________________
शब्दरत्नमहोदधिः।
[काकाण्डा-काकोली काकाण्डा स्री. (काकाण्ड+टाप्) शिंजी नामनी । काकुत्स्थ पुं. (ककुत्स्थस्य नृपस्यापत्यं पुमान् अण्) વનસ્પતિ, મહા જ્યોતિષ્મતી નામની વનસ્પતિ, કકુસ્થ રાજાના વંશમાં પેદા થનાર રાજામાંનો પ્રત્યેક, भावsizs0. -काकाण्डी ।
કકુસ્થ વંશમાં પેદા થનાર, કકુસ્થ રાજાનો પુત્ર - काकाण्डोला स्त्री. (काकाण्डस्य तुला उपमा फले यत्र असज्जनेन काकुत्स्थः प्रयुक्तमथ दूषणम् । -रघु पृषो० तलोपः) कोलशिंबी श६ मी.
१२।४६, रामयंद्र -काकुत्स्थ ईषत्स्मयमान आस्ते - काकादनी स्त्री. (काकैरद्यतेऽसौ अद्+कर्मणि ल्युट डीप्) भट्टिः; - काकुत्स्थमालोकयतां नृपाणां, मनो 20.50. -काकादनीतापसवृक्षमूलेः आलेपयेदेनम्- बभूवेन्दुमती-निराशम् ।। -रघु० ६।२
वैद्यकचक्रपाणिसंग्रहे; धोनी ए18, दुलि वृक्ष. काकुद न. (काकुं ददाति दा+क) भोंनी हरनु काकायु पुं. (काकस्यायुर्यस्मात्) स्वविceी. वृक्ष, ___ang. स्वर्णवल्लरी- श६ मो.
काकुभ त्रि. (ककुभ इदं अञ्) हिश. संoil, Eशाने काकार त्रि. (कं जलमाकिरति आ+कृ+अण्) भांथी. લગતું, કકુભ છંદનો પ્રગાથ વગેરે. જલનો સ્ત્રાવ થાય છે તે.
काकेक्षु पुं. (काकमीषज्जलमत्र कोः कादेशः स चासौ काकारि पुं. (काकोऽरिरस्य) धुवर ५६l. -काकशत्रुः । ___इक्षुश्च) मे. सतर्नु, घास, 2.5 सतनी स... काकाल पुं. (का इति शब्दं कलते रौति का+कल+अण) काकेन्दु पुं. (काकस्येन्दुरिवालादकत्वात्) दुसि वृक्ष. ____. 51132, मे तनो मो. -द्रोणकाकः । काकेष्ट पुं. (काकस्येष्टः) बार्नु . काकि पुं. स्त्री. (काकस्य अपत्यं वा इञ्) गर्नु काकोचिक पुं. (ईषत्कोची संकोची कुच्+णिनि स्वार्थे संतान, गर्नु भय्युं.
कन्) 1. तनु भा७९. काकिणिका स्री. (ततः स्वार्थे कन्) भी नीये. काकोची स्त्री. (काकोच+ङीष्) . .तनी म॥७६. काकिणी शहनी अर्थ.
काकोडुम्बर पुं. (काकस्य प्रियो उडुम्बरः) 5 तर्नु काकिणी स्त्री. (कक् लौल्ये ककते गणनाकाले 4२र्नु, वृक्ष. (स्त्री.) काकोडुम्बरिका ।
चञ्चलीभवति कक्+णिनि+डीप् पृषो० नस्य णः) | काकोदर पुं. स्त्री. (कु कुत्सितं कुटिलमकति अक એક માસાનો ચોથો ભાગ, એક પણનો ચોથો ભાગ वक्रगतो अच् कोः कादेशः काकमुदरं यस्य) सर्प -पणचतुर्थांशः । वी टीना मे 80590. -वराटकानां -काकोदरो येन विनीतदर्पः राघवपाण्डवीयम् । दशकद्वयं यत् सा काकिणी -लीलावती; से यही काकोदरी स्त्री. (काकोदर+डीप) स५५. જેટલું વજન, ચલણમાં વપરાતી કોડી, તાજવાની काकोदुम्बर पुं. काकोडुम्बर शहना अर्थ. भो. ६in, 3 ५७८२न ही...
काकोदुम्बरिका स्त्री. (स्वार्थ कन् अत इत्वम्) 6५२नी काकिनी स्त्री. काकिणी श६ मी.
सर्थ, हुमी.. काकोडुम्बर २०६ मी. काकिल पुं. (कु ईषत् किरति कु+क+क कोः कादेशः | काकोल न. (कक्+णिच् ओल्) ५४130 310032, स॥५, रस्य ल:) गजानो यो भार, मलि
सूवर, कुंभार, ते. नामनु, में न२४ - महानरककाकोलं काकी स्त्री. (काक+जातित्वात् स्त्रियां ङीप्) 1130, सञ्जीवनमहायसम्-मनु० વાયસીલતા, કાકોલી વનસ્પતિ.
काकोल पुं. (कं जलमाकोलति संस्त्यायतीति काकु पुं. (कक्+उण्) शो अथवा भय वगैरे 43 आकुल+अण्) ते नामनो मे तनो आगो,
शन यतो पनि वि.२ - भिन्नकण्ठध्वनिधीरैः दुमा२, सर्प, 2. तनु, मूंड, डोटी. वनस्पति - काकुरित्य-भिधीयते-सा० द० २।२३; - अलीकका- काकोलमुग्रतेजः स्यात् कृष्णच्छविमहाविषम्-वैद्यकम् । कुकरण-कुशलता -का० २२२, सांस२प्रसिद्ध विरुद्धार्थ (न. कुत्सितं तीव्रतरं यथा स्यात् तथा कोलति 543 नम वगैरे शहोमां- यथा- 'गुरुपरतन्त्रतया पीडयति विह्वलीकरोति वाऽनेन करणे घञ्) stml बत दूरतरं देशमुद्यतो गन्तुम् ।। अलिकुल- રંગનું સ્થાવર વિષ. कोकिलललितैनॆष्यति सखि ! सुरभिसमयेऽसौ ।। काकोली स्त्री. (काकोल जातित्वात् ङीप्) दुमा२५, -नैष्यति तर्हि ऐषत्येवेति काक्वा व्यज्यते'' -इत्युक्तम्- સાપણ, જંગલી ભૂંડણ, તે નામની એક વનસ્પતિ, सा० द० ।
ડોમકાગડી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org