________________
५४६
शब्दरत्नमहोदधिः।
[कलेवर-कल्पतरु
कलेवर न. (कले शुक्रे वरं श्रेष्ठम् तदुत्पन्नेऽपि शुचि) | कल्प पुं. (कल्पते समर्थो भवति स्वक्रियायै
शरी२ -यं यं भावं स्मरन् देही त्यजन्ते च कलेवरम्- विरुद्धलक्षणया असमर्थो भवति वा अत्र-कल्प सामर्थ्य भग० ८६
विरुद्धलक्षणया असामर्थ्य वा आधारे घञ्, कल्ययति कलोत्तार त्रि. (कलः उत्तारः उत्तालो वा यस्य) तीक्ष। सृष्टिं विनाशंऽवात्र क्लृप्+णिच् अच् वा) हानी शवाणु, तीक्षA नावाणु, -कलोत्ताल: ।
રાત્રિરૂપ અને જગતનું ચેષ્ટા રહિતપણું કરનાર પ્રલય, कल्क पुं. न. (कल: उत्ताल: यस्य कल+क तस्य नेत्वम्) અથવા બ્રહ્માના દિવસરૂપ કાળ અને જગતની ચેષ્ટાનો
ઘી, તેલ વગેરેનો એક પ્રકારનો પાકસંસ્કાર - संप६ मे -कल्पान् कल्पविकल्पांश्च गौरसर्षपकल्केन साज्येनोत्सादितस्य च-याज्ञ० ११२७७; चतुर्युगविकल्पितान् । कल्पान्तस्य स्वरूपं च युगधर्मांश्च हम -तपो न कल्कोऽध्ययनं न कल्कः स्वाभाविको कृत्स्नशः ।। स्य, विस्य, विधान, विधि, ४२.35 वेदविधिर्न कल्कः । प्रसह्य वित्ताहरणं न कल्कः आयाअंथ. -कल्पवित् कल्पयामास वन्यामेवास्य तान्येव भावोपहतानि कल्कः ।। महा० १।१।२७१
संविधाम्-रघु० १९४; 604, 5५वृक्ष, हम, गुड़, उ, आउविष्ट, ५.५, अय, मेल -
અવાજ, નીરોગીપણું, વેશ, શ્રાદ્ધકલ્પાત્મક યજુર્વેદનો विधूतकल्कोऽथ हरेरुदस्तात् । प्रयाति चक्रं नृप !
परिशिष्ट भाग -पञ्च कल्पा भवन्ति-नक्षत्रकल्पो शैशुमारम् ।। - भाग० २।२।२४, २un, आननो
वैतानः संहिताविधिराङ्गिरसः शान्तिकल्पश्चाथर्वणः इति भेद. 2200 वोवाटेतो. पहा -तां लोध्रकल्केन
। (त्रि. कल्प+णिच्+अच्) योग्य, सर, तुल्य, हताङ्गतैलाम् - कु० ७।९, द्रव्यमानं शिलापिष्टं
લગભગ બરાબર, વ્યાકરણનો પ્રત્યય-વિશેષ, તે शुष्कं वा जलमिश्रितम् । तदेव सूरिभिः पूर्वैः कल्क
સ્યાદ્યત અને ત્યાધંત પ્રત્યયોની સાથે કાંઈક ઊણા इत्यभिधीयते ।। 8. (त्रि. कल्+क) ५५शय,
अर्थभव५२राय छ - ठेभ. - विद्वत्कल्प:-कुमारकल्पं ५.पी.
सुषुवे कुमारम्-रघु० ५।३६, -प्रभातकल्पा शशिनेव कल्कन (कल्क शाठ्यं करोति णिच् भावे ल्युट)
शर्वरी-रघु० ३१२, दामोशियार, गडन. શઠતાયુક્ત આચરણ, દંભ ઢોંગીપણું કરવું.
कल्पक त्रि. (कल्पयति रचयति आरोपयति वा कल्कफल पुं. (कल्कस्य बिभीतकस्य फलमिव फलमस्य)
कृप+णिच्+ण्वुल्) २यनार, स्यना ४२८२, भारी५.७,
अन्य ता. (कल्पयति क्षौरकर्मादिना केशादिक ___उमन, वृक्ष. कल्कि पुं. (कल्कोऽस्त्यस्य हार्य्यतया इन्) विशुनो
रचयति) पुं. म., ज्यू२. (पुं. कल्प स्वार्थ कन्)
कल्प २०६ मो. ६शमा अवतार, थवानो छ . सम्भलग्राम
कल्पकार पुं. (कल्पं कल्पसूत्रं करोति+कृ+ण्वुल्) मुख्यस्य ब्राह्मणस्य महात्मनः । भवने विष्णुयशसः
'४८५-सूत्र' मनावना२, 'भाव.सायन' वगेरे कल्किः प्रादुर्भविष्यति ।।, म्लेच्छनिवहनिधने कलयसि
आया थाना बनावनार, वाह. भ. (त्रि. कल्पं करवालम् । केशव ! धृतकल्किशरीर ! जय
वेशं करोति कल्प+कृ+ अण) वेश ४२नार, वांग जगदीश ! हरे ! - गीत० ११०.
ધારણ કરનાર. कल्किन् त्रि. (कल्कोऽस्त्यस्य कल्क+इनि) umalj,,
कल्पकारक पुं. (पुं. कल्पकार) श०६ मी.. ४यसवाणु, भेसवाणु, दुसयारी, हमी. (पुं. कल्कः
कल्पक्षय पुं. (कल्पस्य सृष्टेः रचनाविशेषस्य क्षयो यत्र) पापं नाश्यतयाऽस्त्यस्य इनि) seी. सव२, विनो
सृष्टिनो क्षय, प्रलय - पुरा कल्पक्षये वृत्ते जातं ६शमो. य२. सवता२४ ४ थनार छ. -मस्त्यः
जलमयं जगत्-बृहत्कथा २।१०।। कूर्मो वराहश्च नरसिंहोऽथ वामनः । रामो रामश्च
कल्पतरु (कल्पश्चासौ तरुश्च) ६२७ानु३५. ३५ हेना२, रामश्च बुद्धः कल्की च ते दश ।। - पुराणे ।
કલ્પવૃક્ષ, સ્મૃતિબંધનનો એક ભેદ, “શારીરિક સૂત્ર कल्किपुराण न. (कल्किनः पुराणम्) ते. नाम, मे.
(अ.हासूत्र.)ना भाष्यनी. टी. भामती' तेना ઉપપુરાણ.
વ્યાખ્યાનરૂપ ગ્રંથ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org