________________
कर्मबन्ध-कर्मसाधन शब्दरत्नमहोदधिः।
५३७ कर्मबन्ध न. (कर्मणा बन्धः शरीरसम्बन्धः) उभयो । कर्मविपाक पुं. (कर्मणो विपाकः) भर्नु शुभाशुम
प्राप्त. ययेद शरी२८ संबन्ध.३५. संसार; -कर्मबन्धं । साति, मायुष्य भने, भा३५. ३१. प्रहास्यास-भग०, (त्रि. कमेबन्धन बन्धसाधनं यस्य) | कर्मव्यतिहार पुं. (कर्मणा व्यतिहारः) ५२२५२. ४ उभ३५. धनना साधनवाj -लोकोऽयं कर्मबन्धनः- | જાતની ક્રિયા કરવારૂપ ક્રિયાનો અદલાબદલો, પરસ્પર भग०
એક જાતની ક્રિયા કરવી. कर्मभू स्त्री. (कर्मणः कृषिकर्मणः भूः) इषि. ४३८. कर्मशाला स्त्री. (कर्मशः शाला) शिल्पविद्या संधी ४मीन, उदा. भोय, हिन्दुस्तान, भारतवर्ष.
रीगरी वगेरे. ४२वानी umu.. कर्मभूमि स्त्री. (कर्मणो भूमिः) भारत, हिन्दुस्तान, | कर्मशील त्रि. (कर्म शीलयति शील+अण) म४२वाना
भारतवर्ष -उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।। स्वभाववाj, उमेश ले यशया वगैरे मालिक वर्षं तद् भारतं नाम भारती यत्र सन्ततिः ।। | કર્મમાં અથવા સાધારણ કામમાં પ્રવૃત્ત રહે છે તે. नवयोजनसाहस्रो विस्तारोऽस्य महामुने ! । कर्मशूर पुं. (कर्मणि शूरः) म. १२वाम शूरवार, कर्मभूमिरियं स्वर्गमपवर्गं च गच्छताम् ।। -रामा०
આરંભેલું કામ સમાપ્ત કરનાર, જ્યાં સુધી ફળ મળે २।१०९।२८
ત્યાં સુધી કામ કરનાર. कर्मभोग पुं. (कर्मणः सुखदुःखादिभोगः) शुभाशुम
कर्मश्रेष्ठ त्रि. (कर्मणा श्रेष्ठः) Hथा श्रेष्ठ, म ४२वामा કર્મોનું ફળ સુખ-દુઃખ વગેરે, કર્મજન્ય સુખ-દુઃખ
श्रेष्ठ. (पुं.) पुराड पिनो पुत्र. વગેરેનો સાક્ષાત્કાર.
कर्मसंन्यास पं. (कर्मणां स्वरूपतो फलतो वा संन्यासः कर्ममीमांसा स्त्री. (कर्मावेदकवाक्यमालम्ब्य -संशयपूर्व
त्यागः) स्व३५थी. व इणथी भनी त्यारा. पक्षसिद्धान्तनिर्णयात्मके कर्मविषयके विचारशास्त्रभेदे;
कर्मसंन्यासिक पुं. (कर्मणां संन्यासोऽस्त्यस्य ठन्) सा च अथातोधर्मजिज्ञासा इत्यादिका जैमिनिप्रणीता)
हक्षित, भिक्षु, संन्यासी. हैमिनि नमन मुनि. प्रत. अथातो धर्मजिज्ञासाथी.
कर्मसंन्यासिन पुं. (कर्मसंन्यासोऽस्त्यस्य इनि) विlads માંડીને આરંભેલું ‘પૂર્વમીમાંસાશાસ્ત્ર'.
કર્મનો ત્યાગ કરનાર, ભિક્ષુક, સંન્યાસી, કર્મના ફળનો कर्ममूल न. (कर्मणो मूलमिव मूलमस्य) gol, आम..
ત્યાગ કરનાર, कर्मयुग न. (कर्मसु युगम्) इलियुग -कर्म हिंसाप्रधानं
कर्मसङ्ग पुं. (कर्मणि सङ्गः आसक्ति सज्ज+घञ) युगम् । कर्मयोग पुं. (कर्मणो योगः कौशलम्) olldu॥२त्र'
કર્મમાં આસક્તિ, ‘આ હું કરું છું અને તેનું ફળ હું
ભોગવીશ’ એ પ્રમાણે ઇરાદાવાળો અભિનિવેશ. प्रसिद्ध भयो -अयमेव क्रियायोगो ज्ञानयोगस्य
कर्मसचिव पुं. (कर्मसु सचिवः) २८%ीने मान साधकः । कर्मयोगं विना ज्ञानं कस्यचिनैव दृश्यते ।। -मलमासतत्त्वम्, भ ४२वानी दुशणता, नथी. इसना
| વિચાર સિવાયના પોતાના કામમાં સહાય કરનાર. -
अक्षपटलाध्यक्षादि-अमर० २।८।४ સાધનભૂત કર્મને અફળ સાધનત્વ બનાવવારૂપ કુશલતા, અથવા ફલની સિદ્ધિ અથવા અસિદ્ધિમાં
कर्मसाक्षिन् पुं. (कर्म साक्षात् पश्यति इनि) सूर्य, समान५५पनी भावना...
सोम, यम, 500, पृथ्वी, ४१, ४, वायु भने माश कर्मरङ्ग पुं. न. (कर्मणे हिंसायै रज्यते र+घञ्)
मे. नव. साक्षी. 3ाय छ -सूर्यः सोमो यमः में तन, वृक्ष. (न.) . तन वृक्षनु, ३५; -
कालो महाभूतानि पञ्च च । एते शुभाशुभस्येह कर्मरङ्गं हिमं ग्राहि स्वाद्वम्लं कफवातकृत्-भावप्र०
कर्मणो नव साक्षिणः ।। - वैदिकाक्रियापद्धतिः । पूर्वख. १
(त्रि.) 8.35 मम साक्षी. भायना२, 3805, - कमरी स्त्री. (कर्म भैषज्योपयोगक्रियां राति रा+क
यो यस्तत्कर्मसाक्षी स्वभुजबलयुतो यश्च यश्च प्रतीपःगौरा० ङीष) वंशरोयना, वंशलायन.
वेणी०; -हदि स्थितः कर्मसाक्षी क्षेत्रज्ञो यस्य तुष्यति । कर्मवज्र पुं. (कर्म श्रौतकर्म वज्रमिव यस्य) शूद्र.
-महा० ११४७।२९ कर्मवाटी स्री. (कर्मणां विहितकर्मणां चन्द्रकलाक्रियाणां कर्मसाधन न. (कर्मणः साधनम्) ४. ४२0 सिद्ध वा वाटीव) Calथ.
થાય છે તે, કર્મનું સાધન.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org