________________
कलिङ्ग-कलूतर शब्दरत्नमहोदधिः।
५४५ कलिङ्ग पुं. (के मूर्ध्नि लिङ्गमस्य) utti नामनु | कलिमाल्य पुं. (कलीनां कलिकानां माल्यं यत्र) पूति
५६, अनु, आ3, पी५२नु, वृक्ष, पूर्ति:२४ - in.51 ४२४ नामनु वृक्ष... नामनु, वृक्ष, ते नामनी में. क्षत्रिय, शिरीष, पीपणा, | कलियुग पुं. (कलिरूपो युगः) इसियु, या२ युगमन (न.) ४२४१. (पु.) ते. नामनो मे. हे । योथो यु - अन्ये कलियुगे धर्मास्त्रेतायां द्वापरे उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ-रघु० ४।३८, । परे । अन्ये कलियुगे नृणां युगहासानुरूपतः ।। - - जगन्नाथात समारभ्य कृष्णातारान्तगः प्रिये ।।
मनु० १८५, म युग ४३२०००ी. छ. सानो कलिङ्गदेशः संप्रोक्तोवाममार्गपरायणः ।। . नाम.नो. આરંભ ઈસ્વી. પૂ. ૩૧૦૨ વર્ષની ફેબ્રુઆરીની ૧૩મી २०%1. -अङ्गो बङ्गः कलिङ्गश्च पुण्ड्रः सुद्मश्च ते सुताः । ता. थी. थयो. डतो. तेषां देशाः समाख्याताः स्वनामप्रथिता भुवि । - | कलियुगाद्या स्त्री. भाघ मलिनानी. पूनम, पूमा - महा० १।१०४।४९।
माधस्य पूर्णिमायां तु घोरं कलियुगं स्मृतम्-बाह्योक्तिः । कलिङ्गक पुं. (कलिङ्ग+कन्) (2४वृक्ष- ४, ६६२४५. |
कलिल त्रि. (कल्+इलच्) मन, मिश्र, दुःणे. पेसाय कलिङ्गा स्त्री. (कं सुखं लिङ्गं यस्याः) नसोतर, ते, हु२विराम, हुर्मेध यदा-ते मोहकलिलं ____350.
बुद्धिर्व्यतितरिष्यति भग० २।५२; -न यत् पुनः कलिङ्गाद्यगुटिका स्त्री. (कं सुखं लिड्गं यस्याः) २४६त्ते
कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं ततोऽन्यथा । કહેલું એક પ્રકારનું ઔષધ-દવા.
-भाग० ६।२।४६, -विशसि हृदयक्लेशकलितम्कलिञ्ज पुं. (कं वातं लञ्जति रोधनेन लजि भर्त्सने अण्)
भर्तृ. ३।३४ ____AE31, 2215.
कलिवृक्ष पुं. (कलेवृक्षः) पार्नु उ. कलित त्रि. (कल्+कर्मणि क्त) 1.., प्राप्त. ४२८,
कलिहारी स्त्री. (कलिं हरति ह+अण् गौरा० डीप्) विशिख इव कलितकर्णः प्रविशति हृदं न निःसरति
વિષલાંગલી નામે એક જાતની વનસ્પતિ. - आर्यास० ३५५; - कलितललितवनमाल: हलं
कली स्त्री. (कलि+ङीप्) दूसनी 3जी, मस्यूटित. पुष्प. कलयते - त०; कुतूहलाकलितहृदया-का० ४९, मेहेर,
कल्लुक पुं. मे तनु वाय, त्रि, ॐix. संध्या ४३स, रेस, अड ४२८, ४स, वियारे,
कल्लुका स्त्री. तारा, ६८३-०. हुआन, बाउियु. बंधायेर (न. कल भावे क्त) शान, साम, मेहन,
कलुष पुं. (कस्य जलस्य लुषो घातकः) पाउl, मलिष. ड, थन, वियार, बंधन.
(न. कस्य सुखस्य लुषो घातकः) ५५, पात - कलितरु पुं. (कलेराश्रयस्तरुः) 4330d 03, (कलिद्रुमः) कलिन्द पुं. (कलिं ददाति द्यति वा खच् भुम्) ते.
अज्ञान कलुषं जीवं ज्ञानाभ्यासाद् विनिर्मलम् । नामनी में पर्वत, सूर्य, 31, 3, -कलिन्द
कृत्वा स्नानं स्वयं नश्येज्जलं कतकरेणुवत् ।। - गिरिनन्दिनी तटसुरद्रुमालम्बिनी-रसगङ्गा०
शङ्कराचार्यकृतात्मबोधे-५; (त्रि. कल्+उषच्) अस्व२७, कलिन्दकन्या स्त्री. (कलिन्दस्य कन्या) यमुना नही,
भेद्यु, दुष्ट, घाती, निहित, असमर्थ, पापी . मना -कलिन्दकन्या मथरां गताऽपि गङ्गोर्मि
वीतदोषकलुषः स चेद् भवान् एक एव भगवन् ! संसक्तजलेव भाति-रघु० ६।४८; -कलिन्दजानीर०
नमोऽस्तु ते ।। - हेमचन्द्रकृतायोग-व्यद्वात्रिं० । - भामि० २।१२० ।
भावावबोधकलुषां दयितेव रात्रौ-रघु० ५।६४ कलिन्दगिरिजा स्री. (कलिन्दगिरि+जन्+डमु+टाप्)
कलुषयोनि त्रि. (क्लुषा योनिर्यस्य) लेनी 6त्पत्ति यमुना नही -कलिन्दस्य नन्दिनी ।
અશુદ્ધ અને અસ્વચ્છ છે તે, અશુદ્ધ ઉત્પત્તિવાળું. - कलिप्रिय पुं. (कलिः प्रियः यस्य) ना२मुनि. -
वर्णापेतमविज्ञातं नरं कलुषयोनिजम्-मनु० १५७ कलिप्रियस्य प्रियशिष्यवर्गः -रघु० (त्रि.) यो | कलुषित त्रि. (कलुष+इतच्) भेदु, ४२९, हुष्ट, दू२. જેને પ્રિય હોય છે.
कलुषिन् त्रि. (कलुष+इनि) uी, भेj, अपवित्र. कलमारक पुं. (कलीनां कलिकानां मालाऽत्र लस्य २: कलुषी स्त्री. (कलुष+ङीप्) मेंस. वा कप् संज्ञायां कन् वा) पूति:३०४ नामर्नु वृक्ष -
| कलूतर पुं. ते नामनो में देश. (त्रि. तत्र भवादौ अण्) कलिमालकः ।
કલૂતર દેશમાં રહેનાર.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org