________________
कला-कलापिन्]
कला स्त्री. ( कलयति, कलते वा कल्+अच्+टाप्) चंद्रमंडजनो सोणमो भाग -साऽलंकारतया त्वया मम कथं नेन्दोः कला दृश्यते । पश्यामीन्दुकलां स्फुटं पुनरिदं लङ्कारता नास्मि यत् ।। वक्रोक्तिपञ्चाशिका । भाग, अंश, जे पणनो भेड સમયવિભાગ, રાશિના ત્રીશમા વિભાગનો સાઠમો अंश, भंडोज उपर व्या४ - धनवीथिवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कला:- शिशु० ९ । ३२४l - गीत-वादित्रकुशला नृत्येषु कुशलास्तथा । उपायज्ञाः कलाज्ञाश्च वैशिके परिनिष्ठताः - रामा० १।९।८; हुनर, स्त्री२४, नौडा, 42, संगीत वगेरे योसह लाखो
शब्दरत्नमहोदधिः ।
चतुःषष्टिकलाविद्या ईश्वरीप्रीतिवर्द्धनम् - गायत्रीकवचम्, शरीरमां रडेल सात धातुमांनी खेड धातु કલેદનો ભેદ.
कलाकुल न. ( कलया मात्रयापि आकुलयति) हालाहल विष, भयं४२ २.
कलाकेलि त्रि. ( कलेव केलिरस्य) विलासी, दुसानी डीडा डरनार. (पुं.) अमहेव.
कलाङ्कुर पुं. (कलस्याङ्कुरो यत्र ) सारसपक्षी (कलानामङ्कुरो यत्र) थोरीनुं शास्त्र जनावनार पुत्र-भूसहेव, स, असुर .
कलाङ्कुरी स्त्री. ( कलङ्कुर + ङीष् ) सारस पक्षीनी स्त्री भति.
कलाचिका स्त्री. (कलाची + फन्+टाप्) ङोशीथी भांडीने કાંડા સુધીનો હાથનો ભાગ, પીકદાની. कलाची स्त्री. (कलमचति गच्छति अच् + अण् + ङीप् ) ઉપ૨નો અર્થ જુઓ.
कलाजाजी स्त्री. (कलायै जायते जन्+ड तथा सती आजायते जन्+ड गौरा० ङीप् ) (कलौञ्जी) डाजुं
कलाटीन पुं. (कलेन अटनं आटः कलाटः तत्र साधु ख) ખંજરીટ નામે એક જાતનું પક્ષી. कलोद पुं. (कलामंशमादत्ते आ + दा+ड) सोनी, सोनार. (पुं. कलामत्ति अद् + ण्वुल् ) कलादकः । कलाधर पुं. (कलाः धरति धृ + अच्) यन्द्र (त्रि.) ચોસઠ પ્રકારની કળાઓનો જાણનાર. कलानिधि पुं. (कला निधीयन्ते यत्र ) यंद्र - यथाऽस्य मध्ये पतितोऽपि राहोः कलानिधिः पुण्यचयं ददाति ।। -उद्भट:, यू.
Jain Education International
५४३
कलानुनादिन् पुं. (कलमनुनदति अनु + नद् + णिनि) लभरो यडलो, यात, जपैयो, अपिंस पक्षी. कलान्तर पुं. ( अन्या कला अंश:) व्या०४, (न.) चंद्रनी जीजा - ज्योत्स्नान्तराणीव कलान्तराणि कु -कुमार० १ / २५ - मासे शतस्य यदि पञ्च कलान्तरं स्यात् -लीला० कलान्यास पुं. (कलानां न्यासः) तंत्रशास्त्र प्रसिद्ध શિષ્યના શરીરને વિશે એક પ્રકારનો ન્યાસ. कलाप पुं. ( कलां मात्रामाप्नोति कला + अप् + अण्)
समूह, क्रियाकलापैरिदमेव योगिनः - भाग० ४।२४।६२। ४थ्यो, भोरपिच्छ संदीप्तकलापाग्रा विप्रकीर्णाश्च बर्हिणः - रामा० ५। ५२।१३, घरेणुं मुक्ताकलापस्य च निस्तलस्य - कुमा० १।४३; छोरी, चंद्र, जाश राजवानुं भायुं - ततः कलापान् सन्नह्य खड्गो बद्ध्वा च धन्विनौ - रामा० २।५२ ।११; जाए, धनुष, अर्ध चंद्राकार खेड भतनुं अस्त्र -खड्गांश्च दीप्तान् दीर्घाश्च कलापांश्च महाधनान् -महा० ४।५।२८, - देवापिर्यो गमास्थाय તે નામનું એક ગામ कलापग्राममाश्रितः - भाग० ९ । १२ । ६; भोती वगेरेनी मुक्ताकलापीकृतसिन्धुवारम्-कुमा०, (त्रि.)
विद्वान, पंडित.
तद्वाहन कलापस्य
कलापक पुं. (कलाप + कन्) उपरनो पुं. कलाप शब्द જુઓ, એક પ્રકારનું વ્યાકરણ नाम्ना कालापकं तथा ।। - बृहत्कथासारः; अधुनास्वल्पतन्त्रत्वात् कातन्त्राख्यं भविष्यति, हाथीने ગળે બાંધવાનું બંધન, એક ક્રિયાપદ સાથે સંબંધ घरावनार यार श्लोको -कलापकं चतुर्भिश्च पञ्चभिः कुलकं स्मृतम् - सा० द० ६।२४७, (न कलापिनो मयूरा यस्मिन् काले सोऽपि काल उपचारात् कलापी तस्मिन् काले देयमृणम् कला पिन्+कुञ्) ठे डाजे મોર કળા કરે છે તે કાળે આપવા યોગ્ય ઋણ વગેરે. कलापद्वीप पुं. (कलापो ग्रामो द्वीप इद बृहत्त्वात्) ते નામનું એક ગ્રામ.
कलापवत् त्रि. (कलाप + मतुप् ) नी पासे आए राजवानुं ભાથું હોય છે તે.
कलापशस् अव्य. (कलाप + शस्) समूड़े समूड़े. कलापिन् पुं. (कलापो बर्होऽस्यास्ति इनि) भोर कलापिनामुद्धतनृत्यहेतौ रघु० ६ । ९; - कला-विलापिकलापिकदम्बकम् शि० ६ | ३१, ध्वनिहृष्टकूजितकलाः कलापिन:- शिशु०, चंद्र.
For Private & Personal Use Only
-
www.jainelibrary.org