________________
काकमातृ-काकाण्ड
शब्दरत्नमहोदधिः।
५५७
काकमातृ स्त्री. (काकस्य मातेव पोषिका तस्य | काकवन्ध्या स्री. (काकीव वन्ध्या पुंवत्) आगीनी ___ तत्फलप्रियत्वात्) भायी नामनी वनस्पति. ४ . ०४ वार ३२६नो ४न्म मापनारी. काकमुद्गा स्त्री. (काकेन ईषज्जलेन मुदं गच्छति) | काकवल्लभा स्त्री. (काकस्य वल्लभा) मो.4%णु, मे. 30. भा. मुद्गपर्णा-काकमुद्गा च सा प्रोक्ता
तनी..बुडी, 500030. तथा मार्जारगन्धिका-भावप्र०
काकवल्लरी स्त्री. (काकप्रिया वल्लरी) में तनो काकयव पुं. (काकमीषज्जलमत्र तादृशो यव ईव सो- स्वर्णवल्ली । नीरसत्वात्) ३०. विनानु तृएघान्य वर्ग३, वालिया
काकवल्ली स्त्री. स्वर्णवल्ली नामनो वेदो. यव वगेरे. -यथा काकयवा प्रोक्ता तथा मार्जार
काकवैरि पुं. (काको वैरिर्यस्य) धुवउ ५६.. गन्धिका-पञ्च० २।९५, -तथैव पाण्डवाः सर्वे यथा
काकशब्द पुं. (काकस्य शब्दः) 50031नो सवा, काकयवा इव-महा० । काकरुत न. (काकस्य रुतम्) आगानी १७६, 50 गानो
કાગડાનું બોલવું.
काकशालि पुं. (काकवर्णः शालि:) में तना योजा, सवा४. काकरुहा स्त्री. (काक इव रोहति अन्तरीक्षे मूलशून्यतया
जी सण. जायते) मे तन वृक्ष, वन्ह वृक्ष.
काकशिम्बी स्त्री. (काकप्रिया शिम्बी) काकतुण्डी २०६ काकरूक पुं. (कुत्सितं करोति कृ+ऊक कोः कादेशः)
मी. Au80, धोजी पासु... 3२५४, आयर, नो , राम, स्त्रीने १२ येतो,
| काकशीर्ष पुं. (काकः शीर्षेऽग्रेऽस्याः) 4.वृक्ष. नामर्नु સ્ત્રીના કહેવા પ્રમાણે કરનારો કોઈ પુરુષ, દંભ,
वृक्ष -बकपुष्पः काकशीर्षः स्थूलपुष्पः शिवप्रियः । गो, vis, धुवउ. (त्रि.) निधन, बी.४२, . वैद्यकरत्नमाला । વિનાનું, દિગંબર નાખ્યું. '
काकस्त्री स्त्री. (काकस्य त्रीव शाम्यत्वात्, काकस्य स्त्री काकल न. (ईषत्कलो यस्मात् कोः कादेशः) श्रीवानी | वा) वृक्ष, 51030..
उन्नत प्र२, ४भलि. (पुं. का इति कलो यस्य) | काकस्फूर्ज पुं. (काकः स्फूर्जत्यत्र स्फूर्ज आधारे घञ्) દ્રોણ કાક, એક જાતનો કાગડો, પહાડી કાગડો. __काकतिन्दुक श६ (भो. (न. ईषत् जलं लाति ला+क) मातनी 2.5 d., काका स्त्री. (ईषत् कं जलमत्र काकः काकाकारोऽस्त्यस्य ચોખાની જાત.
अच् टाप्) 13नसता , घोजी पासु., 5tstel काकलक पुं. (काकल स्वार्थे कन्) श्रीवान. उन्नत. हे,
वृक्ष, 515घा, वनस्पति. -काकजङ्घा नदी कान्ता એક જાતનો કાગડો, સાઠ દિવસે થનારું એક ધાન્ય.
काकतिक्ता सुलोमशा । पारावतपदी दासी काका काकलि स्त्री. (कल+इन् कलिः, कु ईषत् कलि: कोः
चापि प्रकीर्तिता -भावप्र० ।। य९80, मसपू नामनी. कादेशः) मधु२ भने सूक्ष्म, मेवो. सर 2 सवा४,
वनस्पति, काकमाची -मो. ચોરીના સાધનરૂપ પદાર્થ ખાતરિયું, ચણોઠી.
काकाक्षिगोलकन्याय पुं. (काकस्याक्षिगोलकमिव न्यायः) काकलीमूलम्-गुञ्जामूलम् । काकली - क्रीडत्कोकिल
જેમ કાગડાનું એક નેત્ર બન્ને તરફ ફરીને જોવાનું काकलीकलकलैरुद्गीर्णकर्णज्वरा:- गीतगोविन्दे
કાર્ય કરે છે તેમ બન્ને તરફ સંબંધ જણાવનારો १।४।१९; -अनुबद्धमुग्धकाकलीसहितम्-उत्तर० ३ मे.
न्याय. પ્રકારનું મંદ અવાજનું વાજું જેનાથી ચોરને જણાય 3 घन दोघी या छ -फणिमुखकाकली
काकाङ्गा स्त्री. (काकस्य अङ्गं जवेवाकारो यस्याः टाप्) संदंशक:-दश० ४९ ।
30 नामनी वनस्पति. -ककाङ्गी । (स्त्री. काकं काकलीद्राक्षा स्त्री. (काकलीव सूक्ष्मा द्राक्षा) ४
तज्जङ्घाकारमञ्चति ङीप्) काकाञ्ची ।। विनानी. द्राक्ष, सिमिस, जीए द्राक्ष..
काकाण्ड पुं. (काक्या अण्ड इव फलमस्य) महानिंग काकलीरव पुं. (काकली मधुरास्फुटो रवो यस्य)
वृक्ष -माषैः समानफलमात्मगुप्तमुक्तं च काकाण्डफलं ऑयल, डिस. ५क्षी, (कर्म० स०) सूक्ष्म. म.ने. मधु२.
तथैवसुश्रुते । (पुं. न. काक्याः अण्डम्) आगीन એવો અવાજ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org