________________
५५६
3.
शब्दरत्नमहोदधिः। [काकतिन्दुक-काकमाचिका काकतिन्दुक पुं. (काकवर्णो तिन्दुकः) मे. सातk ( काकपद पुं. तनो तिज.. -पादो द्वौ
वृक्ष, पासुनु, यूरो. वनस्पति. (न.) तिन्दु स्कन्धयुग्मस्थौ क्षिप्त्वा लिङ्ग भगे लघु । कामयेत् वृक्षनु, ३५, पीलुर्नु, ३०....
कामुकां कामी बन्धः काकपदो मतः ।। -रतिमञ्जरी, काकतुण्ड पुं. (काकतुण्डस्येव वर्णोऽस्त्यस्य अच्) (न. काकस्य पदं पदमानम्) 13ार्नु, ५j, 300li. કાળું અગર, કાલાગ ચંદન.
પગલાં જેવડું કોઈ માપ, લેખકસંપ્રદાયપ્રસિદ્ધ એક काकतुण्डफला स्रो. (काकतुण्डमिव फलमस्याः) २५1, AHMi 6भे२वान (1) यिन. नासा वनस्पति.
काकपर्णी स्त्री. (काक इव कृष्णं पर्णमस्याः) रानी तुण्डिका स्त्री. (काकतुण्डस्य वर्णः अर्द्धफलेऽस्याः भगन आउ... तन वनस्पति. ठन्) य४ी.
-काकपाद पुं. (काक इव कृष्णं पर्णमस्याः) पडेजानु काकतुण्डी स्री. (काकवत् कृष्णतुण्डमस्याः । काकतुण्डस्येवाकृतिविद्यतेऽस्याः ङीप्) 281, | काकपील पुं. (काकप्रियः पीलुः) ने प्रिय अj नासानु वृक्ष, 51131 -काकतुण्डिका ।
એક જાતનું પીલુ, ધોળી ચણોઠીનું વૃક્ષ, રાતી ચણોઠીનું काकदन्तगवेषण पं. (काकस्य दन्ताः सन्ति न वा
3 -काकादनी काकपीलुः सा स्मृता काकवल्लरी इति गवेषणमिवानर्थकः प्रयत्नो यत्र) 3ाने६iत.
-भावप्र० (पुं. काकपीलुरेव कन्) काकपीलुकः । છે કે નહીં એવી નિરર્થક તપાસ કરવી તે, નિષ્ફળ
काकपुच्छ पुं. (काकस्येव पुच्+छो यस्य) ओयल, પ્રયાસ કરવા જેવું છે.
33 पक्षी... काकदन्तिका स्त्री. (काकदन्ती+कन्) धोनी. 20.81,
काकपुष्ट पुं. (काकेन पुष्टः) 336, आयस એક જાતની વનસ્પતિ જેને દાંતી કહે છે.
काकपुष्प न. (काकवर्णं पुष्पमस्य) सतनी वनस्पति. काकध्वज पुं. (काकमीषज्जलं बाष्पं ध्वज इवास्य)
गन्धपर्ण, ग्रन्थीपर्णी ।। સમુદ્રની નીચે રહેલો અગ્નિ, વડવાગ્નિ, વડવાનલ.
| काकपेय त्रि. (काकैरनतकन्धरैः पेयम) नायी डो: काकनामन् पुं. (काकेनापि नाम्यतेऽसौ नम्+णिच् कर्मणि
વાળ્યા વિના કાગડાથી પી શકાય તેવો જળથી ભરપૂર ड्वनिप्) मे तन, वृक्ष, वृक्ष.
वो, छीछरी नही -काकपेया नदी -सिद्धा० को० काकनास पुं. (काकस्य नासा तद्वर्णः फलेऽस्य) 0.5
काकपेया स्त्री. (काकेन पेया) ४थी. भरपूर नाही. ____ तनु वृक्ष.
काकफल पुं. (काकप्रियं फलमस्य) दीन जाउ. काकनासा स्री. (काकस्य नासेव फलमस्याः) 53&
काकवलि पुं. (काकेभ्यो देयो बलि:) नामनी वनस्पति, नसोत२ -काकनासा तु काकाङ्गी
ने माया
योग्य मालि. -बलि: काकशिलायां च काकमोक्षणमोक्षदः काकतुण्डफला च सा -भावप्र० । (काकस्य नासेव फलमस्या स्वार्थे कन्) -काकनासिका ।
-आह्निकाचारतत्त्वम् ।
| काकभाण्डि स्त्री. (काकस्य ईषज्जलस्य मुखनिस्राकाकनिद्रा स्त्री. (काकस्य निद्रेव निद्रा) उनी નિદ્રા જેવી નિદ્રા, આંખમાં ઝબકી આવવી, ઝોકું
__ वहेतुकस्य भाण्डी) मा5२४ वृक्ष.
काकभीरु पुं. (काकाद् भीरुः) धुवउ ५क्षी.. काकनीला स्त्री. (काक इव नीला) . तनु, मु.
काकमद्गु पुं. (काक इव कृष्णो मद्गुः) मे तन काकन्दि स्त्री. ते नमानो पूर्वम भाव में .
____णय२. ५६l, दात्यूह -वृतं हत्वा तु दुबुद्धिः काकमद्गुः (-काकन्दी)
प्रजायते-महा० १३।१११।१२१ । काकन्दीय त्रि. (काकन्दी स्वार्थे छ) 18 हेमi.
| काकमर्द पुं. (काकं मृद्गाति मृद+अण उप० स०) मे વસનાર આયુધજીવી સંઘ.
वृक्षः, भ... वृक्ष. -काकमर्दकः ।। काकपक्ष पुं. (काकस्य पक्षः तदाकारोऽस्त्यस्य अच्)
काकमाचिका स्त्री. (काकमाची+कन्) मे तना મસ્તક નીચે ઠેઠ કાન સુધી પહોંચેલા કેશ, કાનશેરી,
વનસ્પતિ, એક જાતની પીલુડી, કાયફળનો વેલો - हुस.. -काकपक्षधरो युवा-पद्मपुराणः, -काकपक्षधर
काकमाची । -काकमाची त्रिदोषघ्नी स्निग्धोष्णा मेत्य याचितस्तेजसां हि न वयः समीक्ष्यते-रघु० ११।१।। स्वरशुकदा -भावप्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org