________________
५४२
कललजोद्भव पुं. (कललज उद्भवत्यस्मात् उद् + भू | अपादाने अप्) सासवृक्ष, राजनुं आउ. कलविङ्क पुं. (कलं वङ्कते वकि अच् इत्वम्) यसो (पक्षी) - कलविङ्कं प्लवं हंसं चक्राङ्गं ग्रामकुक्कुटम् । मनु० ५।१२, सिंगवृक्ष, धोणी यमरी, द्रवनुं . (पुं. कलविङ्ककः)
कलिवङ्ग पुं. “कलविङ्क" शब्६ दुख. कलश पुं. (कलं मधुराव्यक्तध्वनिं शवति शु गतौ वा. ड) डुल, घट, जश -स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ - भर्तृ० ३ । २० - प्रबलो विदारयिष्यति जलकलशं नीरलेखेव - आर्यास० ६१०, खेड भतनुं भाप -पञ्चाशदङ्गुलव्याम उत्सेधः षोडशाङ्गुलः । कलशानां प्रमाणं तु मुखमष्टाङ्गुलं स्मृतम् । षट्त्रिंशदङ्गुलं कुम्भं विस्तारोन्न- तिशालिनम् । षोडशं द्वादशं वाऽपि ततो न्यूनं न कारयेत् ।। - तन्त्रसारः, કુંભરાશિ, બત્રીશ શે૨નું એક માપ. कलशदिर् स्त्री. (कलशस्य दीर-दीरणम् द्द भावे क्विप्) યજ્ઞસંબંધી કલશનું ફૂટવું.
कलशपोतक पुं. खेड भतनो सर्प, कलशि स्त्री. (कं- जलं लाति तथा सती शीर्यते वा शृ+डि) घडो, गागर, डुल, याशा, परपोटीनुं जाउ, पृश्चिपर्णी वनस्पति, खेड भतनुं भाप -कलशिमुदधिगुर्वी वल्लवा लोडयन्ति - शिशु० ११।८ कलशी स्त्री. ( कलश वा ङीप् ) उपरनो शब्द दुखो कलशीकण्ठ पुं. (कलश्याः कण्ठ इव कण्ठोऽस्य) ते નામના એક ઋષિ.
कलशीपदी स्त्री. ( कलशीव पादावस्याः) डुलना ठेवा આકારના પગવાળી સ્ત્રી.
शब्दरत्नमहोदधिः ।
कलशीसुत पुं. (कलश्याः सुत इव) अगस्त्य मुनि - कुम्भोद्भवः, कलशीसुतः ।
कलशोदर पुं. ( कलश इव उदरं यस्य) ते नामनी खेड छानव-राक्षस. (त्रि. कलश इव उदरमस्य ) गागर જેવા પેટવાળું, કળશના જેવા પેટવાળું. कलस पुं. (केन जलेन लसति लस् अच्) घडी, झुंल, કુંભરાશિ, બત્રીશ શેરનું એક માપ, ચાર આઢકનો दुसरा, सोज द्रोएशनो खेड सश. - चतुर्भिराढकैद्रणः कलसो नल्वणोर्मणः - शार्ङ्गधरे पू. ख. १. अ०; - स एव कलसः ख्यातः घटस्तून्मानमेव चचरके १२. अ० ।
Jain Education International
[कललजोद्भव-कलहाय
कलसि स्त्री. (केन जलेन लस्-इन्) घडो, गागर, डुल वगेरे. कलशि शब्द दुखो..
कलसी स्त्री. (केन जलेन वा ङीप् ) उपरनो शब्द मो. - कलसी बृहती द्राक्षेत्यादिष्वस्या व्यवहारः, अलम्बितकर्णशष्कुलीकलसीकं रचयन्निवोन्नतः - नैषधे २८
कलसोदधि पुं. (कलस इव उदधिः ) सागर. कलस्वर पुं. (कलश्चासौ स्वरश्च ) खव्यस्त मधुर स्वर. कलहंस पुं. (कलप्रधानो हंसः) राईस पक्षी -वधूदुकूलं
कलहंसलक्षणम्-कुमा०, - कुन्दावदाताः कलहंसमालाः प्रतीयिरे श्रोत्रसुखैर्निनादैः- भट्टिः २ १८, नृप, श्रेष्ठ, પરમાત્મા, તે નામનો એક અતિજગતી છંદનો ભેદ. कलहंसी स्त्री. ( कलहंस + ङीप् ) राईसी कलहंसीषु
मदालसं गतम् - रघु०
कलह पुं. न. (कलं कामं हन्त्यत्र हन् + ड) विवाह, वाग्विवाह, स्लेश, डास, ऊघडो, बडाई, युद्ध न विवादे न कलहे न सेनायां न सङ्गरे मनु० ४ । १२१; - अलक्ष्मीः कलहाधारा न तेष्वास्ते कदाचनविष्णुपु० १।९।१४५ कलहकार त्रि. ( कलहं करोति कृ + अण्) अभियो
કરનાર, ઝઘડો કરનાર, લડાઈ કરનાર, યુદ્ધ કરનાર -हन्तुं कलहकारोऽसौ शब्दकारः पपात खम् भट्टिः । कलहनाशन पुं. (कलहं नाशयति नश् + णिच्+ल्यु)
પૂતિકરંજનું વૃક્ષ, કાંકચાનું ઝાડ. कलहप्रिय त्रि. ( कलहः प्रियोऽस्य) ४ने उभियो विवाह प्रिय छे ते. (पुं.) नार६ भुनि.. कलहप्रिया स्त्री. ( कलहः प्रियो यस्याः ) सारिका पक्षिशी
-मेना, उठियो डरनारी स्त्री- दुर्मुखीः कपिलाः कृष्णाः क्रोधनाः कलहप्रियाः- रामा० ५।१७।२७ कलहान्तरिता स्त्री. (कलहादन्तरिता) अवस्थांतर पामेली નાયિકાનો એક ભેદ, પોતાના પ્રેમી સાથે કલહ થવાના કારણે તેનાથી વિયુક્ત, જે ક્રુદ્ધ પણ હોય ને સાથોસાથ पोताना अर्थ पर जेह पए। डरती होय -चाटुकारमपि प्राणनाथं दोषादपास्य या । - पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ।। सा० द० ३।८६. कलहाय ( नामधातु आत्म० सेट् कलहं करोति कलह+क्यङ्-कलहायते) उसेश ४२वो, अडियो रखो.
For Private & Personal Use Only
www.jainelibrary.org