________________
कलधूत-कललज
शब्दरत्नमहोदधिः।
५४१
३५.
कलधूत न. (कलेन अवयवेन धौतः शुद्धत्वात् पृषो.) | मथु -महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः
श्रयन्निव- रघु० ३।३२, - ननु कलभेन यूथपतेरनुकलधौत न. (कलेनावयवेन धौतः शुद्धत्वात् पृषो.) सोनु- कृतम्-मालवि० ५. ।।
सुवा -यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे | कलभवल्लभ पुं. (कलभस्य वल्लभः) पासुवृक्ष, पाउनु मणिदर्पणश्रीः शिशु०; -विभ्राजते तव वपुः कलधौत
3. कान्तम्-भक्ता० ३०; -सीमान्तात् कलधौताग्रा उपासङ्गे | कलभी स्त्री. (कं जलं लभते आश्रयत्वेन लभ+अच् गोरा० हिरण्मये-महा०४।४०।६, ३, मधुर, अस्पष्ट ध्वनि.
___ ङीष्) त्री२८ वर्षनी थी, मे. तनुं 3. कलध्वनि पुं. (कलश्चासौ ध्वनिश्च) भ७२ सवा४ | कलम पुं. (कलते अक्षराणि कल्+कमच्) , -अप्सरोगणसङ्गीतकलध्वनिनिनादिते- महानिर्वाणतन्त्रे
કલમ, કમી ડાંગર, ઉખેડીને પાછું વાવેલ એક १३, अस्फुट सवा. (पुं. कलो ध्वनिरस्य) सूतर
तर्नु, धान्य-in२ -आपादप्रणताः कलमा इव ते ५क्षी, भोर, जीयर पक्षी..
रघुम्-रघु० ४।३७; - सुतेन पाण्डोः कलमस्य कलन न. (कलयत्यनेन कल गतौ गत्यर्थस्य ज्ञानार्थत्वात्
गोपिकाम्-कि० ४।९. (पुं. कलयति परे स्वम्
कल्+अमच्) यो२, यो२ौ, दुष्ट. ज्ञाने करणे ल्युट) यिल, निश-l, वातपित्त वगैरे.
कलमोत्तम (पुं.) उत्तम. प्र.51रनी. सुगंधी. ॥२. होष, २०५६ -कलनात सर्वभूतानां स
कलम्ब पुं. (कल्+क्षेपे अम्बच् कड् मदे अम्बच्+ऽस्य काल: परिकीर्तितः-विष्णुध० पु. (पुं.) नेत२, ३तसर्नु
लो वा) २usi. २९, शेत, ५, ४४बानु વૃક્ષ. ગ્રાસ, જાણવું, જ્ઞાન, સ્ત્રીના ઉદરમાં દાખલ
___-कलम्बनालिका मार्षकुटिज्जरकुतुम्बकम्- पायनी थयेद पुरूषना वीयन. थतो मे. वि.२ -कलनं
संन्या, होटु. त्वेकरात्रेण पञ्चरात्रेण बुबुदम्- ३।३१।२ ।।
कलम्बिका स्त्री. (कलम्बीव कायति कै+कः संज्ञायां कलना स्त्री. (कल्+भावे युच्) धन, uj, ७२j, इस्वः) 33५७६ मम २९४ी. से. नी. -करारं यत् क्ष्वेडं कवलितवतः कालकलना - कलम्बी स्त्री. (के जले लम्बते लबि अविस्रंसने अच्
आनन्दल० २९, २, -पिच्छावचूडाकलनामिवोर:- गौरा० ङीष्) मे. तk us. शिशु०, भू, छोउ. -कलला मेवो. पा8 ५५. मणे. छ. | कलम्बु स्त्री. (के जले लम्बते लबि+उण) . तनु कलनाद पुं. (कलो नादोऽस्य) २४स.. (त्रि.) मधुर
शा. अस्पष्ट निauj. (पुं. कलश्चासौ नादश्च) मधुर कलम्बुट न. (के जले लम्बते लबि वा. उट) भ . અસ્પષ્ટ ધ્વનિ.
कलम्बू त्रि. (के जले लम्बते लबि ऊङ्) . तनु कलनादी स्त्री. (कलनादो जातित्वात् ङीप्) २।४सी. शा. कलन्दर पुं. (कल+६+खम्+मुम्) . प्र.5२नी. कलयत् त्रि. (कल्+णि+शत) तुं, gutt ४२तुं, सं.४२ ति.
उतुं, पतुं. कलन्दिका स्त्री. (कं सुखं विषयतया लाति ला+क
कलरव पुं. (कलो रवोऽस्य) मधु२ २०८, अस्पष्ट कलं कामं ददाति दा+क पृषो० मम टाप अत
श६, भूत२ -शीर्णप्रासादोपरि जिगीषुरिव कलरवः इत्वम्) सर्व विद्या, न, शा.
क्वणति-आर्यास० ५९७; यत, भोर. (त्रि. कलो
रवोऽस्य) मधु२ सस्पष्ट शब्दवाण - नवविसकिकलन्धु पुं. (कलायाः मात्रायाः अन्धुरिव शक०) चोली
सलयकवलनकषायकलहंसकलरवो यत्र-कलाનામે એક જાતનું શાક.
विलासे १६. कलभ पुं. (कल् अभच करेण शुण्डेन भाति भा+क
कलल पुं. (कल्+वृषा. कलच्) 6५२ वीती रस्य लत्वम्) त्रीश वर्षनी थी. -गत्वा सद्यः
ચામડી, ઓર, સ્ત્રીના ઉદરમાં દાખલ થયેલા પુરુષના कलभतनुतां शीघ्रसम्पातहेतोः-मेघ० (कं वातं लभते
વીર્યનો એક રાત્રિમાં થતો વિકાર. साधनत्वेन लभ्+अच्) धतूर, पाय. वषनु थानु | कललज पुं. (कललमिव जायते जन् ड) २, रा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org