________________
करम्भा-करामर्द्द]
करम्भवालुकातापान् कुम्भीपाकांश्च दारुणान् मनु० करम्भकः ।
१२ । ७६,
करम्भा स्त्री. (करम्भ +टाप्) शतावरी, प्रियंगु-रायश, તે નામની કલિંગ દેશમાં ઉત્પન્ન થયેલી સ્ત્રી. स्वनामख्याता कलिङ्गदेशोत्पन्ना रमणी, सा तु पुरुवंशीयस्याक्रोधनस्य पत्नी ।
शब्दरत्नमहोदधिः ।
भ
करम्भ पुं. यहुवंशी खेड कररुद्ध त्रि. (करेण रुद्धः ) हाथ वडे रोडेल - टावेल. कररुह पुं. (करे रोहति रुह् +क) नज, तलवार अस्याः कररुहखण्डितकाण्डपटप्रकटनिर्गता दृष्टिः आर्यासप्त० ३७; - अनाघ्रातं पुष्पं किसलयमलूनं कररुहैः- श० २।२०; -वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयैः - मेघ० ९६ करर्द्धि स्त्री. (करेण ऋद्धिर्यत्र करस्यर्धिर्वा) हाथमा तासी आपवी ते उरताती, हाथनी संपत्ति. करल पुं. (कर+ला+क) डेरडानुं झाड, डोहीनुं काउ करवाल पुं. ( कर+वल् + अच्) तलवार, नज वगेरे. करपाल शब्द दुखो.
करवालिका स्त्री. (करेण वाल्यते णिजन्तादच इः ततः
कन्+टाप् च) करपालिका शब्द मो. करवी स्त्री. (कस्य वायोः रवोऽत्र गौ० ङीष्) डींगु पत्र-डींगना आउनुं पान (स्त्री. करेण वीयते वी+ faraq) vialsl.
करवीर पुं. (करं वीरयति वीर् + अण्) तलवार, जग, घोणा सनुं डरेशनुं आउ - दाडिमान् करवीरांश्च अशोकांस्तिलकांस्तथा -रामा० ३।१७ १०, हैत्य विशेष, श्मशान, ते नामनुं खेड तीर्थ, पर्वत विशेष. करवीरक पुं. (करं वीरयति वीर + ण्वुल् ) जड्ग, तलवार. उपरनो अर्थ दुख. (पुं. करवीर एव कायति कै+क) अर्जुन साहउ नामनुं वृक्ष. (न. करवीरे भव कन्)
કણેરના ઝાડનાં મૂળમાં પેદા થતું એક જાતનું વિષ. करवीरकन्दसंज्ञ पुं. ( करवीरकन्दस्य संज्ञा अस्य) तैलइन्छ.
करवीरभुजा स्त्री. (करवीरस्य भुज इव भुजः शाखाऽस्याः ) आढकीवृक्ष शब्द ख. (अरहर)
करवीरभूषा स्त्री. (करवीरस्य भूषेव भूषा यस्याः) उपरनो
अर्थ दुखो
करवीराद्य न. ( करवीरमाद्यं यत्र) वैद्यशास्त्र प्रसिद्ध खेड तेस.
Jain Education International
५२३
करवीरी स्त्री. (करायासुरादीनां विक्षेपाय वीराः पुत्राः यस्याः) देवभाता सहिति, उत्तम गाय. (स्त्री. कं सुखं रातीति कर:- सुखप्रदः वीरः पुत्रोऽस्याः) पुत्रवाणी હરકોઈ સ્ત્રી.
करवीर्य पुं. ( करवीरे पुरे भवः यत्) ते नामनी खेड ऋषि.
करशाखा स्त्री. ( करस्य शाखेव) सांगली
अष्टभिस्तैर्भवेद् ज्येष्ठं मध्यमं सप्तभिर्यैवैः । कन्यसं षड्भिरुद्दिष्टमङ्गुलं मुनिसत्तम ! ।। करशीकर पुं. ( करस्य हस्तिहस्तस्य शीकरः ) हाथीनी सूढमांथी नीडजता भजन - उद्यन्तमग्नि
यांबभूवुर्गजाः विविग्नाः करशीकरेण - रघु० ७ । ४८ करशुद्धि स्त्री. ( करस्य शुद्धिः ) हाथनी शुद्धि. करशूक पुं. ( करस्य शूकः सूच्यग्र इव) नज. करस् न. (कृ + असुन्) उर्भ, अभ.
-
करसूत्र न. ( करवरं सूत्रम्) विवाह वगेरेमां मंगण માટે હાથે બાંધવામાં આવતું સૂત્ર. करस्थालिन् पुं. (करः स्थालीवास्त्यस्य इनि) महादेव,
शंभु.
करस्र पुं. ( करणं करः कृ+अप् तं स्राति करोति
नाक) अभ ४२नार जाडु, लुभ. करहाट पुं. (करैः सूर्यकिरणैः हाट्यते दीप्यते हट् दीप्तौ णिच् कर्मणि घञ्) उमज वगेरेनो समूह. (पुं. करं हाटयति हट् + णिच् + अण्) भींढजनुं आड, खेड हेनुं नाम - करहाटपतेः पुत्री त्रिजगनेत्रकार्मणम्विक्रमाङ्क० ८।२, पिएडीत वृक्ष.
करहाटक पुं. ( करस्य हाटकः) भींढजनुं वृक्ष, हाथना અલંકારનું સોનું.
कराग्र न. ( करस्याग्रम्) हाथनो अग्रभाग. कराग्रपल्लव न. (कराग्र पल्लव इव) करपल्लव शब्द दुखो
कराघात पुं. (करेण आघातः) हाथ वडे भारवु, थप्पड भारवी, हाथनो प्रहार.
कराङ्गण न. ( करस्य राजस्वादानस्य अङ् णम्) राभनुं ક૨ લેવાનું સ્થાન.
कराट त्रि. (कराय विक्षेपाय अटति अट्अच्) वि. कराम पुं. (कर आमृद्नाति आमृद् + अण्) ४२महानु
आउ हाथ जावनार.
For Private & Personal Use Only
www.jainelibrary.org