________________
कह्व-काकतिक्ता शब्दरत्नमहोदधिः।
५५५ कह पुं. (कं जलं ह्वयति स्पर्द्धते शुक्लरूपत्वात् ह्वे+ क) | काककायति पुं. स्त्री. गर्नु, संतान.. दो पक्षी..
काकघ्नी स्त्री. (काकं हन्ति टक् टित्वात् ङीष्) भ.४३०४ कांशि पुं. (कंस भवार्थे वा० इञ् वेदे पृषो० सस्य शः) नामर्नु वृक्ष. सानु पात्र.
काकचिञ्चा स्त्री. (काकवर्णा चिञ्चा प्रान्तभागः यस्याः कांस त्रि. (कंसो देशभेदोऽभिजनोऽस्य तक्षशिलादि अञ्) पृषो०) २५४ी. काकचञ्चा, काकचिञ्चि, કંસથી અધિષ્ઠિત ભોજદેશમાં રહેનાર.
काकचिञ्ची, -रक्ता सा काकचिञ्ची स्यात् काकदन्ती कांसीय न. (कंसस्य विकारः छ) धातुन nि, iसुं. च रक्तिका-भावप्र. कांस्य न. (कंसाय पानपात्राय हितं कंसीयम् तस्य काकच्छद पुं. स्त्री. (काकस्य छदः पक्ष इव छदो यस्य) विकारः यञ् छलोपः) diy भने 05 मिश्रित
vieन. ५क्षी, 1४12, हिवाणी घोडी. (पुं.) गाना धातुनी. ति, सुं. -अनेनैव विधानेन कांस्यं
vir, शनigesi, (काकच्छदिः, काकछर्दिः) विङ्गन्धलेपितम् । -भावप्र०; मे तनुं वाद्य, मे.
काकजङ्घा स्त्री. (काकस्य जङ्घव जङ्घावयवो यस्याः) तर्नु परिभा -न पादौ धावयेत् कांस्ये कदाचिदपि
ते नामनी से वनस्पति, अधेडी -काकजङ्घा हिमा भाजने -मनु० ५। (पुं. न.) पावानुं वास, प्यार,
तिक्ता कषाया कफपित्तजित्-भावप्र० सियो.
काकजम्बु स्त्री. (काकवर्णा जम्बुः) मे तनी. वनस्पति, कांस्यक न. (कांस्य+कन्) घातुनी ति, सुं...
__ig, काकजम्बू, भूमिजम्बू, भूमिजम्बुका । कांस्यकार पुं. (कांस्यपात्रं करोति कृ+अण्) Au..
काकण न. (कु ईषत् कणति निमीलति इति कण्+अच् कांस्यताल पुं. (कांसस्य तालः) Bis, ४२तात.
काकणं गुजाफलं तद्वदाकृतिरस्य) : तनो कांस्यनील पं. (कांस्येन कृतः नील:) तन
કોઢ, કાળા અને રાતા ડાઘવાળો પત, કોઢ નામનો ०४न, सुरभी -कांस्यनीलो हरिनीलः कोटिभिर्दशभिर्वृतः
में तनो रोग -त्रिदोषलिङ्गं तत् कुष्ठं काकणं -रामा० ४।३९।२३ । कांस्यभाजन न. (कांसस्य भाजनम्) siसानुं वास..
नैव सिध्यति -माधवाकरः । -काकणकम् । काक पुं. (कै शब्दे कन्) गडी -काकः
काकणन्तिकी स्त्री. (कु ईषत् कणन्ति निमीलन्ति कु+ कोकिलशूकस्त्वथ खरोष्ट्राश्वादयो भल्लुका- हारीते
कण्+शतृ+ङीप्) 28. -यत् काकणन्तिप्र० स्थाने ११; -काकोऽपि जीवति चिराय बलिं च
कावर्णमपाकं तीव्रवेदनम् -चरके । भुङ्क्ते-पञ्च० १।२४, susun नामनी वनस्पति,
काकणन्ती स्त्री. (कु ईषत् कणन्ती निमीलन्ति कण તે નામનો એક દ્વીપ જેમાં કાકની પ્રધાનતા હોય છે,
निमीलने शतृ ङीप् कोः कादेशः) 6५२नो श०६ કાળો ઉંબર, કાકના પગ જેવો આકાર, તિલકનો
हुमो. એક ભેદ, અતિવૃષ્ટ પુરુષ, ભાતની એક જાત, કોયલ.
काकता स्री. (काकस्य भावः तल्-त्व) 31५j, (पुं. कस्य शिरसः आक: सेधनम्) uli भा)
काकत्वम् । सुउउ. माथु लोगj, waaj. (त्रि. कस्य शिरसः
काकतालीय न. (काकतालमिव छ) गर्नु असतुं आकः सेवनम्) सूर्यु, संगई, थो3. mauj. (न. અને તાડના ફળનું પડવું એ પ્રકારે આકસ્મિક काकानां संघः अण) आगामीनो समुहाय, . प्राप्तिसूय: न्याय -फलन्ति काकतालीयं तेभ्यः प्राज्ञा પ્રકારનું તિલક, એક પ્રકારનો સુરતબંધ.
न बिभ्यति -वेणी० २।१४; -काकतालीयवत् प्राप्तं काककङ्गु पुं. (काकप्रियः कङ्गुः ईषज्जलयुक्तो वा |
| दृष्ट्वाऽपि निधिमग्रतः-हि० पर० ३५ कङ्गः) . तनु धान्य, sin.
काकतालुकिन् त्रि. (काकतालुक+इनि) नीय, ई, काककण्टक पुं. (काके कण्क इव) मे तन. તુચ્છ માનવા યોગ્ય.
काकतिक्ता स्त्री. (काकमांसवत् तिक्ता) य५080, काककला स्त्री. (काकस्य कला अवयवो जङ्घवावयवो घा वनस्पति, मधे1- काकजङ्घा नदीकान्ता यस्याः) काकजङ्घा २०६ हुमो.
काकतिक्ता सुलोमशा-भावप्र०
32.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org