________________
कषण-कष्टकार
शब्दरत्नमहोदधिः।
५५३
कषण त्रि. (कष्यते कष् कर्मणि ल्युट) अ५.७५. (न.) | कषायान्वित त्रि. (कषायेणान्वितः) तुरं, तू२॥ स्वाहवाणु,
ઘસવું, ચોળવું, નિશાન કરવું, કસોટી વડે ઘસીને ! કટાણું, રાગદ્વેષયુક્ત. सोनू ५२॥g, elaj, - कषणकम्पनिरस्त- कषायित त्रि. (कषायो-रक्तपीतवर्णादि जातोऽस्य तारका० महाहिभिः-किरा० ५।४७, (इहाद्रौ कषणेन कण्डूयनेन | ___ इयच्) तू थयेj, SALS येडं - अमुनैव यः कम्पस्तेन निरस्ता महाहयो येभ्यस्तैः) - कण्डू- कषायितस्तनी सुभगेन प्रियगात्रभस्मना -कुमा० ४।३४,
लद्विपगण्डपिण्डकषणोत्कम्पेन संपातिभिः-उत्तर० २।९।। લાલપીળું થયેલું, લાલપીળું કરેલ. कषणपाषाण न. (कषणस्य पाषाणः) सोटी. कषायिन् पुं. (कषायो निर्यासोऽस्त्यस्य इनि) सागर्नु कषा स्त्री. (कष्यते ताड्यतेऽनया कष्+अच्) यापुर, जर, मटूरीनु आ3, सायन वृक्ष. (त्रि. कषाय+
औ२७. -कृच्छ्रेण पृष्ठे कषया च ताडितः -शिशु०; । इनि) तू, तू२स्वाहवाणु, ता ते.वाया गर्नु, - उष्ट्रान् हयान् खरान् नागान् जघ्नुर्दण्डकषाङ्कुशैः વિષયમાં આસક્ત, ભગવા રંગવાળું. -रामा० ६।३७।४९
कषि त्रि. (कष् हिंसायां इन्) हिंसा८२४, डिंसा ४२॥२. कषाकु पुं. (कष्+आकु) अग्नि, सूर्य, मित्रानु, . कषित त्रि. (कष+क्त) ने दुः५ ही डोय ते, हेनो कषाय पुं. न. (कति कण्ठम् कष्+आय अर्द्धर्चादि) અપકાર કર્યો હોય તે.
तुरी. स्वाद, तु. २स. -शुक्तानि च कषायांश्च पीत्वा | कषिका स्त्री. (कष्+ईकन्+टाप्) हाजी.. मेध्यान्यपि द्विजः -मनु० १११५३, विस्य. समाबिन, कषीका स्त्री. (कष्+ ईकन्+टाप्) पक्षीति -कषीका अ. वि.न, २00 -परित्यक्तबाह्यविषयस्य अखण्ड- __ पक्षिजातौ स्याद् दूषिका नेत्रयोर्मले-उणादिकोशे । वस्तुग्रहणस्योबुद्धरागादिसंस्कारैः स्तब्धीभावादखण्ड- | कषेरुका स्त्री. (कषेरु+कन्) पीनुसij हुँ, वस्त्वग्रहणं कषायः । -वेदान्तसरे समाधिकल्पे ८१. તુણકન્દની જાતિ. मे..तनो स्वाथ, निय[स-२स., विलेपन, अंगा , कष्कष पुं. (कषित्यव्यक्तं शब्दमुच्चार्य कति कष् अलियुग, दालमो मिश्ररंग -कर्णार्पितो लोध्र- ___ हिंसने अच्) मे तन, २भियु, शत्रु, रोग वगेरे. कषायरूक्षो-कुमा० ७।१७, वो 1. कष्ट न. (कष+क्त) पीट -कष्टं खल्वनपत्यता-श० (पुं. कष्+ आयः) श्योना वृक्ष. धावन मौ3, नु, ६, -धिगर्थाः कष्टसंश्रयाः- पञ्च० ११६६; व्यथा, ઝાડ, રાળનું ઝાડ, આસક્તિ, મનનો તાપ, રાગદ્વેષાદિ हुः -कुर्वाणः सततं कर्म कृत्वा कष्टशतान्यपि । होष -आहारशुद्धौ सत्त्वशुद्धि, सत्त्वशुद्धौ ध्रुवा स्मृतिः, तावन्न लभते मोक्षं यावज्ज्ञानं न जायते ।। - महास्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै मृदितकषायाय निर्वाणोक्तात्मज्ञाननिर्णये. (त्रि.) दु:, 32वाणु, तमसः पारं दर्शयति- छान्दोग्योपनिषदि । (त्रि.) પીડાવાળું. કષ્ટથી મેળવવા યોગ્ય, ગહન, કઠણ - (कष्+आयः) तूर, सास गवाणु -चूताङ्कुरस्वाद- स्त्रोषु कष्टोऽधिकार:-विक्रम० ३१, पा315128 - कषायकण्ठः-क० ३।३२,६२ ठेवा गवाण.. बन्धनानि च कष्टानि परप्रेष्यत्वमेव च ।। मन० सुति . - स्फुटितकमलामोदमैत्रीकषायः-मेघ० ३१ १२।७८; -कष्टं युद्धे दशशेषाः श्रुता मे, त्रयोऽस्माकं कषायकृत् पुं. रातुंसोध२.
पाण्डवानां च सप्त-महा० १।१।२१५; . कषायपाक पुं. वैद्य.४२॥स्त्र प्रसिद्ध मे. ५.२नवाय. रामहस्तमनुप्राप्य कष्टात् कष्टतरं गता-रघु० १५।४३, कषायपाणी स्त्री. ते नामनी मे. हे.
-मोहादभूत् कष्टतरः प्रबोध: -रघु० १४१५६: कषायपान न. (कषायस्य पानम्) stuो पीवो त. थितामाथी मरे -कष्टा वृत्तिः पराधीना कष्टो कषाययावनाल पुं. तुवे२ धान्य.
वासो निराश्रयः । निर्धनो व्यवसायश्च सर्वकष्टा कषायवासिक पुं. 'सुश्रुत भi uवेत. ते नामनो मे दरिद्रता ।। -चाणक्य० ५९ । (अव्य०) २५३, डाय.
-हा धिक् कष्टं, हा कष्टं जरयाऽभिभूतपुरुषः कषाया स्त्री. दुरासमा वनस्पति, घमासो वनस्पति - पुत्रैरवज्ञायते-पञ्च० ४।६८
गान्धारी कच्छुरानन्ता कषाया हरविग्रहा-भाव० | कष्टकार पुं. (कष्टं करोति कृ+अण्) संसार, दुनिया. पू० ख० ।
(त्रि.) पी.31 5२नार, दु: हेन८२.
ही.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org