ार्थ. अमर० ।
मापनारी स्वामी राय, रोलिएन. उन्या - तस्यां | कामप्रश्न पुं. (कामं यथेष्टं प्रश्नः) छित प्रश्र, भुत. (रोहिण्यां) जज्ञे शूरसेनाद् वसोरतितोपज्ज्वलात् । પ્રશ્ન, ચાહે તે પૂછવું, ઇચ્છા પ્રમાણે પ્રશ્ન કરવો તે. कामधेनुरिति ख्याता सर्वलक्षणसंयुता ।। - कामप्रस्थ पुं. न. (कामस्य कामगिरेः प्रस्थः) SAR महा० ५३।१।१०१
નામના પર્વતનું શિખર.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org