________________
वृक्ष.
कर्वरी-कल्] शब्दरत्नमहोदधिः।
५३९ श्रेष्ठ म. 3 या सासन सर्व भनुष्यो । कर्षफला स्त्री. (कर्षमात्रं फलमस्याः ङीप्) सामान साविरी २३, ५ sizuarju. -ताम्रलिप्तं आ3. सामसही वक्ष. च राजानं कर्वटाधिपतिं तथा । सुहानामधिपं चैव कर्षयत् त्रि. (कृष्+णि+शतृ) यां, auuj, डेरान ये च सागरवासिनः । -महा० २।३०।२२. (पुं. न.) | २तुं, २४त. ४२तुं, दृश ४२.
सो मना मध्यम से मोटु म.. (पुं. कृ+वरच्) कर्षापण पुं. (कर्षणापण्यते क्रीयते) अशी जीन उभ, म. (पुं. कृ विक्षेपे ष्वरच्) वाघ, २राक्षस... એક પણ, અને સોળ પણનો એક કાષપણ, એક कर्वरी स्त्री. (कृ+ष्वरच् ङीष्) त्रि, हु, पावती,
तर्नु भा५-या शियाण, वनस्पति डिंगुपत्री, ६२, व्याधी, राक्षसी.. कर्षार्द्ध न. (कर्षस्य अर्द्धम्) में तोcal -कर्ष कर्षार्द्धमथो कवूदार पुं. (क+उण्+६+अण्) विहार- वृक्ष.. _ पलं पलद्वयमथाकर्षश्च- वैद्यक-चक्रपाणिसं० कर पुं. कर्बुर २०६ मो. -कर्बुरो व्याघ्र-रक्षसोः - कर्षात पुं. (कर्ष इति आह्वा यस्य) मे. य.8. उणादिटीका-सि० कौ० ।
मारन मे 81, भा५. कर पुं. कर्बुर श६ हुमो. राक्षस, वाघ. कर्षिणी स्त्री. (कृष+णिनि+ङीप्) धान मोढमi कर्पा पुं. (कृश+यत्) यूरो नामनी वनस्पति.. २४ात, कोढान, यो. - घ्राणकान्तमधुगन्धकर्षिणीः कर्ष पुं. (कृष्+घञ्) सोच भासा अ.भा. मे. भा५,
__पानभूमिरचनाः प्रियासखः । -रघु० १९।११; ६.२५० सीप भासमार सोन, अशी. २तामा२नु भा५. कोलद्वयं च कर्षः स्यात् स प्रोक्ता पाणिमानिकाः । अक्षः । कर्षित त्रि. (कृष्+क्त) येj, j, tuj. पिचुः पाणितलं किञ्चिपाणिश्च तिन्दुकम् ।। शार्ङ्गधरे | कर्षिन् त्रि. (कृष्+णिनि) यनार, 05/९ ४२८२, पूर्वखण्डे १. अ० । (पुं.) 983tk, जाउ, जेय, -स्तम्बरमामुखरशृङ्खलकर्षिणस्ते -रघु०, उU२, ५५ ખેડવું, નિત્ય ખેડવાને લાયક કોઈ ખેતર.
७२ना२. कर्षक त्रि. (कर्षति भूमिम् कृष्+ण्वुल्) त, उन॥२, कर्पू पुं. (कृष्+ऊ) सायi-uuनो मनिपुरूषना
यन।२ -सुखमापतितं सेवेत् दुःखमापतितं सहेत् । । या inn2cो. भीनम Sevud., मा(स्त्री.) कालप्राप्तमुपासीत शस्यानामिव कर्षकः ।। -महा० नाना प्रवाह, नानी नही, 1150, न.२, मग्निर, ३।२५८।१५, मा . ४२५८२..
ती, मेताम, पाउ, गु०४२।न. कर्षण न. (कृष्+भावे ल्युट) यां, उj, durg, | कर्हि अव्य० (कस्मिन् काले किम्+हिल् कादेशः) -भज्यमानमतिमात्रकर्षणात् -रघु० ११।४६, .3, यारे, 35 गाभे, ध्ये. समये.
यता -मृतं तु याचितं भक्ष्यं प्रमितं कर्षणं कर्हिचित् अव्य० (कर्हि+चित्) स्यारे, जो समये, स्मृतम्-मनु०, -शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां 5 duो -यत्तीर्थबुद्धि सलिले न कर्हिचित् यथा-मनु० ७।११२
जनेष्वभिज्ञेषु स एव गोखरः-भाग० १०१८४।१३ कर्षणि स्त्री. (कृष्+अनि) व्यत्मिया२ि४८. स्त्री., असत.
कल (चुरा. उभ. स. सेट-कलयति-ते, कलित) ४, स्त्री. ५२न्तु, 'धर्षणि' अ. ५४ मश२. छ.
गमन ४२, संध्य. वी. -कालः कलयतामहम् भग० कर्षणी स्त्री. (कृष्+ल्युट+ङीप्) uj 3,
१०१३०. (-दिवसं वृद्धः गणयति) -वाचामाकलयद् વજ નામની વનસ્પતિ, ઘોડાની લગામનો એક ભાગ,
रहस्यमखिलं यश्चाक्षपादस्फुराम्-मल्लि० धा२५ ४२, જે લોહમય હોય છે અને જે તેના મુખમાં રહે છે. ५३२ - करालकरकन्दलीकलितशस्त्रजालैर्बलै:-उत्तर० कर्षणीय त्रि. (कृष्+अनीयर) यवा योग्य, duelal ५।५; - म्लेच्छनिवहनिधने कलयसि करवालम् गीतगो० યોગ્ય, ખેડવા યોગ્ય, કૃશ કરવા યોગ્ય.
१; सहन ७२j, -धन्यः कोऽपि न विक्रियां कलयति कर्षफल न. (कर्षः तन्मानं फलमस्य) ५८नु, ॐाउ, प्राप्ते नवे यौवने-भर्तृ० १।७२; -आ सuथे. कल्लिलीतर्नु 3 -बिभीतकत्रिलिङ्गः स्याल्लाक्षः
Girg, teej -खिनमसूयया हृदयं तवाकलयामिकर्षफलस्तु सः-भावप्र० १. भागे ।
गीतगो०, अव. साथे. कल्- tuj. -यदि व्यक्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org