________________
काढिजकवटक-काण्डकाण्डक]
शब्दरत्नमहोदधिः।।
५६१
काजिजकवटक पु. si® वडं, मे तन uzi | काणूक पुं. (कण+ऊकण) गो. 4i. -काञिकवटको रुच्यो वातहरः श्लेष्मकारकः । काणूकी स्त्री. (काणूक+ङीप्) 50. शीतः । दाहमजीणे हरते नेत्रामयेष्वहितः ।। - काणेय पुं. स्त्री. (काणायाः अपत्यं ढक्) ७0, मे. भावप्र०
આંખવાળી સ્ત્રીનો પુત્ર કે પુત્રી. काञ्जिका स्त्री. (ईषदञ्जिका अञ्+ण्वुल अत इत्वम् काणेयविध (पुं. काणेयानां विषयो देशः विधल) styll कोः कादेशः) वन्ती नामनी सता, ५८०२. नामनी.
સ્ત્રીના પુત્રના વિષયભૂત દેશ. सता.
काणेर पुं. काणेय श६ ओ. काजी स्त्री. (कं जलमनक्ति अज्+ अण्+ डीप्)
काणेली स्त्री. नड ५२वी. अन्या, व्यभियारिए. स्त्री. भाद्रो वृक्ष.. -तुम्बीवीजं सौदभिदस्तु काजीपिष्टं
काणेलीमातृ पुं. (काणेली माता यस्य) न. ५२.दी. गुडीत्रयम् -वैद्यकचक्रपाणिसंग्रहे ।
उन्यानो पुत्र -काणेलीमातः ! वामतस्तस्य सार्थवाहस्य काट पुं. (कं जलमट्यते प्राप्यतेऽत्र अट आधारे घञ्)
गृहम्-गृच्छ०, असती. स्त्रीनी. पुत्र, क्षीवाना मे 11२. वी, विषम भा. काटुक न. (कटुकस्य भावः युवा० अण्) 5८७२२..
काण्टकमर्दनिक त्रि. (कण्टकमर्दनेन निर्वृतम् ठक्) काटय त्रि. (काटे विषममार्गे कूपे वा भवः यत्)
કંટકમર્દન વડે કરેલ. वाम डोना२-थना२, विषम भाभा यना२.
काण्ठेविद्धि पुं. स्त्री. (कण्ठे विद्धः सप्तम्या अलुक् काठ पुं. (कठ्यते कठ्+घञ्) पाषा, पथ्थ२. (त्रि.
तस्यापत्यम्) ४५४विद्ध नामना ऋषिनु, अपत्य-संतान. कठस्येदं अण) 86 षिर्नु, ४४ा संबंधी, 36
काण्ड पुं. न. (कनी दीप्तौ ड तस्य नेत्वम् किच्च षि संबंधी.
दीर्घः) ई -पृषता वरप्राकाण्डेनाहन्ति -कात्यायनकाठक न. (कठानां धर्मः आम्नायः समूहो वा वुञ्)
श्रौतसूत्रे ।। ८।७।२७; सोप थनी , ८131, વેદની કઠશાખાનું અધ્યયન કરનારાઓનો ધર્મ, અથવા Guyn -विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः આમ્નાય કે સમૂહ.
। सविष काण्डमादाय मृगयामास वै मृगम् ।। महा० काठिन न. (कठिनस्य फलं अण्) मारे5. ५.४२. १३।५।३, ५, ०l, सवस.२, ४५ - दूर्वाकाण्डमिव
(न.) (कठिनस्य भावः) काठिन्य १.०६ ... श्यामा न्यग्रोधपरिमण्डला-भट्टिः ५।१८; नाण, ही, काठिन्य न. (काठिनस्य भावः) 5891५९j, अघ२।५५j, वृक्षy, j, गुच्छो -निवृत्तां काण्डचित्राणि क्रियन्ते हुोध, निष्ठु२५ -सीते मा कूरु संभ्रमं च दाशबन्धुभिः -रामा० २१८९।१८; नि:न, नामोनो मृदुना काठिन्यमङ्गीकृतम्-उद्भटः; - काठिन्य- समुदाय, डोस वृक्ष, सानु ॐ3, २साधा, que, मुक्तस्तनम्-मनु० स्मृ० ३।११, -इति पाठ्यतां ग्रन्थे
વર્ગ પ્રતિપાદક કોઈ ગ્રંથ, કોઈ ગ્રંથનો ભાવ - काठिन्यं कुत्र लभ्यते-उद्भटः ।।
क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वहः-भाग० काठिन्यफल न. (काठिन्यं फलं यस्य) - 33, ई.
४।२४।९; (न.) साथी छूटु पडेगुं, मे. उवाणु काठेरणि पुं. ते नमनी मे. षि.
डाउ -भग्नं समासाद् द्विविधं हुताशकाण्डे च सन्धी काठेरणीय त्रि. (तस्येदं छ) ४२९. संधी.
च हि तत्र सन्धौ -रोगविनिश्चयः; (त्रि.) उनी काण पुं. (कण निमीलने संज्ञायां कतरि घञ्) 53. (त्रि.) suj, 3. मे जवाणु -खजो वा यदि
सवयव अथवा वि.४.२, जा- लीलोत्खातकाणो दातुः प्रेष्योऽपि वा भवेत्- मनु० ३।२४२, -
मृणालकाण्डकवलच्छेदेषु-उत्तर० ३।१६ । दीपहरत्ता भवेदधः काणो निर्वापको भवेत्-मनु०
काण्डकटुक पुं. (काण्डे स्तम्बेऽपि कटुकस्तिक्तः) ३।१५५।
કારેલાનો વેલો. काणभूमि पुं. ते नामनो में यक्ष.
काण्डकण्ट पुं. (काण्डे कण्टो यस्य) वनस्पति. मघा, काणुक त्रि. (कण् दीप्तो वा० उकञ्) प्र.शमान,
ધોળો અઘાડો. પ્રદીપ્ત, સુન્દર, વશ થયેલ, પૂર્ણ કરેલ, ઓળંગી काण्डकाण्डक पुं. (काण्डस्य शरवृक्षस्य काण्डमिव गये.
काण्डमस्य कप्) स32. -काशतृण.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org