________________
५५४
शब्दरत्नमहोदधिः।
[कष्टकारक-कलार
कष्टकारक पुं. (कष्टं करोति कष्ट+कृ+ण्वुल) संसार, कस्कादि पुं. पाशिनी.मे. दो विस.सन सत्व.
विश्व, दुनिया (त्रि.) पी३८ ४२नार, हुन. हेना२. निमित्तागो शहए. -यथा- कस्कः, कौतस्कुतः, कष्टरिपु पुं. (कष्टसाध्यो रिपुः) घ ४ दुःuथी. । भ्रातुष्पुत्रः, शुनस्कर्णः, सद्यस्कालः, स्वस्कः, कांस्कान्, સાધી લેવાય તેવો શત્રુ.
सर्पिष्कुण्डिका, धनुष्कपालं, बर्हिष्पलम्, यजुष्पात्रम्, कष्टस्थान न. (कष्टस्य स्थानम्) हुम६ स्थान, १२थि.४२ अयस्कान्त, तमस्काण्ड, अयस्काण्ड, मेदस्पिण्डः, स्थान.
भास्करः, अहस्करः, आकृतिगणः । कष्टि स्त्री. (कष्+क्तिन्) परीक्षu, परीक्षा, हुम, . कस्तम्भी स्त्री. (कं शिरोऽग्रभागं स्तभ्नाति स्तम्भ+अण पी.31, सी.टी. भू.वी..
ङीष्) उन मागणना भागमा रहेको 623.. कस् (भ्वा० सक० पर० सेट-कसति) ४, डब, कस्तीर न. (ईषत्तीरमत्र कोः कादेशः) ते. नमन . यात. उद् साथे. कस् -अथे. ४. निस् निर् साथै श२, उथी२.
२ ४२j, &ist staj -निरकासयद् रविमपेतवसुं कस्तुरिका स्त्री. (कस्तूरी एव+कन्) स्तुरी.. वियदालयादपरदिग्गणिका-शिश० ९१०; -येनाहं । (स्त्री. कस्तरिका) - कस्तरिकामगविमर्दसगन्धिरेति ।। जीवलोकान्निष्कासयिष्ये- मुद्रा० ६; वि सuथे. कस् | -कस्तूरिकातिलकमालि विधाय सायम्- भामि० २।४
5. -क्षणदृष्टिपातविकसद्वदनाम् -शिशु०; . | कस्तूरी स्त्री. (कसति गन्धोऽस्याः दूरतः कस्+ऊर+तुट विकसति हि पतङ्गस्योदयेपुण्डरीकम् मा० ११२८; - __च) भृगनी नामिमा थनारी मे. सुगन्धी ५६ार्थ, - निजहदि विकसन्तः सन्ति -भर्तृ० २।७८; अनु+वि | कस्तूरीतिलकं ललाटपटले-विष्णुमूर्त्तिवर्णने०; -कपिल साथे कस् योग्य रीत. वि.स. पाम, -घन- __पिङ्गला कृष्णा कस्तूरी त्रिविधा स्मृता-राजनिघण्टः । मुक्ताम्बुलवप्रकाशितैः-घट० १९, प्राथे कस् मत्यंत. | कस्तूरीमल्लिका स्त्री. (कस्तूरीगन्धयुक्ता मल्लिका) प्रशत सम् साथे कस सारीरीत. ४d. (अदा० કસ્તૂરીના ગંધ જેવી ગંધવાળી એક જાતની લતા.
आत्म० सक० सेट्-कस्ते) नाश ७२वी, ४. कस्तूरीमृग पुं. (कस्तूरीहेतुको मृगः) नी. दुटीमा कस पुं. (कसति-विकसति स्वर्णादिरत्र कस्+अच्) , स्तूरी. थायछ ते. तनो भू. - कस्तूरिकामृगः ।
उसोटीन. ५८०२ -कसपाषाणनिभे नभस्तले-नैषधे० | कस्तूरीवल्लिका स्री. (स्तूरीन uddl ofuari. २।६९, वि पूर्व-प्रसित भाव, - प्रफुल्लोत्फुल्लसं- એક જાતની વેલડી. फुल्लव्याकोषविकचस्फुटाः, फुल्लश्चैते विकसिते-अमरः कस्मल न. (कश्मलवत्) ५५, पात, भीड, भूच्छा.
२१४७-८, -विकसितपङ्कजकलिका-दर्गादासः । (त्रि.) मेलं पापी. कसन पुं. न. (कसति हिनस्ति ल्युट्) 64२सनो रो, कस्मात् अव्य. (किं शब्दस्य पञ्चमीविभक्त्या ईनो रोग
एकवचनम्) शाथी, भाटे, भ. कसना स्त्री. . .31रनी. सूत..
कस्वर त्रि. (कस्+वरच्) °४॥२, मन. ४२ना२, डिंस.5. कसनोत्पाटन पुं. (कसनं कासरोग उत्पाटयति उत्पाटि+ कहय पुं. (कस्य सूर्यस्य हयः) सूर्यनो घोड2. ल्युट) सरसी नामनी वनस्पति.
कहिक पुं. यात्र शे. कसीर पुं. में तनो सप. (पुं. कसील:) कहूय पुं. (क्यप् हूयः कः सूर्यो हुयो यस्य) सूर्यने. कसा स्त्री. (कस+अच+टाप्) यान, २3.
बोलावनार मे. पिनो मे६. कसाम्बु न. श्राद्ध पितृमीने. अपातुं ४. कहोड पुं ते नमन में ऋषि, 64.3 बिनो कसिपु पुं. (कशति शास्ति दुःखम्) मन, २०४, शिष्य, अष्टावनी पिता. ____णेसा योगा. कशिपु श६ मी.
कहोल पुं. ५२नो अर्थ हुमो. कसेरु पुं. (कस्+उ+एरुगामः) कशेरु २०६ (ो. कहार न. (के जले हलादते ह्राद्+अच् पृषो० दस्य रः)स३४ ભૂંડને પ્રિય એવો એક જાતનો નળકંદ.
उमण, श्वेत. उमण-आह्लादिकहारसमीरणाहिते-शिशु०, कसेरुका स्री. (कसेरु+कन्) 2.5 Lak, ४५, पार्नु, -कुमुदोत्पलकह्लारशतपत्रवनर्द्धिभिः-भाग० ४।६।१८, - aij डाई, कशेरुका -२०६ मी.
कह्लारपद्मकुसुमानि मुहुर्विधुन्वन्-ऋतु० ३।१५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org