________________
काकोलूक - काञ्चन]
काकोलूक न. (काकश्च उलूकश्च शाश्वतिकविरोधित्वात् । समाहारद्वन्द्वः) अगडी अने घुवड. काकोलूकिका स्त्री. (काकोलूकसमाहारे ततो वैरे वुञ् ) કાગડા અને ઘુવડનું સ્વભાવસિદ્ધ વૈર. काकोलूकीय त्रि. (काकोलूकमधिकृत्य कृतो ग्रन्थः द्वन्द्वात् छः) झगडा खने धुवउनुं युद्धवर्शन डरनार એક આખ્યાન. काकोल्यादि पुं वैद्य शास्त्रप्रसिद्ध डाडोसी बगेरे वनस्पतिनो समूह - काकोल्यादिरयं पित्तशोणितानिलनाशनः - सुश्रुते ।
काकोष्ठक पुं. (काकस्य ओष्ठ इव कार्याति कै+क) 'सुश्रुत' प्रसिद्ध खेड एजंघाद्वृति काङ्क्ष (भ्वा० पर० अक० सेट् काङ्क्षति) याहवु, ६२छ्वुं- न शोचति न काङ्क्षति-भगवद्गीता-१२ ।७; - न काङ्क्षे विजयं कृष्ण ! - भग० १ ३२, काङ्क्षति च धनं लोकः । यत् काङ्क्षति तपोभिरन्यमुनयस्तस्मिस्तपस्यन्त्यमी - श० ७।१२, अनु साथै काङ्क्ष- अनुदयो ६२छ् अतः प्रियं चेदनुकाङ्क्षसे त्वम्, अभि साथै काङ्क्ष सन्मुजयागे ६२छ्वुं -अत्यर्थममिकाङ्क्षामि मृगया सहयूवने- रामा०, आ साथै काङ्क्ष- सारी रीते ६२छ्वं - आकाङ्क्षेयं तनुगुरुतया नैव गन्तुं समर्था-पदाङ्कदूतम्, प्रति + आ साथै काङ्क्ष- सामेथी ६छ्वु, सामेथी आशा राजवी - त्वामेव प्रत्याकाङ्क्षन्ते पर्जन्यमेव कर्षकाः- रामा०; प्रत्याश्वसन्तं रिपुराचकाङ्क्ष रघु० ७।४७ काक्ष पुं. ( कुत्सितमक्षमत्र) 5टाक्ष, अपांगद्दर्शन आज्ञालाभोन्मुखो दूरात् काक्षेणानादरेक्षितः भट्टि ८ । २४; (न. ईषदक्षमत्र कादेशः ) नाखुशीथी अथवा झोपथी डोजा अढी भेवु. (त्रि. काक्ष + अच्) तिरस्कार અથવા નાખુશીથી જોવું.
काक्षी स्त्री. ( कक्षे भवः अण् + ङीप् ) तुवर, सौराष्ट्र દેશમાં ઉત્પન્ન થતી માટી.
काक्षीव पुं. ( ईषत् क्षीवयति क्षीव् + णिच् + अच् केः कादेशः ) गौतमथी शूद्र भतिमां खौशीनरीने पेटे उत्पन्न थयेस खेड पुत्र - औशीनर्यामजनयत् काक्षीवाद्यान् सुतान् मुनिः महा० २. पर्वणि । શોભાંજન-સરગવાનું ઝાડ. काक्षीवक पुं. ( ईषत् क्षीवयति ण्वुल् ) सरगवानुं आउ
Jain Education International
शब्दरत्नमहोदधिः ।
५५९
काक्षीवत् पुं. ( काक्षी + मतुप् ) हीर्घतमस ऋषिथी अई શૂદ્રાને પેટે ઉત્પન્ન થયેલ પુત્ર.
काक्षीवत पुं. स्त्री. (कक्षीवतो मुनेरपत्यम् अण्) अक्षीवत् भुनिनुं अपत्य. (त्रि. कक्षीवत इदम्+अण् ) ऽक्षीवत મુનિનું, કક્ષીવત મુનિ સંબંધી, કક્ષીવત્ મુનિને લગતું. काग पुं. (केति शब्दं गायति गै+क) अगडी. कागद न. (कागः काकवर्णः मस्यादिदयते अत्र इति,
काग दा घञर्थे आधारे कः, कस्य चित्तस्य आगदो विस्तारित भाषणं यत्र वा ) - डागण भूर्जे वा वसने रक्ते श्रमे वा तालपत्रके । कागदे चाष्टगन्धेन पञ्चगन्धेन वा पुनः ।। हनूमत्कवचम् । काच पुं. (कच् दीप्तौ णिच् घञ्) खेड भतनी भाटी, क्षार, भशिविशेष आकरे पद्मरागाणां जन्म काचमणेः कुतः - उद्भटः; - काचमूल्येन विक्रीतो हन्त ! चिन्तामणिर्मया - शा० १।१२
काचन न. ( कच् बन्धने स्वार्थे णिच् भावे ल्युट् ) સ્તન માટે પાંદડાંનું બંધન – દોરી. (જે વડે કાગળોનું जंउस जांधी शाय) - व्यूढा काचन कन्यका खलु मया तेनास्मि ज्ञाताधिकः - प्रबोधचन्द्रे दये, - काचनकिन् (पुं. काचनक इन्) स्तविजित अंथ अगर से. काचभाजन न. ( काचस्य भाजनम्) अयनुं पात्र. काचमणि पुं. (काच इव मणिः) स्इटिङ, मिसोरी
डाय.
काचमल न. ( काचस्य मलम् ) अणुं सवरा, अजुं भीहु,
अगर सोडा-सर. काचलवणम्, काचसंभवम् काचित् स्त्री. (पदद्वयमेतत् का चित् प्रत्ययः) ६, डोई स्त्री - गोपीभर्तुर्विरहविधुरा काचिदिन्दीवराक्षी । उन्मत्तेव स्खलितकवरी निःश्वसन्ती विशालम् पदाङ्कदूते १. ।
काजल न. ( कुत्सितं जलम् ) जराज पाणी. काञ्चन न. ( काचि दीप्तौ + भावे ल्युट् ) सोनुं, सुवर्श, - अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् मनु० २।२३९, द्रव्य, घन, उभसडेंसर, हीप्ति - निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुद्धयति मनु० ५ ।११२, बंधन, नागडेसर. (पुं.) अंधानुं ठाउ, नागडेसरनुं आउ, जरानुं आउ, धंतूरानुं वृक्ष, अयन वृक्ष. (त्रि. काञ्चन + अण्) सोनानुं, सोनाना बनावेस छागीना वगेरे - ( ग्राह्यम्) अमेध्यादपि काञ्चनम्मनु० २ । २३९; (अव्य. काम् + चन्) अर्ध स्त्रीने.
For Private & Personal Use Only
www.jainelibrary.org