________________
५५०
कवरक पुं. ( कवरं किरति क्षिपति कृ+ड) जंहीवान, उही. (स्त्री.) कवरकी, - कारावासदुःखेन केशादिपारिपाट्यराहित्यात् तथात्वम् ।
कव (ब) री स्त्री. ( कवर + ङीप् ) देशनो संजोडी, -घटय जघने काञ्चीमञ्च स्रजा कबरीभरम् गीत - १२, थोटवानी लट, -अमरी कबरीभारम्रमरीमुखरीकृता - कुवलयानन्दे, गुपत्र जरी - गोपीमर्तुर्विरहविधुरा कात्तिदिन्दीवराक्षी । उन्मत्तेव स्खलितकबरी निःश्वसन्ती विशालम् - पदाङ्कदूते १. । कवर्ग पुं. (कघटितो वर्गः ) हस्थानथी पेछा थयेल , ञ, ग, घ, ङ, जे. पाय वर्शनी समूह. कवर्गीय त्रि. ( कवर्गे भवः) '४' वर्गमां थनार, '5' वर्गमां रहेला वर्शी.
शब्दरत्नमहोदधिः ।
कवल पुं. (केन जलेन वलते वलू चलने अच् ) ग्रास, ओणियो - आस्वादवद्भिः कवलैस्तृणानाम् - रघु० २५,
कवलच्छेदेषु सम्पादिताः उत्तर० ३ | १६, खेड જાતનું માછલું, વૈઘકશાસ્ત્રમાં કહેલી રોગના નાશ માટેની કોઈ દ્રવ્યની અમુક ક્રિયા. कवलग्रह पुं. ( कवलस्य ग्रहः) डोजियो देवो ते. कवलप्रस्थ पुं. ( कवलस्य प्रस्थः) डोगियाना भेटला પરિમાણનો એક ભેદ.
कवलिका स्त्री. (कवल इव स्वार्थे कन् ) शुभा वगेरे ઉપર બાંધવામાં આવતી પોટીસ.
कवलित त्रि. (कवलं करोति कवल + णिच् + कर्मणि क्त) भेनो डोजियो डरेस छे ते शश्वत् कवलिता-नेकजीवम्कथासरित्सागरः, मृत्युना कवलितः सुभा० । जाधेनुं, लक्षण रेसुं व्याप्त.
कवष् त्रि. (कौति कु-शब्दे वा. अषच्) छिद्रवाणुं બારણું વગેરે.
कवष त्रि. ( कु + असुन् वेदे षत्वम्) उपरनो अर्थ
दुख.
कवस् पुं. (कु+अस्) अख्तर, खेड भतनो डांटो. कवाट न. ( कु+भावे अप् कवं शब्दं अटति कं वातं वति
वट् वेष्टने वा अण्) उभाउ, जारशुं -मोक्षद्वारकवाटपाटनकरी काशीपुराधीश्वरी - अन्नपूर्णास्तो०; असंयत-कवाटानि सर्वशः- रामा० २।७१।३७ । कवाटन त्रि. ( कवाटं हन्ति शक्त्या) जारशुं तोडी શકના૨ ચોર વગેરે.
Jain Education International
[कवरक - कविज्येष्ठ
कवाटवक्र नं. ( कवाटं वक्रं यस्मात्) खेड भतनुं वृक्ष.
कवाटी स्त्री. ( कवाट अल्पार्थे ङीप् ) नानुं उभाउ, नानुं जार
कवार न. ( कं जलं वृणोति आश्रयत्वेन अण्) भज,
पद्म
कवारि त्रि. ( कुत्सितोऽरिः कोः कवादेशः ) जराज
शत्रु.
कवासख त्रि. ( कुत्सितस्य सखा+टच्) राज सहाय, કુત્સિત પુરૂષની સહાય.
कवि पुं. (कव् वर्णने गतौ कुशब्दे वा इन्) सर्वज्ञ, ब्रह्म -कविर्मनिषी परिभूः स्वयम्भूः ईशो०, कवीनामुशनाः कविः - भग० १०, बारावा साय, स्तुति ४२वा योग्य, वाल्मीहि भुनि - एकोऽभून्नलिनात् ततस्तु पुलिनात् वल्मीकतश्चापरः । त एव प्रथिताः कवीन्द्रगुरवस्तेभ्यो नमस्कुर्महे ।। उद्भटः । अविता जनावनार -मन्दः कवियश: प्रेप्सुः (प्रार्थी) - रघु० १ ३, भृगुऋषिनो पुत्र, खेड ऋषि, शुद्धायार्य ब्रह्मणो हृदयं भित्त्वा निःसृतो भगवान् भृगुः । भृगोः पुत्रः कविर्विद्वान् शुक्रः कविसुतो ग्रहः ॥ महा० १/६६।४२; सूर्य, हेवनो भोटो लाई, थोर योद्धो, ચાક્ષુષ મનુથી વૈરાજ પ્રજાપતિની કન્યામાં ઉત્પન્ન थयेस पुत्र, धुवर पक्षी, खाऊअनुं आड. (त्रि. कव्+इन्) भेधावी, अंतदृश, ज्ञाता, स्तुति डरनार, सर्वज्ञ, બુદ્ધિમાન - अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः - मनु० २।१५१, (स्त्री. कु+अच् इ) लगाम. कविक पुं. (कवि + स्वार्थे कन् ) सगाम. कविकल्पद्रुम पुं जोपदेव पंडिते रथेसो ते नामनो પાણિનીય ધાતુપાઠગ્રંથ, એ જ રીતે એ નામનો ‘સિદ્ધહેમશબ્દાનુશાસન’ના ધાતુપાઠનો સંગ્રહ- હર્ષકુલણિએ સં. ૧૫૭૭ માં પદ્યબદ્ધ રચ્યો છે. कविकल्पलता स्त्री. डाव्य रथनानी शिक्षानो हेवेश्वर કવિએ રચેલો એક ગ્રંથ.
-
कविका स्त्री. (कवि स्वार्थे कन् +टाप्) लगाम, भेड भतनुं भाछसुं, विडा पुष्प कविका मधुरा स्निग्धा कफघ्ना रुचिकारिणी । क्वचित् पित्तकरी वातनाशिनी वह्निवर्द्धिनी - भावप्र०
कविज्येष्ठ पुं. (कविषु ज्येष्ठः) वास्मीति भुनि, साहि अवि.
For Private & Personal Use Only
www.jainelibrary.org