________________
५४४
शब्दरत्नमहोदधिः ।
[कलापिनी - कलिकारी
कलापिनी स्त्री. (कलापश्चन्द्रोऽस्त्यस्याम् इनि ङीप् ) | कलाविकल पुं. ( कलया विकलः) यसो पक्षी. रात्रि, नागरमोथ, मयूरी, चंद्र. कलाविकली स्त्री. (कलया जातित्वात् ङीप् ) यडली. कलापूर्ण त्रि. (कलाभिः पूर्णः ) योसह लाखोथी पूर्ण, सर्व कलाविकी स्त्री. ( कलेन विकायति स्त्रियां ङीप् ) झुंझुंडी, प्रहारनी उपाखोवाणुं न चार्जुनः कलापूर्णः मम भरधी.. दुर्योधनस्य वा - महा० ४।३७ । १३; (पुं.) चंद्र, ड्यूर. कलाभृत् पुं. (कलां बिभर्ति भृ + किवप्) चंद्र, ड्यूर, (त्रि.) सर्व प्रारनी दुणासो धारण डरनार -कला च सा कान्तिमती कलाभृतः - कुमार० कलामक पुं. सभी डांगर. कलाम्बिका स्त्री. (कलाः अर्थः विकायते प्रयुज्यतेऽस्याम् कला + वि+कै+क+टाप् पृषो० मुम्) ऋछान. कलाय पुं. ( कलामयते अय् + अण्) भतनुं धान्य, augu -विकसत्कलापकुसुमासितद्युते-शिशु०, -कलायो वर्तुलः प्रोक्तः सतिलश्च हरेणुकः कलायो मधुरः स्वादुः पाके रूक्षकश्च वातलः ।। भावप्र० कलायक पुं. (कलाय स्वार्थे कन् ) उपरनो शब्द दुखो. कलायखञ्ज त्रि. (कलाये खञ्जः) शासतां यासतां भे ધ્રૂજતું હોય તે.
कलायन पुं. (कलानामयनं यत्र) २डी नृत्य झरनार નટ, તલવારની ધા૨ ૫૨ નાચનાર. कलाया स्त्री. (कला+अय्+टाप्) खेड भतनी दुर्वा, ગંડદુર્વા વનસ્પતિ.
कलालाप पुं. (कलमालपति आ + लप् + अण्) लभरी, અસ્પષ્ટ શબ્દનું મધુર ઉચ્ચારણ કરનાર. (कलस्य वा आलापः )
कलावत् त्रि. (कलाः अमृतादिकाः सन्त्यत्र मतुप् मस्य वः) लावाणुं, अंशवाणुं. (पुं.) चंद्र, ड्यूर. कलावती स्त्री. (कलावत् + ङीप् ) गोहुजनी गोवाला,
રાધાની મા, એક પ્રકારની તંત્રશાસ્ત્રોક્ત દીક્ષા, - कूटस्था करुणा कान्ता कूर्मयाना कलावती - ब्रह्मवैवर्ते - काशीखण्डे २९।४७, ते नामनी खेड वीएा, विश्वावसोस्तु बृहती तुम्बुरोस्तु कलावती - शिशु० १ १० तस्य टीकायाम्, ते नामनी खेड स्वर्गनी वेश्या, हुभिटानी पत्नी - कान्यकुब्जश्च देशे द्रुमिलो नाम राजक: । कलावती तस्य पत्नी वन्ध्या चापि पतिव्रता ।। -ब्रह्मवैवर्ते २० ।१२. कलाविक पुं. ( कलेन विकायति आ+वि+कै+क) डूडी, भरघो
Jain Education International
कलाहक पुं. (कलमाहन्ति आ + न् + क्विप् संज्ञायां कन्) डाउस नामनुं वात्रि.
कलि पुं. (कल शब्दादौ + इन्) यार युगमांनी योथो યુગ (આ યુગનું આયુષ્ય ૪૩૨૦૦૦ માનવવર્ષ છે અને ઈસ્વી. પૂર્વ ૩૧૦૨ વર્ષના ૧૩ ફેબ્રુઆરીના દિવસથી તેની શરૂઆત થઈ હતી.) કળીયુગ, इत्येव मुक्तो देवेन ब्रह्मणा कलिख्ययः । दीनान् दृष्ट्वा च शक्रादीन् बिभीतकवनं ययौ ।। वामने २७. अ० जानु आउ, उभियो, उसेश, सार्ध, शूरवीर, दुगारभां खेडना खंडवानो पासो (स्त्री.) ईसनी जी.
कलिक पु. ( कल +ठन्) खेड भतनो जगतो, डौंय पक्षी..
-
कलिका स्त्री. (कलिरेव स्वार्थे कन् ) ईसनी जी, चूतानां चिरनिर्गताऽपि कलिका न स्वं रजः श० ६, - मुग्धामजातरजसं कलिकामकाले । व्यर्थं कदर्थयसि किं नवमालिकायाः ।। -सा० द० ३ | १६८, वीशानो भूज लाग, कला शब्द दुखो, ते नामनो खेड छंह, प्रथममपरचरणसमुत्थं श्रयति स यदि लक्ष्म इतरदितरगदितमपि यदि च तूर्यम्, चरणयुगलकमविकृतमपरमिति कलिका सा ।। वृत्तरत्ना० ४. अ०, पहनी परंपरावाणी खेड रथना. कलिकापूर्व न. ( कलिकया अंशेन जन्यमपूर्वम्)
પરમાપૂર્વનો જનક અંગજન્ય અપૂર્વનો ભેદ, વૈદિક ક્રિયાના અંશથી ઉત્પન્ન થનારું અપૂર્વ. कलिकार पु. ( कलिं कलहं करोति + कृ + अण् कलिकां ऋच्छति ऋ + अण् वा) पीना भाथावाणुं खेड भतनुं पक्षी, पूति:२४, विषयांगली, नारह ऋषि. (त्रि.) કજિયો ક૨ના૨, કલિને પામનાર. कलिकारक पुं. (कलिं कारयति कृ + णिच् + ण्वुल् )
नारदृभुनि - कलहं कारयतीति नारदः । पूति २०४ नामनी वनस्पति. (त्रि.) उवेशअर, उठियो ४२नार. कलिकारी स्त्री. ( कलिकार + ङीप् ) ४सपीपर, विषयांगली वनस्पति.
For Private & Personal Use Only
www.jainelibrary.org