________________
५२२
करपीडन न. ( करस्य वधूकरस्य पीडनं ग्रहणं यत्र ) विवाह, लग्न.
करपुट न. ( कर एव पुटम् ) डाथ३यी परियो, जे हाथ भेडवा ते.
शब्दरत्नमहोदधिः ।
करपुष्कर न. ( कर एव पुष्करम्) हस्तम्भण, उरसंपुट. करपुष्ट त्रि. (करेण पुष्टः) हाथ वडे पोषएा रेल હાથ વડે ઉછેરેલ.
करप्रचेय त्रि. (करे प्रचेयः ) हाथमां धारा ४२वा योग्य, डाथमां बेवा योग्य. (पुं. करं बलति संवृणोति बल्+अण्) जड्ग, तलवार म्लेच्छनिवहनिधने कलयसि करवालम्-गीतगोविन्दः १।१० । करभ पुं. (कृणाति कीर्यते वा अनेन कृ + अभच् यद्वा कृ + अभच्, करे भाति भा+क वा) हाथीनुं जय्युं, - घात्री कराभ्यां करभोपमोरु: - रघु० ६।८३ - सधर्मतप्तः करिभिः करेणुभिर्वृतो मदच्युत्करभैरनुद्रुतः । । भाग० ૮।૨।૨૨, ઊંટનું બચ્ચું, કાંડાથી માંડીને ટચલી આંગળી સુધીનો હાથનો બાહ્ય પ્રદેશ, નખલો નામનું ગંધ द्रव्य, अंट, हरडोई ४नावरनं जरयुं. करभकः । करभकाण्डिका स्त्री. ( करभप्रियं काण्डं यस्याः कप्
अत इत्वम्) उष्ट्र एडी वृक्ष. करभञ्जिका स्त्री. ( कर+भञ्ज् + ण्वुल् ) डोई खेड अडारे
हाथ भर्हन, हरभानुं आउ.
करभप्रिया स्त्री. ( करभस्य प्रिया) वनस्पति, धमासी,
जीएशो धमासी, अं2 डी.
करभवल्लभ पुं. ( करभस्य वल्लभः) पीसुनुं झाड, डोहनु झाड. (त्रि.) अंटने प्रिय हरडोई वस्तु. करभादनिका स्त्री. (करभैरद्यते अट् + ल्युट्) धभासी नामनी वनस्पति. (स्त्री. करभैरद्यते अट् + ल्युट् ङीष्) करभिका स्त्री. (करभि + स्वार्थे कन् ) अंडी . करभिन् पुं. ( करभ + इनि) हाथी... करभिनी स्त्री. (करभिन् + ङीष् ) हाथी. करभी स्त्री. ( करभस्य स्त्री ङीष्) अंडी, सांढशी करभीर पुं. (करभिणं गजमीरयति पलायनाय प्रेरयति ईर् + अण्) सिंह.
करभूषण न. ( करो भूष्यतेऽनेन ) हाथनुं घरेशुं, डांडा, કંકણ, કડું વગેરે હાથનું ભૂષણ.
Jain Education International
[करपीडन - करम्भ
करभोरू स्त्री. ( करभ इव ऊरू यस्याः ऊङ् ) ३३८ ३वाजी, उत्तम स्त्री -अयं स यस्मात् प्रणयावधीरणां विशङ्कनीयां करभोरू ! मन्यसे - शाकु०; - अङ्के निधाय करभोरु ! यथासुखं ते श० ३।२१ करमट्ट पुं. (करं हस्तिशुण्डमट्टति तुच्छीकरोति अट्ट अनादरे+ख तुम्) सोपारीनुं आउ, गुवाई वृक्ष. करमथित न. ( करेण मथितम्) हाथे उरीने वेलावेलुं छहीं, महो
करमरिन् पुं. (करे बन्धनागारे म्रियते मृ+इनि) ही,
जंहीवान.
करमर्द पुं. (करं मृगा ति मृद् + अण् ) ४२मधानुं आउ - लघु- दीर्घफलाभ्यां तु करमर्दद्वयं मतम् भावप्र० करमर्दक न. ( करमर्दस्य फलं अण्) ४२महानुं इज
भ - गुरुष्णवीर्यं वातघ्नं सरं च करमर्दकम् - वाभटः - करमर्दकः ।
करमर्द्दिन् पुं. (करं मृद्गाति णिनि) उपरनो शब्द दुखी. करमाल पुं. (कर: हस्तिशुण्डः तदाकृतिर्मालाऽस्य) घुमाउरो.
करमाला स्त्री. (करः कराङ्गुलिपर्व मालेव जपसंख्या हेतुत्वात्) हाथनी मांगणीसोनी वेढा३५ भाषा. आरभ्यानामिकामध्यं दक्षिणावर्त्त योगतः 1 तर्जनीमूलपर्यन्तं करमाला प्रकीर्तिता ।। करमुक्त न. ( करे स्थापयित्वा मुच्यते शत्रुं प्रति क्षिप्यते मुच् + क्त) लालुं जरछी वगेरे स्त्रविशेष. (करान्मुक्तः ) त्रि. हाथथी छूटेसुं, हाथथी भूडेसुं હાથથી છોડેલું.
करम्ब त्रि. ( कृ + कर्मणि अम्बच्) मिश्रित मिश्र थयेल, (पुं.) मिश्रा..
करम्बित त्रि. ( करम्बो मिश्रणं जातोऽस्य करम्ब + इतच् ) मिश्रित मिश्रा हेनुं थयुं छे ते, मिश्र थयेस. 'मधुकर - निकरकरम्बितेति' गीतगोविन्दे १/२ प्रकाममादित्यमवाप्य कण्टकैः करम्बिता मोदभरं विवृण्वती नै० १ । ११५; स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूरम् - गीतगो० ११: साउलु, भसुं.
करम्भ पुं. (केन जलेन रभ्यते सिध्यते रभू +घञ् मुम् च) ६हींथी भेजवेलो साथवो, उद्यमन्थ, शेडेसा ४व, મિશ્રગંધ, પ્રિયંગુ વૃક્ષ, શતાવરી વૃક્ષ, કીચડ
For Private & Personal Use Only
www.jainelibrary.org