________________
मो.
करणाधिप-करपालिका शब्दरत्नमहोदधिः।
५२१ करणाधिप पुं. (करणानामधिपः) ®4, वात्मा, | करतोया स्त्री. ते नामनी में नही -सदानीरा. - ઇન્દ્રિયનો અધિષ્ઠાતા દેવ.
| करतोयां समासाद्य त्रिरात्रोपोषितो नरः-महा० ३।८५३ करणाधिपाधिप पुं. (करणाधिपानां सर्वेषां अधिपः) | करतोयिनी स्त्री. (ततः अस्त्यर्थे इनि) 64सो शब्द
५२मेश्व२ -करणाधिपाधिपः परमेश्वरः । करणि स्त्री. ४२.
करद त्रि. (करं ददाति दा+क) 5२. मापन.२, ४ात. करणी स्रो. (क्रियते क्रियाविशेषोऽस्याम् आधार ल्युट् । मापना२, २क्ष। माटे भी हाथ ना२, ३२९०
ङीष्) जीत प्रसिद्ध ४२९०-भू taj ते. आपनार. करणीय त्रि. (कृ+अनीयर) ४२॥ योग्य -मया किं | करदक्ष त्रि. हां, यतुर..
करणीयं च इत्युक्ते द्विजसंनिधौ- रामा० ३।१४।१० करदीकृत त्रि. (करद+च्चि कृ+क्त) ७२ ॥५॥२, करणीसुता स्त्री. (कृ+अनीयर्) 13 दीदी न्या.
કરેલ કોલ આપી કર આપવા અંગીકાર કરેલું. करण्ड पुं. (कृ+कर्मणि अण्डन्) भधपू. (पुं. | करद्रम पं. (किरति समन्तात शाखाः यः क+अच स कृ+अण्डन्) तसवार, .405 पेक्षl, aiसे. 47३.
। चासौ द्रुमश्चेति) २२४२. नामनु वृक्ष. बनावको उियो -एवमेव गृहाश्रमः कर्मक्षेत्रं यस्मिन् । करद्विष पुं. ते नामर्नु मात्र, तनामना. वो न हि कर्मण्युत्सीदन्ति यदयं कामकरण्ड एव
स. वह. आवसथः- भाग० ५१४।४, -करण्डपीडिततनोः
करन्धम पुं. (करं धमति ध्मा+खश् मुम् च) वाई भोगिनः-भर्तृ० २१८४; शरीरमा २ सुं, यकृत्-दीव२,
___शनो मे २0%l. (त्रि.) &थ. 43 घमना२. हुँ-काचिद् बाला रमणवसतिं प्रेषयन्ती करण्डम्
करन्धय त्रि. (करं धयति धे+खश्+मुम् च) उद्भटः ।
यानि८२. करण्डा स्त्री. (करण्ड+टाप्) दूस. २जवान iस. वगेरेर्नु
करन्यास पुं. (करे करावयवे न्यासः) तंत्रशास्त्रप्रसिद्ध त्र, 51234. पक्षिए. - करण्डका ।
डायना अवयवोनो न्यास.. करण्डिका स्त्री. (करण्ड ङीष्, टाप, ह्रस्वश्च) नानी.
करपत्र न. (करात्पतति पत+ष्ट्रन) १२वत. ४२वती.. કરંડિયો.
(न. करावेव पत्रं वाहनं नौरिव यत्र) 80813t. करण्डिन् त्रि. (करण्डस्तदाकारोऽस्त्यस्य इनि) भा७j,
करपत्रवत् पुं. (करपत्रं तदाकारपत्रमस्त्यस्य मतुप् मस्य मत्स्य .
वः) ताउनु ॐ3. करतल न. (करस्य तलम्) उथेजी -करतलामलकफलवदखिलं जगदालोकयताम-का ४३, -ततः
करपत्रिका स्त्री. (करौ पत्रमिव वाहनमस्याः कप् अत
इत्वम्) 8831. करतलीकृत्य व्यापि हालाहलं विषम्-भाग० ८।७।४२, डायना. सपाटी, -करतलगतमपि नश्यति यस्य तु
करपद्म न. (करः पद्ममिव) वो सुं६२. डाय. भवितव्यता नास्ति-पञ्च० ।
करपर्ण पुं. (करः हस्तः इव पर्णे यस्य) मार्नु, , करताल न. (करेण तालो यत्र) ४२तर नमर्नु, मे.
લાલ એરંડાનું ઝાડ. वात्रि-शिवागारे झल्लकं च सूर्यागारे च शङ्खकम्
करपल्लव पुं. (करस्य पल्लव इव) Hinी , Hinu, तिथ्यादितत्त्वम् । वाघ, डायम जी आपकी त.
डाथ.३५. भ. -करपल्लवसङ्गीनि तैरस्मान् रक्ष -स जहास दत्तकरतालमुच्चकैः-शिशु० १५।३९ ।
सर्वतः-मार्कण्डेयपु० ८४ ।२६. करतालिका स्त्री. (करेण स्वार्थे कन् अत इत्वम्) |
करपात्र न. (करः पात्रमिव यत्र) मे. प्रा२नी. ४08.31, करताल २०६ मो. डायनी ताजी. -उच्चाटनीयः
(कर एव पात्रम्) ५.३५. पात्र. करतालिकानां दानादिदानी भवतीभिरेषः-३० ३१७ । करपाल पुं. (करं पालयति पाल्+अण्) तलवार, मा. करताली (स्री. करेण दीयमानस्तालो यत्र ङीष्) - करपालिका स्त्री. (कर+पाल्+ण्वुल्+टाप् अत इत्वम्)
करताल शनो अर्थ हुमो. -यथा न स्यादाली- એક તરફ ધારવાળું કોઈ હથિયાર, સોટો, હાથમાં कपटकरतालीपटुरवः-उद्भटः । (स्री. करस्य ताली) २जवानी.euz3t, तसवार. (स्त्री. करपाल+ङीप्) डाथनी तानी..
करपाली. २७वान. ६u53. कोरे, 6५२नो अर्थ तुझी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org