________________
कल्याणिका-कवर] शब्दरत्नमहोदधिः।
५४९ कल्याणिका स्त्री. (कल्याणं संज्ञायां कन् अत इत्वम्) | भवव्यालावलीढात्मनः-गङ्गाल० ५०, - विपुलपुलिनाः भासी.लधातु. -
कल्लोलिन्यः । कल्याणिन् त्रि. (कल्याण+अस्त्यर्थे इनि) स्यावा, कल्हण पुं. 'ती ' थनो sdl. કલ્યાણકારક, મંગળયુક્ત, સૌભાગ્યશાળી, कव् (भ्वा० आ० स० सेट-कवते, कवित) quuuj, આનંદદાયક.
व्य ७२j, यातरj, alaj, स्तुति ४२वी. कल्याणिनी स्त्री. (कल्याणिन्+ङीप्) ME नामनी. कवक पुं. (कु+अच्+ संज्ञायां कन्) स, जियो. વનસ્પતિ, બલા નામની ઔષધિ.
(૧) ચોમાસામાં ઊગતી છત્રાકાર કાગડાની ટોપી कल्याणी स्त्री. (कल्याण+डीप) ॥य. -उपस्थितेयं - (भू2903 वनस्पति - देवतार्थं हविः शिग्रु लोहितान्
कल्याणी नाम्नि कीर्तित एव यत्-रघु० ।। १८७, व्रश्चनांस्तथा । अनुपाकृतमांसानि विड्जानि कवकानि मुल्या ४२वावाणी -दमयन्त्यपि कल्याणी प्रासादस्था च ।। . याज्ञ० ११७१।
ह्युपेक्षत । - महा० ३१७४ १५ राण, शनि, ६. कवच पुं. (कं देहं वातं वा वञ्चति क+वञ्च्+अच् कल्याण्यादि पुं. सिनीय व्या २९५ प्रसिद्ध इ. १०६ वा) जस्त२ -शराश्च दिव्या नभसः कवचं च पपात
समूड -स च गणः यथा- कल्याणी, सुभगा, दुर्भगा, ह ।। - विष्णुपु० १।१३।४०, ढोस, मि, वनस्पति. बन्धकी, अनुदृष्टि, अनुसृष्टि, जगती, वली, वदी પીતપાપડો, તજ, ભોજપત્રનું ઝાડ, લાંબી પીપરનું ज्येष्ठा, कनिष्ठा, मध्यमा, परस्त्री० ढक्प्रत्यये 53, तंत्र॥स्त्रम मंत्र साधनान -मन्त्रेण म्रियते नडादेशवान् - यथा काल्याणिनेयः ।
योगी रक्ष्यते कवचैर्यतः । तन्त्र० कल्यापाल पुं. (कल्यां सुरां पालयति पाल+अण) | कवचपत्र पं. (कवचं तल्लेखनसाधनं पत्रमिव वल्कलं
६८३ वयनार. (पुं कल्याण+पा+णिच्+ण्वुल्) - यस्य) भोपत्रनु काउ -भूर्जे विलिखितं चैतत् कल्यापालकः ।
(कवचपत्रं) स्वर्णस्थं धारयेद्यदि ।। कल्युष न. भा.
कवचहर पुं. (कवचं हरति येन वयसा ह+अच्) जन्तर कल्ल् (भ्वा० आत्मा० अ० सेट) २०६ ४२वी, अस्पष्ट धा२५. शश: तवी. भरवाजो कुमार -कवचहरः
બોલવું, ખરાબ શબ્દ કરવો, મૂંગા બહેરા થવું - कुमारः -पा.) ३।२।१०, ७५२ (सिद्धा० को०) वल्लते ।
कवचिन् त्रि. (कवच+इनि) अन्तर घा२५॥ ४३खं कल्ल त्रि. (कल्ल्+अच्) , Aicemalनी. शान्ति २डित.
कवटी स्त्री. (कौति शब्दायते कु+अटन्+ङीप्) भाउ, कल्लता स्त्री. (कल्लस्य भावः तल्-त्व) स्वर- मेहन, २६.
स्व२ laal, डेरा५j, पराश. कल्लत्वम् । कवती स्त्री. (कशब्दः अस्त्यस्याः मतुप्-स्त्रियां ङीप्) कल्लि अव्य. सावता. sud..
भi ":" मेवो श६ सावे. छे मेवी या. कल्लोल पुं. (कल्ल+ओलच्) भोटो त, मोटुं मोहुँ । कवयि स्री. (कात् जलात् वयते गच्छति वय्+इन्) -कालिन्दीजलकल्लोलकोलाहलकुतूहली - उद्भटः, तन, भाj. (स्त्री. क+वय+इन्+ङीप्) मानंह, भंग, आयः कल्लोललोलम-भर्त० ३८२. _कवयी । - कल्लोलमालाकुलम् - भामि० ११५९, ४.. (त्रि.) | कवर पुं. (कौति कु शब्दे-अरन्) 183, अध्या५७,
आजयित्री २ -दृष्ट्वैव निर्जितकलापभरामधस्ताद् कल्लोलित त्रि. (कल्लोलाः संजाता अस्य कल्लोल+ व्याकीर्णमाल्यकवरां कबरी तरुण्याः - शिशु० ५।१९. इतच्) भोर तरंगोवाणु थये.द.
(पुं.) (कं जलं वृणोति वृ+अच्) , भाडपाटुं. कल्लोलिन् (कल्लोलोऽस्त्यत्र इनि) भौटा तरंगोवाj त्रि. के मूर्ध्नि वरम् वरणीयम्) शनो. मी.1२. - (पुं.) त. नामनो में देश.
वल्गुस्पन्दनस्तनकलशकवरां भाररशनां देवीम् -भाग० कल्लोलिनी स्त्री. (कल्लोल+इनि+ङीप) नी - ५।२।७, यि, ४८, संबंध मेस, मिश्र
स्वर्लोककल्लोलिनि ! त्वं पापं तिरयाधुना मम | थयेद..
वैरी, शत्रु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org