________________
५३८
कर्मसिद्धि स्त्री. (कर्मणः सिद्धः ) सारा नरसा ईसनी प्राप्ति, अमनी सिद्धि - स्वकर्मसिद्धिं पुनराशशंसेकुमा०
कर्मस्थान न. ( कर्मणः व्यापारचिन्तनस्य स्थानम् ) જ્યોતિષશાસ્ત્રમાં બતાવેલું લગ્નથી દશમું સ્થાન, સાર્વજનિક કાર્યાલય, કામ કરવાનું સ્થાન. कर्महेतु पुं. (कर्मणो हेतुः) अर्भनुं अरा, अमनो समज. कर्माङ्ग न. ( कर्मणोऽङ्गम्) विहित सेवा यागाहि दुर्मनु
અંગ, જેમકે દર્શાદ યાગનું પ્રયાજાદિક અંગ છે. पूर्वमीमांसाभां - फलवत्सन्निधावफलं तदङ्गमिति २ પ્રમાણે ન્યાયથી ફળવાળા પ્રકરણમાં જે અફલ હોય તે બધાનું અંગપણું હોય છે એમ જાણવું. कर्माजीव पुं. (कर्मणा अजीवः जीवनम् ) शिल्पाहि
કામ વડે પોતાનું ગુજરાન કરવું, શિષ્ય વગેરેને વિદ્યા वडे पोतानुं भवन यसाव. (त्रि.) डाम झरी भवनार. कर्मात्मन् पुं. ( कर्मणि आत्मा आत्मभावो यस्य) पोतानां
शब्दरत्नमहोदधिः ।
અદૃષ્ટ વડે બંધાયેલા શરીરયુક્ત સંસારી જીવ, तस्मिन् स्वपति तु स्वस्थे कर्मात्मानः शरीरिणःमनु० । (त्रि. कर्मणि आत्मा मनो यस्य) अभ ક૨વામાં આસક્ત મનવાળું, કામમાં જેનો જીવ છે તે. कर्माध्यक्ष पुं. ( कर्मणि अध्यक्षः) डियानी साक्षी, अभ કર્યું છે કે નહીં તે તપાસનાર. कर्माबन्ध पुं. (कर्मणः कर्मणि वा अनुबन्धः )
मनो
संबंध, डाम पर खाधार.
कर्मानुबन्धिन् त्रि. (कर्मणः अनुबन्धी) अर्भ साथै भेडायेस, दुर्भथी बंधायेत.
कर्मानुरूप त्रि. (कर्मणः अनुरूपम्) शुभ प्रभाशे, अर्भ
प्रमाणे, दुर्भने योग्य.
कर्मानुरूपतस् अव्य. (कर्मणः अनुरूपतः-तसिल्) ।भ प्रभारी, अर्भ प्रमाणे, इ२४ प्रमाणे. कर्मानुसारतस् अव्य. (कर्मन् + अनुसार+तसिल्) (५२) अर्थ दुख..
कर्मानुसारिन् त्रि. (कर्मणो अनुसारी) अभने अनुसरनार, કર્મને અનુસરનાર.
कर्मानुस्थायिन् त्रि. ( कर्मणो अनुस्थायी) आम डरनार,
યજ્ઞાદિ કર્મ ક૨ના૨, ફરજ બજાવનાર. कर्मान्त पुं. (कर्मणः कृषिकर्मणोऽन्तो यत्र) तैयार થયેલ ખેતીના કામવાળી ખેડેલી જમીન, ધાન્ય વગેરેનું संग्रहस्थान - कर्मान्तः इक्षुधान्यादिसंग्रहस्थानम्
Jain Education International
[कर्मसिद्धि-कट
(कूल्लु.), भनी समाप्ति - अहन्यहन्यवेक्षेत कर्मान्तान् वाहनानि च मनु० ८ । ४१९ -कर्मान्ते दक्षिणां दद्यात्-स्मृति.
कर्मान्तर न. (अन्यत् कर्म कर्मान्तरम्) जीभुं अम. कर्मान्तिक त्रि. ( कर्मान्ते भवः इकः ) दुर्भना संते थनार. (पुं.) सेव, नोहर, यार. कर्माभिधायक त्रि. (कर्म+अभिधा + ण्वुल्) खेड अभ भोगवनार, अम जतावनार.
कर्मार पुं. ( कर्म ऋच्छति ऋ + अण्) अरीगर, शिल्प विद्या भानार - कर्मारस्य निषादस्य रङ्गावतारकस्य च - मनु० ४।२१५, खेड भतनो वांस, खेड भतनुं आड. खेड भतनी भति- कर्मारकः
कर्मार्ह पुं. ( कर्म अर्हति अर्ह + अण्) पुरुष. (त्रि.) डाभ
કરવા સમર્થ, કામ કરવા યોગ્ય.
कर्माशय पुं. ( आशेरतेऽस्मिन् आ + शी+अच् आशयः
कर्मणामाशयः) ऽर्भ४न्य धर्माधर्म ३५ गुएा -क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः - पात० सू. कर्मिन् त्रि. ( कर्मास्त्यस्य इनि) अर्भ ४२नार, व्यापार युक्त, इजनी रछा राजी अभ डरनार ऋत्विक्कर्षककर्मिणाम् - याज्ञ०; -तन्त्रं सात्वतमाचष्टे नैष्कर्म्यं कर्मिणां यतः - भाग ० १ ३ १८; -कर्मिभ्यश्चाधिको योगो तस्माद् योगी भवार्जुन ! भग० ६ १४६. (पुं. कर्मन् + इनि) रानुं आउ
कर्मिष्ठ त्रि. (अतिशयेन कर्मी इष्ठन् इनेर्लुक्) (डियादृक्ष मनुष्य, डामरवामां दुशण, दुर्भशूर. कर्मेन्द्रिय न. ( कर्मणां वचनादीनां निमित्तमिन्द्रियम्) वाशी, पग, हाथ, गुहा, विंग से पांथ अमेन्द्रिय कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते - मनु० २।९१; - वाक्पाणि-पाद-पायूपस्थानि - मनु० ११ । ९१ कर्मोदार न. उत्तम डार्य, उत्सृष्ट डार्य. कर्मोद्युक्त त्रि. ( कर्मणि उद्युक्तः) सागेसो, २त, सहिय, व्यस्त, सोत्साह.
कर्व् (भ्वा पर. अक सेट् कर्वति) गर्व ४२वो. कर्व पुं. (किरति विषयेषु चित्तम् कृ+व) अभ વિષયવાસના.
कर्वट पुं. न. ( कर्व् + अट ) शहर, जसो गाभभां सुंधर -धनुःशतं परीणाहो ग्रामक्षेत्रान्तरं भवेत् । द्वे शते कर्वटस्य स्यात् नगरस्य चतुःशतम् ।। याज्ञ० २ । १६७, जसो गामवाणा परगणानी राभ्धानी अथवा
For Private & Personal Use Only
-
-
www.jainelibrary.org