________________
५६०
शब्दरत्नमहोदधिः।
[काञ्चनक-काञ्जिक
काञ्चनक न. (काञ्चनमिव कायति के+क) ४२ता. काञ्चनार पुं. (काञ्चनं तद्वर्णमृच्छति पुष्पेण ऋ+अण) (न. काञ्चन एव स्वार्थे कन्) सोनु, सुवा. (पुं.) | विहा२ वृक्ष. -काञ्चनारत्वचः क्वाथः शुण्ठीचूर्णेन કોવિદાર વૃક્ષ.
नाशयेत् । गण्डमालां तथा क्वाथः क्षौद्रेण काञ्चनकदली स्त्री. (काञ्चनवर्णा कदली) सीन । वरुणत्वचः ।। - शाङ्गघरः, .5 तनु, यना२ वृक्ष.. ३५.
(पुं. काञ्चनं तद्वर्णमलति अल्+ अण्) काञ्चनालः । काञ्चनकारिणी स्री. (काञ्चनं बन्धनं करोति काञ्चनाह्वय पुं. (काञ्चन इति आह्वयो यस्य)
कृ+णिनि+ ङीप्) शतभूली नमन. वनस्पति, નાગકેશરનું ઝાડ. શતાવરી.
काञ्चनी स्त्री. (काञ्च्यते दीप्यतेऽनया काचि दीप्तो काञ्चनक्षीरी स्त्री. (काञ्चनमिव क्षीरं यस्याः डीप्) करणे ल्युट) १६२, यंह, गोरोयन, मे. सतना वनस्पति. -स्वर्णक्षीरी, ६८३31.
સ્વક્ષિીણી વૃક્ષ, સોનાનું, સોનાથી બનાવેલ દાગીના काञ्चनगिरि पं. (काञ्चनमयः तत्प्रधानो वा गिरिः)
वग२-तन्मध्ये च स्फोटकफलका काञ्चनी वासयष्टि:सुमेरु पर्वत -जठरदेवकूटो मेरुं पूर्वेणाष्टा- मेघ० ७६ । दशयोजनसहस्रमुद्गायतौ द्विसहस्रं पृथुतुङ्गो भवतः । काञ्चनीय त्रि. (काञ्चनस्येदं छ) सोनान, सोना संधी. एवमपरेण पवनपारियात्रौ दक्षिणेन कैलासकरवीरौ काञ्चनीया स्त्री. (काञ्चनाय दीप्तये हिता छ) गोरोयना, प्राणायतो एवमुत्तरतस्त्रिशृङ्गककरौ अष्टाभिरेतः गोयंहन, सोनानी मणी -काञ्चनीयापि माला या परिस्तृतोऽग्निरिव परितश्चकास्ति काञ्चनगिरिः - न सा दुष्यति कर्हिचित्-भा० अनु० १०४ अ० ।
भाग० ५।१६।२८, हान भाटे स्प.तो सोनानो पर्वत. काञ्चि स्त्री. (काञ्च+इन्) भिसा, हो - काञ्चनपुष्पक न. (काञ्चनमिव पीतं पुष्पमस्य कष्) हतकाञ्चिवल्लिकबन्धोत्तरजघनादपरभोगभुक्तायाः
सोनाना सेवा सवाj . वृक्ष.. आहुल्यवृक्षः । आर्यास० ६९३, भीक्षा सप्तरीमानी. मे. पु, काञ्चनपुष्पी स्त्री. (काञ्चनमिव पुष्पमस्य ङीप्) દક્ષિણ ભારતની પ્રાચીન નગરી જે હિન્દુઓનું ગણીઆરીનું ઝાડ, પીળી જાઈનું ઝાડ.
यात्राधाम भनाय छ, -अयोध्या मथरा माया काशी काञ्चनप्रभ पुं. (काञ्चनमिव प्रभा यस्य) भैरवंशमi काञ्चिरवन्तिका । पुरी द्वारावती चैव सप्तैता પેદા થયેલ તે નામનો એક રાજા.
मोक्षदायिकाः ।। काञ्चनभू स्त्री. (काञ्चनस्य भूः) सोनानी माटी, | काञ्चिक न. (काञ्चि+इन् कन्) काञ्जिक २१.०६
सुवा(२०४, सोनानी मीन -काञ्चनभूमिः) । मा. काञ्चनमय त्रि. (काञ्चनं विकारार्थे मयट) सोनान | काञ्चिपद न. (काञ्च्याः पदम्) ४घन, नि.in, al२.ने. नवेल, सोनानु रेस..
२वानो शरी२नो भाग (न. काञ्चीपदम्) । काञ्चनवप्र पं. (काञ्चनस्य वप्रः) सोनानी हिस्सोकाञ्ची स्त्री. (काञ्चि+ङीप) काञ्चि शो .. . काञ्चनवर्मन् पुं. (काञ्चनस्य वर्म यस्य) ते. नाभनो एतावता नन्वनुमेयशोभिः काञ्चीगुणस्थानमनिन्दितायाःमे २५%.
कमा० ११३७; - वीचिक्षोभस्तनितविहग-श्रेणिकाञ्चीकाञ्चनसंधि पुं. ५६१२ वय्ये. स२. शरते. संधि गुणायाः-मेघ० ३०, - एकयष्टिर्भवेत् काञ्ची मेखला થાય છે તે.
त्यष्टयष्टिका । रसना षोडश ज्ञेया कलापः काञ्चनकन्दर न. (काञ्चनस्य कन्दरम्) सोनानी. पञ्चविंशकः ।। जाए.
काजिक न. (अङ्ग् धात्वर्थनिर्देशे ण्वुल-कुत्सिता काञ्चनाक्ष पुं. ते नामनो मे हानव..
आञ्जिका -व्यक्तिर्यस्य) is, si®3, राम, धान्यान काञ्चनाङ्गी स्त्री. (काञ्चनमिवाङ्गं यस्याः सा) सोना ___ -काञ्जिकं दधि-तैलं तु वलीपलितनाशनम् । दाहकं જેવા જેના અંગ છે એવી સ્ત્રી.
गात्रशैथिल्यं बल्यं संतर्पणं परम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org