________________
५४०
शब्दरत्नमहोदधिः।
[कल-कलत्रिन्
युक्तिव्यवकलनमार्गेऽसि कुशला-लीला०, प्रति+आ । स्वस्वभावेन सैव-मृच्छ० १०॥३४; dicu धातुनी साथै -कल् , प्रतिबोध भवो - प्रत्याकलित- 52, dil वगेरे. धातुम 205 संबंधथी. थती स्वदुर्नयः-दशकु०, उत् साथे कल ईडी अड वि.१२. ४२. सम् साथे. कल से संन्याना ३५म मा.. | कलङ्कष पुं. (करेण कषति खच् मुम् च रस्य ल:) (चुरा. उभ. सेट् स.) प्रे२५॥ ४२वी, भोस. (भ्वा. सिंह. आ. सेट कलते) संध्या ४२वी, Aj, श६ ४२वी, | कलङ्कषा स्त्री. (करेण कषति) ४२ताल, मे. ५.२k ना६ २वो.
____ वाद्यविशेष. कल पुं. (कल् शब्दे घञ्) मधुर भव्यत वनि, साल कलङ्कषी स्त्री. (कलङ्कष+ङीष्) सिंडए.
वृक्ष, पारन, 3 -जगौ कलं वामदृशां मनोहरम् । | कलङ्कित त्रि. (कलङ्को जातोऽस्य इतच्) ठेने आधी भाग० १०।१३, -निशासु भास्वत्कलनूपुराणाम्- रघु० ।
લાગેલ છે તે, કલંકવાળું થયેલ, જેને ચિહ્ન થયેલ છે
ते. -सारसैः कलनिहादैः क्वचिदुन्नमितानौ-रघु० १।४१. (त्रि.) [ नलि ५ये वो मारा. (न.).
कलङ्किन् त्रि. (कलङ्कोऽस्त्यस्य इनि) घuj, meraj, शरीरमांना छेदी धातु-वीय, शु.
લોકાપવાદવાળું, ચિહ્નવાળું, કલંકવાળું. कलक पुं. (कल्+चुरा ण्वुल) .5 तर्नु भा७j,
कलङ्कुर पुं. (कं जलं लङ्कयति लकि णिच्+उरच्) શકુલ મત્સ્ય.
પાણીમાં પડતી ઘૂમરી, પાણીનું પોતાની મેળે ચક્રાકાર कलकण्ठ पुं. (कल: कलप्रधानः कण्ठो यस्य) ऑयल,
मम, ४ावत. -सोत्कण्ठं कलकण्ठकण्ठकुहरोद्भूतेऽपि मा भून्मनः
कलज पुं. (केति शब्दं लञ्जति भाषते क इति राजेन्द्रकर्णपूरे-३ । स५६, सूत२, (त्रि.) मधुर
अव्यक्तानुकरणम् लजि+अण्) विषमुक्त अस्त्र. 43 શબ્દવાળા કંઠવાળું.
મારેલું જનાવર, ઝેર પાયેલ બાણથી મારેલ કોઈ कलकण्ठी स्त्री. (कलकण्ठ+स्त्रियां ङीप्) यस, माहा
भृ॥ अथवा ५६, समा-कलञसंवेष्टनधूमपानात्
स्याद् दन्तशुद्धिर्मुखरोगहानिः । स तनु भा५. इंसदी, पारेव..
कलजाधिकरण न. (न कलशं भक्षयेदित्यादिवाक्यकलकल पुं. (कलप्रकारः गुणवाचित्वात् प्रकारे द्वित्वम्)
मधिकृत्य पञ्चावयवन्थायभेदे) 'पूर्वमीमांस'मiतो लाडल शब्द -चलितया विदधे कलमेखला
તે નામનો એક ન્યાય. कलकलेऽलकलोलदृशाऽन्यया -शिशु० ६।१४, -
कलट न. (कं जलं लटति आवृणोति लट्+अण्) ५२ क्रीडत् कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः ।
ઢાંકવા માટેનો તૃણાદિમય પદાર્થ. गीतगो० ११३८ ।, सागनी २स-[६२.
कलतूलिका स्त्री. (कलं सुखविषयं तूलयति पूरयति) कलकी स्त्री. (कलक+ङीष्) में तना. भा७८0..
વિષયેચ્છાવાળી સ્ત્રી, કામેચ્છાવાળી સ્ત્રી. कलकीट पुं. (कलप्रधानः कीटः) मे तनो 81.32. | कलत्र न. (कलं त्रायते त्र+क) माया -नीत्वा रात्रिं कलकूजिका स्त्री. मवासनावाजी स्त्री..
चिरविलसनात् खिन्नविद्युत्कलत्रः ।। -मेघ० ४०; कलकूट पुं. ते. नामनु मे. श२.
पोतानी स्त्री, नितम, सुतो -कलत्रभारेण विलोलनीकलघोष पुं. (कलो घोषोऽस्य) ओयस.
विना-किरा० हुस्थान, Balk स्थान, 5ष्ट सनथी कलघोषी स्त्री. (क्लो स्त्रियां जातित्वात् ङीष्) आयर सात स्थान, इन्दु मूर्तिमितोद्दाममन्मथभाहा.
विलासगृहीतगुरुकलत्राम्-काद० १८९ । कलङ्क पुं. (कलयति क्विप् कल् चासौ अङ्कश्चेति) | कलत्रवत् त्रि. (कलत्र+मतुप्) लेने माया छ मे, si.s, (कं ब्रह्माणमपि लङ्कयति गच्छति, लकि गतौ સ્ત્રીવાળું, જેને પોતાની સ્ત્રી હયાત છે તે - अण् वा) यिल, आघ -शशिकृपाणकवचेषु कलङ्काः- कलत्रवन्तमात्मानमवरोधे महत्यपि-रघु० । कादम्बरी, अ५वाह -उत्तमस्य विशेषेण कलङ्कोत्पादको | कलत्रिन् त्रि. (कलत्र+इनि) 6५२नो श६ म.. - जनः-कथासरित् २४ ।२०४, -व्यपनयतु कलङ्क | वसुमत्या हि नृपाः कलत्रिणः- रघु० ८८३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org