________________
५४८
शब्दरत्नमहोदधिः।
[कल्माष-कल्याणवाचन कल्माष त्रि. (कल+म+अच्) ५२यित्रु, | कल्या स्त्री. (कल्य+टाप्) .स्त्री, ३, मध,
आवयित्रावाणु, घोगासने वाj. (पुं. शुभवी , ७२3, अमिनहन, शुभ समाया२. कलयति कल+क्विप् कल्, माषयति हिनस्ति कल्याण न. (कल्ये प्रांतः अण्यते शब्द्यते अण्+घञ्) अन्यवर्णम् स्वभासा अच्) २यित्रो वl, stuो. त्या -कल्याणं वः क्रियासु किसलयरुचयस्ते करा રંગ, ભૂખરો રંગ, રાક્ષસ, સુગંધી ડાંગર, એક જાતનો भास्करस्य-सूर्यशतकम्: भगद -त्वमेव कल्याणि ! मग्नि, . तनो सा५ - नीलानीलौ तथा नागौ तयोस्तृतीया-रघु० ६।२९सोनु, सुवा, सुव-सौप्य. कल्माष-शबलौ तथा -महा० ११३५।७।।
स्थानभ्रंशं न चाप्नोति दिवि या यदि वा भुवि । कल्माषकण्ठ पुं. (कल्माषः कण्ठो यस्य) महावि, सर्वकल्याणसंयुक्तो दीर्घकालश्चजीवति ।। - विष्णुपु० शं२.
१।१२।१०२. (त्रि.) भंगवाणु, प्रत्यायुस्त, शुभ६, कल्माषपाद पुं. (कल्माषौ पादौ यस्य) सूर्यवंशम पहा भद्र -कल्याणं कुरुते जनस्य भगवांश्चन्द्रार्धचूडामणि: થયેલ સુદાસ રાજાનો તે નામનો પુત્ર, ઋતુપર્ણ રાજાનો • हितो० १।१८५; तद् रक्ष कल्याणपरम्पराणां पौत्र -कल्माषपाद इत्येवं लोके राजा बभूव ह । भोक्तारमूर्जस्वलमात्मदेहम्-रघु० २।५०; सुजी - इक्ष्वाकुवंशजः पार्थ ! तेजसा सदृशो भुवि ।।- कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते-मालतीमा० महा० ११७७१।
११८५, शुभयुक्त, संतोषी. (पुं. कल्य+अण्+घञ् कल्माषी स्त्री. (कल्माष+ङीप्) यमुना नही, यित्र- રાળનું ઝાડ. કાબર-ચિત્રા વર્ણવાળી કોઈ સ્ત્રી. ગંગા-યમુનાના कल्याणक पु. (कल्याण इव कायति कै+क) वनस्पति સંગમ ઉપર ભૃગુઋષિના આશ્રમ પાસેથી નીકળતી | પિત્તપાપડો, (જે. દ.) તીર્થકરોની ચ્યવન, જન્મ, યમુના નદીને કલ્યાણી કહે છે.
દીક્ષા, કૈવલ્ય અને નિવણિ એ પાંચ વિશિષ્ટ ઘટનાઓ. कल्यं न. (कलयति चेष्टामत्र यक् वा कल्यते कल् | कल्याणकगुड पुं. (कल्याणकयुक्तः गुडः) वैद्य शास्त्री
गतौ कर्मणि यत्, कलासु साधु यत्) ५२ढयु, વિધિથી પીપરીમૂલ, જીરું વગેરે ઔષધોથી મેળવેલ સવારના પહોર, ગઈ કાલનો દિવસ, આવતી કાલ અને પકાવેલ ગોળ. -इदं यः कल्य उत्थाय प्राञ्जलि: श्रद्धयाऽन्वितः कल्याणकधृत न. 'सुश्रुतम ताव्या प्रमाणे औषध शृणुयाच्छ्रावयेन्मयो मुच्यते कर्मबन्धनैः ।। भाग० ३५. बनावे, पी. ४।२४।७८, मध. (त्रि.) नीशा , स%8°४, समर्थ कल्याणकलवण न. वैध विपिथी. औषध. 43 युऽत. 6धोकी, तैयार थयो, पढावेj, मवेj, j, नावेj, भा. बोबडे-यावदेव भवेत् कल्य तावत् श्रेयः समाचरेत्- कल्याणकृत् त्रि. (कल्याणं शुभं शास्त्रविहितं करोति महा भा० स० ७६ अध्यायः; तैयार, तत्५२ . कृ+क्विप्) शास्त्रोत. १२ना२, ४२ ख्या कथयस्य कथामेतां कल्याः स्म श्रवणे तव ।। - | २नार -नहि कल्याणकृत् कश्चित् दुर्गति तात ! महा० १.३
गच्छति-भग० ६१४० कल्यजग्धि स्त्री. (कल्ये प्रातः जग्धिः) सवारन मोन, कल्याणचार त्रि. (कल्याणंः चारो यस्य) अख्या मार्ग नस्ती, प्रातःणे. जावा योग्य ५४ार्थ.
मायरतुं, भाग्यशजी. कल्यता स्त्री. (कल्यस्य भावः तल्-त्व) तंदुरस्ती, कल्याणबीज पुं. (कल्याणं बीजं यस्य) मे. त नी000५६i, आरोग्य -कल्यत्वम् ।
धान्य, भसू२. कल्यपाल पुं. (कल्यं पालयति पाल+अण्) ३ वयना२. । कल्याणयोग पुं. (कल्याणनामकः योगः) ज्योतिषins.
શાસ્ત્રમાં એક પ્રકારનો યાત્રાના અંગમાં રહેલો યોગ. कल्यवर्त पुं. (कल्ये प्रातः वृत्यते वृत्+णिच्+अच्) | कल्याणवत् त्रि. (कल्याण+अस्त्यर्थे मतुप् मस्य वः)
प्रात:5गर्नु, भो.४., नास्ता, क्षुद्र, तु२७ वस्तु, -ननु त्यायवाणु, भंगयुत. कल्यवर्तमेतत् - मृच्छ०२; -स्त्रीकल्पवर्तस्य कारणेन- | कल्याणवाचन न. (कल्याण+वच+णि मच्छ० ४, -स इदानीमर्थकल्यवर्तस्य कारणादिद- शास्त्रवित ४२व योग्य उमा द्वारा मकार्यंकरोति - मृच्छा० ९
કહેવાતું કલ્યાણયુક્ત મંત્રોનું બોલવું, સ્વસ્તિવાંચન.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org